"रामायणम्/युद्धकाण्डम्/सर्गः २०" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १५:
<div class="verse">
<pre>
ततो निविष्टाम् ध्वजिनीम् सुग्रीवेणाभिपालिताम् ।
ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥६-२०-१॥
 
ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम्।
चारो राक्षसराजस्य रावणस्य दुरात्मनः ।
ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान्॥ १॥
ताम् दृष्ट्वा सर्वतोऽव्यग्रम् प्रतिगम्य स राक्षसः ॥६-२०-२॥
 
चारो राक्षसराजस्य रावणस्य दुरात्मनः।
आविश्य लङ्काम् वेगेन राजानमिदमब्रवीत् ।
तां दृष्ट्वा सर्वतोऽव्यग्रां प्रतिगम्य स राक्षसः॥ २॥
एष वै वानरर्क्षघो लङ्काम् समभिवर्तते ॥६-२०-३॥
 
आविश्य लङ्कां वेगेन राजानमिदमब्रवीत्।
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ।
एष वै वानरर्क्षौघो लङ्कां समभिवर्तते॥ ३॥
पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥६-२०-४॥
 
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः।
उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ ।
पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ॥ ४॥
एतौ सागरमासाद्य सम्निविष्टौ महाद्युती ॥६-२०-५॥
 
उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ।
बलम् चाकाशमावृत्य सर्वतो दशयोजनम् ।
एतौ सागरमासाद्य संनिविष्टौ महाद्युते॥ ५॥
तत्त्वभूतम् महारज क्षिप्रम् वेदितुमर्हसि ॥६-२०-६॥
 
बलं चाकाशमावृत्य सर्वतो दशयोजनम्।
तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् ।
तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि॥ ६॥
उपप्रदानम् सान्त्वम् वा भेदो वात्र प्रयुज्यताम् ॥६-२०-७॥
 
तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम्।
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ।
उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम्॥ ७॥
उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ॥६-२०-८॥
 
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः।
शुकम् नाम तदा रक्षो वाक्यमर्थविदाम् वरम् ।
उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः।
सुग्रीवम् ब्रूहि गत्वाशु राजानम् वचनान्मनु ॥६-२०-९॥
शुकं साधु तदा रक्षो वाक्यमर्थविदां वरम्॥ ८॥
 
सुग्रीवं ब्रूहि गत्वाऽऽशु राजानं वचनान्मम।
यथासम्देशमक्लीबम् शल्क्स्णया परया गिरा ।
यथासंदेशमक्लीबं श्लक्ष्णया परया गिरा॥ ९॥
त्वम् वै महारज कुलप्रसूतो ।
महाबलश्चर्क्षरजःसुतश्च ।
न कश्चनार्थस्तव वास्त्यनर्थ ।
स्तथापि मे भ्रातृसमो हरीश ॥६-२०-१०॥
 
त्वं वै महाराजकुलप्रसूतो
अहम् यद्यहरम् भार्याम् राजपुत्रस्य धीमतः ।
महाबलश्चर्क्षरजःसुतश्च।
किम् तत्र तव सुग्रीव किश्किन्धाम् प्रति गम्यताम् ॥६-२०-११॥
न कश्चनार्थस्तव नास्त्यनर्थ-
स्तथापि मे भ्रातृसमो हरीश॥ १०॥
 
अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः।
न हीयम् हरिभिर्लङ्का प्राप्तुम् शक्या कथम् चन ।
किं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम्॥ ११॥
देवैरपि सगन्धर्वैः किम् पुनर्नरवानरैः ॥६-२०-१२॥
 
नहीयं हरिभिर्लङ्का प्राप्तुं शक्या कथंचन।
स तदा राक्षसेन्द्रेण सम्दिष्टो रजनीचरः ।
देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः॥ १२॥
शुको विहम्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥६-२०-१३॥
 
स तदा राक्षसेन्द्रेण संदिष्टो रजनीचरः।
स गत्वा दूरमध्वानमुपर्युपरि सागरम् ।
शुको विहंगमो भूत्वा तूर्णमाप्लुत्य चाम्बरम्॥ १३॥
सम्स्थितो ह्यम्बरे वाक्यम् सुग्रीव मदिमब्रवीत् ॥६-२०-१४॥
 
स गत्वा दूरमध्वानमुपर्युपरि सागरम्।
सर्वमुक्तम् यथादिष्टम् रावणेन दुरात्मना ।
संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत्॥ १४॥
तत्प्रपयन्तम् वचनम् तूर्णमाप्लुत्य वानराः ॥६-२०-१५॥
 
सर्वमुक्तं यथाऽऽदिष्टं रावणेन दुरात्मना।
प्रापद्यन्त तदा क्षिप्रम् लोप्तुम् हन्तुम् च मुष्टिभिः ।
तत् प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः॥ १५॥
सर्वैः प्लवण्गैः प्रसभम् निगृहीतो निशाचरह् ॥६-२०-१६॥
 
प्रापद्यन्त तदा क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः।
गगनाद्भूतले चाशु प्रतिगृह्यावतारितः ।
सर्वैः प्लवंगैः प्रसभं निगृहीतो निशाचरः॥ १६॥
वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥६-२०-१७॥
 
गगनाद् भूतले चाशु प्रतिगृह्यावतारितः।
न दूतान् घ्नन्ति काकुत्थ्स वार्यन्ताम् साधु वानराः ।
वानरैः पीड्यमानस्तु शुको वचनमब्रवीत्॥ १७॥
यस्तु हित्वा मतम् भर्तुः स्वमतम् सम्प्रभाषते ॥६-२०-१८॥
 
न दूतान् घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः।
अनुक्तवादी दूतः सन्न् स दूतो वधमर्हति ।
यस्तु हित्वा मतं भर्तुः स्वमतं सम्प्रधारयेत्।
शुकस्य वचनम् रामः श्रुत्वा तु परिदेवितम् ॥६-२०-१९॥
अनुक्तवादी दूतः सन् स दूतो वधमर्हति॥ १८॥
 
शुकस्य वचनं रामः श्रुत्वा तु परिदेवितम्।
उवाच मा वधिस्टेति घ्नतः शाखामृगर्षभान् ।
उवाच मावधिष्टेति घ्नतः शाखामृगर्षभान्॥ १९॥
स च पत्रलघुद्भूत्वा हरिभिर्दर्शितेऽभये ॥६-२०-२०॥
 
स च पत्रलघुर्भूत्वा हरिभिर्दर्शितेऽभये।
अन्तरिक्षे स्थितो भूत्वा पुनर्वचन मब्रवीत् ।
अन्तरिक्षे स्थितो भूत्वा पुनर्वचनमब्रवीत्॥ २०॥
सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम ॥६-२०-२१॥
 
सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम।
किम् मया खलु नक्तव्यो रावणो लोकरावणः ।
किं मया खलु वक्तव्यो रावणो लोकरावणः॥ २१॥
स एवमुक्तः प्लवगाधिपस्तदा ।
प्लवङ्गमानामृषभो महाबलः ।
उवाच वाक्यम् रजनीचरस्य ।
चारम् शुकम् शुद्ध मदीनसत्त्वः ॥६-२०-२२॥
 
स एवमुक्तः प्लवगाधिपस्तदा
स मेऽसि मित्रम् व तथानुकम्प्यो ।
प्लवंगमानामृषभो महाबलः।
न चोपकर्तासि न मे प्रियोऽपि ।
उवाच वाक्यं रजनीचरस्य
अरिश्च रामस्य सहानुबन्ध ।
चारं शुकं शुद्धमदीनसत्त्वः॥ २२॥
स्ततोऽसि वालीव वधार्ह वध्यः ॥६-२०-२३॥
 
न मेऽसि मित्रं न तथानुकम्प्यो
निहन्म्यहम् त्वाम् ससुतम् सबन्धुम् ।
न चोपकर्तासि न मे प्रियोऽसि।
सज्ञातिवर्गम् रजनीचरेश ।
अरिश्च रामस्य सहानुबन्ध-
लङ्काम् च सर्वाम् महता बलेन ।
स्ततोऽसि वालीव वधार्ह वध्यः॥ २३॥
सर्वैः करिष्यामि समेत्य भस्म ॥६-२०-२४॥
 
निहन्म्यहं त्वां ससुतं सबन्धुं
न मोक्ष्यसे रावण राघवस्य ।
सज्ञातिवर्गं रजनीचरेश।
सर्वैः सहेन्द्रैदपि मूढ गुप्तः ।
लङ्कां च सर्वां महता बलेन
अन्तर्हतः सूर्यपथम् गतोऽपि।
सर्वैः करिष्यामि समेत्य भस्म॥ २४॥
तथैव पातालमनुप्रविष्टः ॥६-२०-२५॥
 
न मोक्ष्यसे रावण राघवस्य
गिरीशपादम्बुजसम्गतो वा ।
सुरैः सहेन्द्रैरपि मूढ गुप्तः।
हतोऽसि रामेण शानुजस्त्वम् ॥६-२०-२६॥
अन्तर्हितः सूर्यपथं गतोऽपि
तथैव पातालमनुप्रविष्टः।
गिरीशपादाम्बुजसंगतो वा
हतोऽसि रामेण सहानुजस्त्वम्॥ २५॥
 
तस्य ते त्रिषु लोकेषु न पिशाचम्पिशाचंराक्षसम् ।राक्षसम्।
त्रातारं नानुपश्यामि न गन्धर्वं न चासुरम्॥ २६॥
त्रातारमनुपश्यामि न गन्धर्वम् न चासुरम् ॥६-२०-२७॥
 
अवधीस्त्वं जरावृद्धं गृध्रराजं जटायुषम्।
अवधीस्त्वम् जरावृद्धम् गृध्राराजम् जटायुषम् ।
किम्किं मतेनु रामसाम्निध्येते रामसांनिध्ये सकाशे लक्ष्मणस्य च ॥६-२०-२८॥च।
हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे॥ २७॥
 
महाबलं महात्मानं दुराधर्षं सुरैरपि।
हृता सीता विशालाक्षि याम् त्वम् गृह्य न बुध्यसे ।
न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति॥ २८॥
महाबलम् महात्मानम् दुराधर्षम् सुरैरपि ॥६-२०-२९॥
 
ततोऽब्रवीद् वालिसुतोऽप्यङ्गदो हरिसत्तमः।
न बुध्यसे रघुश्रेष्ठम् यस्ते प्राणान् हरिष्यति ।
नायं दूतो महाराज चारकः प्रतिभाति मे॥ २९॥
ततोऽब्रवीद्वालिसुतोऽप्यङ्गदो हरिसत्तमः ॥६-२०-३०॥
 
तुलितं हि बलं सर्वमनेन तव तिष्ठता।
वायम् दूतो महाप्राज्ञ चारकः प्रतिभाति मे ।
गृह्यतां मागमल्लङ्कामेतद्धि मम रोचते॥ ३०॥
तुलितम् हि बलम् सर्वमनेन तव तिष्ठता ॥६-२०-३१॥
 
ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः।
गृह्यताम् मागमल्लङ्का मेतद्धि मम रोचते ।
जगृहुश्च बबन्धुश्च विलपन्तमनाथवत्॥ ३१॥
ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः ॥६-२०-३२॥
 
शुकस्तु वानरैश्चण्डैस्तत्र तैः सम्प्रपीडितः।
जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ।
व्याचुक्रोश महात्मानं रामं दशरथात्मजम्।
शुकस्तु वानरैश्च ण्डैस्तत्र तैः सम्प्रपीडितः ॥६-२०-३३॥
लुप्येते मे बलात् पक्षौ भिद्येते मे तथाक्षिणी॥ ३२॥
 
यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम्।
व्याचुक्रोश महात्मानम् रामम् दशरथात्मजम् ।
एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम्।
लुप्येते मे बलात्पक्षौ भिद्येते मे तथाक्षिणी ॥६-२०-३४॥
सर्वं तदुपपद्येथा जह्यां चेद् यदि जीवितम्॥ ३३॥
 
नाघातयत् तदा रामः श्रुत्वा तत्परिदेवितम्।
याम् च रात्रिम् मरिष्यामि जाये रात्रिम् च यामहम् ।
वानरानब्रवीद् रामो मुच्यतां दूत आगतः॥ ३४॥
एतस्मिन्नन्त्रे काले मन्मया चाशुभम् कृतम् ॥६-२०-३५॥
 
सर्वम् तदुपपद्येथा जह्यम् चेद्यदि जीवितम् ।
नाघातयत्तदा रामः श्रुत्वा तत्परिदेवितम् ॥६-२०-३६॥
वानरानब्रवीद्रामो मुच्यताम् दूत आगतः ।
</pre>
</div>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये युद्धकाण्डे विंशः सर्गः ॥६-२०॥'''
 
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।