"ऋग्वेदः सूक्तं १.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४१:
 
 
पौण्डरीकयागे यज्ञसारथिगानाय यस्य सामस्यसाम्नः भवान् गानं करिष्यसि, तस्मिन् संदर्भे पौण्डरीकयागस्य स्वरूपं ध्यातव्यं अस्ति। कथनमस्ति यत् पौण्डरीकयागे गजस्य आलभनं भवति, यथा अश्वमेधे अश्वस्य। नायं आलभनं भौतिकरूपेण भवति। गजस्य प्रकृतिः शुण्डद्वारा जलस्य आकर्षणस्य भवति, यथा सूर्यः स्वकिरणेभ्यः जलस्य आकर्षणं करोति। एवमेव, अस्मिन् जगति, यः सर्वश्रेष्ठमस्ति, तस्य आकर्षणम्।
[https://archive.org/details/AbhidhanRajendraKoshaVVijayRajendraSurishvar अभिधानराजेन्द्रकोशे(भागः ५, पृ. ८४३)] कथनमस्ति यत् एकः पंकपूर्णः सरोवरः अस्ति यस्मात् साधकेन पद्मस्य आहरणं करणीयं अस्ति। यः एवंकरणे सक्षमः भवति, तत् पुण्डरीकं अस्ति, शेषः कण्डरीकं।
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९४" इत्यस्माद् प्रतिप्राप्तम्