"अविमारकम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९६:
 
सूत्रधारः - आर्ये! तव वदनजनितकौतूहलेन स्मितेन निवेदित इवान्तर्गतो भावः। ननु किञ्चिद् वक्तुकामासि।
 
नटी - को एत्थ विम्हओ अय्यो भावञ्ञो त्ति। (कोऽत्र विस्मय आर्यो भावज्ञ इति।)
 
सूत्रधारः - तेन हि स्वैरमभिधीयताम्।
 
नटी - इच्छेमि अय्येण सह उय्याणं गन्तुं। अत्थि मे तर्हि इत्थिआकरणीअं णिअमकय्यं। (इच्छाम्यार्येण सहोद्यानं गन्तुम्। अस्ति मे तत्र
स्त्रीकरणीयं नियमकार्यम्।)
 
(नेपथ्ये)
 
भूतिक! त्वमप्युद्यानं गच्छ कुरङ्गीरक्षणार्थम्। मदभावस्थो- ह्यञ्जनगिरिः।
 
सूत्रधारः - आर्ये! ननु भवत्या श्रुतम् - उद्यानं गता राजपुत्रीति।
 
तस्मात् सम्प्रति सर्वतः परिगुप्तानि भवन्त्युद्यानानि। प्रतिनिवृत्तायां राजसुतायां स्वैरं गमिष्यावः।
 
नटी - जं अय्यो आणवेदि। (यदार्य आज्ञापयति।)
 
(निष्क्रान्तौ)
 
स्थापना।
 
(ततः प्रविशति राजा सपरिवारः)
 
राजा - इष्टा मखा द्विजवराश्च मयि प्रसन्नाः
 
प्रज्ञापिता भयरसं समदा नरेन्द्राः।
 
एवंविधस्य च न मेऽस्ति मनःप्रहर्षः
 
कन्यापितुर्हि सततं बहु चिन्तनीयम् ।। 2 ।।
 
केतुमति! गच्छ देवीमानय।
 
प्रतिहारी - जं भट्टा आणवेदि। (यद् भर्ताज्ञापयति।) (निष्क्रान्ता)
 
(ततः प्रविशति सपरिवारा देवी)
 
देवी - जेदु महाराओ। (जयतु महाराजः।)
 
राजा - देवि! नित्यप्रसन्नमपि ते मुखमद्यातिप्रसन्नमिव। किङ्कृतोऽयं प्रहर्षः।
 
देवी - णं महाराअेण कहिदं-कुरङ्गीणिमित्तं दूदो आअदत्ति। ता अइरेण जामादुअं पेक्खामि त्ति। (ननु महाराजेन कथितं-कुरङ्गीनिमित्तं
दूत आगत इति। तदचिरेण जामातरं प्रेक्ष इति।)
 
राजा - तादृशमप्यस्ति। नतु तावत् क्रियते निश्चयः। एह्युपविश।7
राजा - तादृशमप्यस्ति। नतु तावत् क्रियते निश्चयः। एह्युपविश।
 
देवी - जं महाराओ आणवेदि। (यद् महाराज आज्ञापयति।)
 
(उपविशति।)
 
राजा - देवि! विवाहा नाम बहुशः परीक्ष्य कर्तव्या भवन्ति। कुतः,
 
जामातृसम्पत्तिमचिन्तयित्वा
 
पित्रा तु दत्ता स्वमनोभिलाषात्।
 
कुलद्वयं हन्ति मदेन नारी
 
कूलद्वयं क्षुब्धजला नदीव ।। 3 ।।
 
अये शब्द इव। बहुभिः कारणैर्भवितव्यम्। अयं हि,
 
बहुत्वाद् दूरसंस्थोऽपि समीप इव वर्तते।
 
सत्सु हेतुसहस्रेषु कुरङ्ग्यां शङ्कते मतिः ।। 4 ।।
 
देवी - हं उय्याणं गआ मे दुहिआ। (हम् उद्यानं गता मे दुहिता।)
 
राजा - कोऽत्र।
 
(प्रविश्य)
 
भटः - जयतु महाराजः। एष आर्यकौञ्जायनो निवेदयितुमागतः ।
 
राजा - शीघ्रं प्रवेश्यताम्।
 
भटः - यदाज्ञापयति महाराजः। (निष्क्रान्तः।)
 
(ततः प्रविशति कौञ्जायनः।)
 
कौञ्जायनः - (सनिर्वेदम्) भोः! कष्टममात्यत्वं नाम। कुतः,
 
प्रसिद्धौ कार्यणां प्रवदति जनः पार्थिवबलं
 
विपत्तौ विस्पष्टं सचिवमतिदोषं जनयति।
 
अमात्या इत्युक्ताः श्रुतिसुखमुदारं नृपतिभिः
 
सुसूक्ष्मं दण्ड्यन्ते मतिबलविदग्धाः कुपुरुषाः ।। 5 ।।
 
जयसेन! कस्मिन् प्रदेशे वर्तते स्वामी। किं ब्रवीषि- उपस्थानगृह इति। अतस्त्वशङ्कनीयेयं भूमिः। (परिक्रम्य ससम्भ्रमम्)
 
प्रसीदतु स्वामी।
 
राजा - अलमलं सम्भ्रमेण। स्वैरमुपविश्य कथ्यतां वृत्तान्तः।
 
कौञ्जायनः - श्रृणोतु स्वामी। ननु स्वामिनाहमुक्तः- स्वामिदारिकयां सह गच्छोद्यानम् इति।
 
राजा - एवमुक्तम्। पुनः किम्।
 
कौञ्जायनः - ततो गत्वोद्यानं यथासुखमाक्रीड्य निवर्तमानायां राजसुतायां दासीदासहसितकथित श्रवणबृंहितमदस्रवन्मदजलाद्र्रदुर्दिनाननो
निहतपतितसादिपुरुषः क्षितिरजोवगुणिठताव्यक्तभी ममुर्तिर्मूर्तिमानिव पवनो दृष्टादृष्टलघुप्रचारः स्वामिसचिवानां वक्तव्यं जनयितुकाम
इवैकपुरुविशेषं प्रकाशयितुमिच्छन्निव मदान्धस्तं देशमभ्युपगतो हस्ती
 
राजा - तिष्ठतु विस्तरः। ननु कुशलिनी कुरङ्गी।
 
कौञ्जायनः - कथमकुशलिनी भवति विद्यमानेषु स्वामिभाग्येषु।
 
राजा - दिष्ट्या। यथेष्टमिदानीं ब्रूहि।
 
कौञ्जायनः - ततः प्रद्रुतेषु प्राकृतजनेषु हाहाकारमात्रप्रतीकारासु स्रीषु समाश्रितनिहतेषु सुपुरुषेषु उद्यानगतानां सर्वोपकरणानां परीक्षणाय
मुहूर्तव्याक्षिप्ते मयि च नीतिगुप्ते सहसैव स्वामिदारिकाया यानमेव प्राप्तः स हस्ती।
 
देवी - हं इदो किण्णुखु भविस्सदि। (हम् इतः परं किन्नु खलु भविष्यति।)8
देवी - हं इदो किण्णुखु भविस्सदि। (हम् इतः परं किन्नु खलु भविष्यति।)
 
राजा - अथ केन सनाथीकृता कुरङ्गी।
 
कौञ्जायनः - अथ कश्चिद् दर्शनी- इत्यर्धोक्ते तिष्ठति)
 
राजा - यथेष्टमिदानीं ब्रूहि। निष्परिहारा व्यापदः।
 
कौञ्जायनः - अथ कश्चिद् दर्शनीयोऽप्यविस्मितस्तरुणोऽप्यनहङ्कारः शूरोऽपि दाक्षिण्यवान् सुकुमारोऽपि बलवान् स्वामिदारिकायां
हस्तिनाभिभूयमानायां तत्कालदुर्लभमभयं प्रदाय निर्विशङ्कः समासादितवांस्तं द्विपवरम्।
 
राजा - अनृणः स कारुण्यस्य। ततस्ततः।
 
कौञ्जायनः - ततस्तेन सललितसर भसकरतलताडनप्ररुष्टः सहसैव स्वामिदारिकां विहाय तमेव हन्तुकामः प्रतिनिवृत्तः स व्यालः।
 
देवी - कुसळो होदु। (कुशलं भवतु।)
 
कौञ्जायनः - अथ तदनन्तरमभ्यागतेन भूतिकेन मया च पुनर्यानमारोप्य द्रुतमानीय कन्यान्तः पुरमेव प्रवेशिता स्वामिदारिका।
 
राजा - अहो महानयं प्रमादः। अथ भूतिकः किमर्थं नाभ्यागतः।
 
कौञ्जायनः - उक्तोऽहं भूतीकेन-गत्वेमं वृत्तान्तं स्मामिने कथय। अहं तस्य पुरुषस्य प्रवृत्तिमन्वयं च ज्ञात्वा शीघ्रमागमिष्यामीति।
 
राजा - तेन हि सर्वं परीक्ष्यागमिष्यति भूतिकः। कौञ्जायन! कतरकुलसमुद्भूतः परव्यसनसहायः।
 
कौञ्जायनः - स्वामिन् इह विसंवादयत्यात्मानमन्त्यजोऽहमिति।
 
देवी - महाराअ! अकुळीणो कहं एव्वं साणुक्कोसो भवे। (महाराज! अकुलीनः कथमेवं सानुक्रोशो भवेत्।)
 
राजा - किन्नु खलु भवेदेतत्।
 
(ततः प्रविशति भूतिकः।)
 
भूतिकः - (सविस्मयम्) अहो प्रच्छन्नरत्नता पृथिव्याः। अस्य तावत् पुरुषस्य निव्र्याजेन विक्रमेण मन्दीभूता इव मनस्विनां विक्रमबुद्धयः।
 
एकस्तु मे संशयः, किमर्थमात्मानमन्वयं चाच्छादयति। अथवा कः शक्तः सूर्यं हस्तेनाच्छादयितुम्। इह हि,
 
छन्ना भवन्ति भुवि सत्पुरुषाः कथञ्चित्
 
स्वैः कारणैर्गुरुजनैश्च नियम्यमानाः।
 
भूयः परव्यसनमेत्य विमोक्तुकामा
 
विस्मृत्य पूर्वनियमं विवृत्ता भवन्ति ।। 6 ।।
 
जयसेन ! कस्मिन् प्रदेशे वर्तते स्वामी। किं ब्रवीषि- उपस्थानगृह इति। अत स्त्वशङ्कनीयेयं भूमिः। यावत् प्रविशामि।
 
(प्रविश्य) अये अयं महाराजो देव्या सहास्ते। (उपगम्य) जयतु महाराजः।
 
राजा - देवि! त्वमभ्यन्तरं प्रविश्याश्वासय कुरङ्गीम्। अहमप्यनुपदमागमिष्यामि।
 
देवी - जं महाराओ आणवेदि। (यन्महाराज आज्ञापयति।)
 
(निष्क्रान्ता)
 
राजा - को वृत्तान्तस्तस्य परार्थमनवेक्षितशरीरस्य।
 
भूतिकः - श्रृणोतु स्वामी। स मुहूर्तमनादरमत्वरितं सललितं प्रियवयस्येनेव तेन हस्तिना प्रक्रीड्य निवर्तनानुवर्तनगतिविशेषैर्विमोह्य लज्जित
इव तेन कर्मणा महाजनप्रशंसामसहमानः समवनतशिरस्कः स्वैरं स्वमेवावासं गतः।
 
राजा - भोः प्रीतोऽस्मि। अयं हि मे द्वितीयो लाभः।
 
भूतिकः - अथ तदनन्तरमुपलभ्य हस्तिनीभिस्तं गजवरं सङ्ग्राह्येमां गजशालां प्रवेश्याहं तस्य पुरुषस्य प्रवृत्तिमन्वयं च ज्ञातुमन्यापदेशेन
गतवानस्मि।
 
राजा - अथ किं कृतो निश्चयः। श्रुतमस्माभिरन्त्यज इति।
 
भूतिकः - किमत्र परीक्षतव्यम्।9
भूतिकः - किमत्र परीक्षतव्यम्।
 
दैवं रूपं ब्रह्मजं तस्य वाक्यं
 
क्षात्रं तेजः सौकुमार्यं बलं च।
 
यद्येवं स्यात् सत्यमस्यान्त्यजत्वं
 
व्यर्थोऽस्माकं शास्त्रमार्गेषु खेदः ।। 7 ।।
 
राजा - किमस्त्यस्य कलत्रम्।
 
भूतिकः - सर्वमस्ति। कलत्रं स्वयमनिविष्टः।
 
राजा - यद्यपि स्रीदर्शनं परिहृतं, किमर्थं तस्य पिता न परीक्षितः।
 
भूतिकः - दृष्टस्तत्रभवान् सत्पुत्रसम्पन्नः। स हि,
 
व्यायामस्थिरविपुलोछ्रितायतांसो
 
ज्याघातप्रचितकिणोल्बणप्रकोष्ठः।
 
प्रच्छन्नोऽप्यनुकृतिलक्ष्यराजभावो
 
मेघान्तर्गतरविवत् प्रभानुमेयः ।। 8 ।।
 
राजा - अलमेतावता प्रसङ्गेन। पुनरप्येषा परीक्षा क्रियताम्।
 
भूतिकः - यदाज्ञापयति स्वामी ।
 
राजा - अथेदानीं काशिराजदूतं प्रति किं कर्तव्यम्।
 
भूतिकः - स्वामिन् ! दूतशतान्यागतान्यागमिष्यन्ति च ।
 
न तत्र कर्तव्यमिहास्ति लोके
 
कन्यापितृत्वं बहुवन्दनीयम्।
 
सर्वे नरेन्द्रा हि नरेन्द्रकन्यां
 
मल्लाः पताकामिव तर्कयन्ति।। 9 ।।
 
राजा - कोऽभिप्रायः।
 
भूतिकः - सर्वत्र दाक्षिण्यं न कर्तव्यम्। गुणबाहुल्यं तदात्वमायतिं चावेक्ष्य त्वरतां दीर्घसूत्रतां च परित्यज्य देशकालविरोधेन साधयितव्यं
कार्यमित्यर्थः।
 
राजा - युक्तमभिहितं भूतिकेन। कौञ्जायन! किमर्थं तूष्णीं भूतः।
 
कौञ्जायनः - स्वामिन्! बहुष्वपि क्षत्रियेषु पूर्वसम्बन्धविशेषौ सौवीरराजकाशिराजौ स्वामिनो भगिनीपतित्वे तुल्यौ अस्मत्सम्बन्धयोग्याविति
स्वामिना चिन्तितौ। तत्र पूर्वमेव सौवीरराजेन पुत्रस्य कारणाद् दूतः प्रेषितः। स चास्माभिरतिबाला कन्येत्यपदेशमुक्त्वा सुपूजितो
विसर्जितः। इदानीं तु काशिराजेन पुत्रस्य कारणाद् दूतः प्रेषितः। तत्र बलाबलचिन्तायां स्वामी प्रमाणम्।
 
राजा - सम्यगुक्तं कौञ्जायनेन। भूतिक! सर्वराजमण्डलमपोह्य द्वयोः स्थापितयोः कं प्रति विशेषः।
 
भूतिकः - न भृत्यदूषणीया राजानः, स्वामिनो हि स्वाम्यममात्यानाम्।
 
राजा - अलमुपचारेण। ब्रूहि को निश्चयः।
 
भूतिकः - इदानीं तु न प्रत्याख्यातव्यम्। स्वामिन्! सौवीरराजकाशिराजौ स्वामिनो भगिनीपतित्वे तुल्यौ। अथ देव्या भ्रातेति सौवीरेन्द्रो
गुणाधिकः।
 
राजा - न खलु भवानस्मत्सङ्कल्पानभिवादकः।
 
भूतिकः - उभयथानुगृहीतोऽस्मि।
 
राजा - भोः! किन्नु खलु सौवीरेन्द्रेण पुनर्न दूतसम्पातः क्रियते।10
राजा - भोः! किन्नु खलु सौवीरेन्द्रेण पुनर्न दूतसम्पातः क्रियते।
 
भूतिकः - तत्रास्ति मे कश्चित् सन्देहः। सुष्ठु परीक्ष्य वक्ष्यामीति नोक्तवानस्मि।
 
राजा - ननु कुशली तत्रभवान्।
 
भूतिकः - वदन्ति चारपुरुषाः-
 
न दृश्यते तत्रभवान् सपुत्र:
 
कार्याण्यमात्याः किल वर्तयन्ति।
 
न विद्यते कारणमत्र किञ्चि-
 
न्न लभ्यते राजकुलप्रवेशः।। 10 ।।
 
राजा - भोः किन्नु खलु भवेदेतत्।
 
कामाहतः कुमतिभिः सचिवैर्गृहीतो
 
रोगातुरः स्वजनरागमवेक्षते वा।
 
शप्तो द्विजैव्र्रतमुपेत्य करोति शाÏन्त
 
को वा भवेन्नरपतेर्गृहरोधहेतुः।। 11 ।।
 
शीघ्रं परीक्ष्यतामेष वृत्तान्तः।
 
भूतिकः - यदाज्ञापयति स्वामी।
 
राजा - कौञ्जायन! किमिदानीं काशिराजदूतं प्रति कर्तव्यम्।
 
कौञ्जायनः - एवं गते काशिराजदूतः पूजयितव्यः। बहुमुखा विवाहा यथेष्टं साध्यन्ते।
 
राजा - अहो कार्यमेवापेक्षते बुद्धिरमात्यानां, न स्नेहम्।
 
(नेपथ्ये)
 
जयतु स्वामी, जयतु महाराजः। दश नाळिकाः पूर्णाः।
 
भूतिकः - स्वामिन्! शेषमभ्यन्तरे चिन्तयिष्यामः। अतिक्रामति स्नानवेला। स्वामिदारिका चाश्वासयितव्या। महादेवी च चिरं प्रतीक्षते।
महाजनोऽप्यस्मिन्नुपद्रवे स्वामिनं द्रष्टुमिच्छति।
 
राजा - अहो महद्भारो राज्यं नाम। कुतः,
 
धर्मः प्रागेव चिन्त्यः सचिवमतिगतिः प्रेक्षितव्या स्वबुद्धया
 
प्रच्छाद्यौ रागरोषौ मृदुपरुषगुणौ कालयोगेन कार्यौ।
 
ज्ञेयं लोकानुवृत्तं परचरनयनैर्मण्डलं प्रेक्षितव्यं
 
रक्ष्यो यत्नदिहात्मा रणशिरसि पुनः सोऽपि नावेक्षितव्यः ।। 12 ।।
 
(निष्क्रान्ताः सर्वे।)
 
Line २६९ ⟶ ४१३:
सङ्गचारिणोऽनर्था इति। कोऽत्रसम्बन्धः। सा राजदारिका स्वयमन्त्यज इति। अहमपि तावद् ब्राह्मणपरिवादं परिहरन् ब्राह्मणकुलेषु
परिभ्रम्य प्रच्छन्नस्तत्रभवत आवासमेव गच्छामि।)
 
(ततः प्रविशति चेटी)
 
चेटी - एदÏस्स अवत्थापरिब्भट्ठे राअउळे अबहुकय्यदाए णअरं पेक्खिदुंणिग्गदम्हि। (परिक्रम्यावलोक्य) अयि एसो अय्यसन्तुष्टो
गच्छइ। होदु, एदेण सह हसन्ती मुहुत्तअं णिव्वेदं विणोदेमि। (उपसृत्योध्र्वमवलोक्य) हळा कोमुदिए! किं ळद्धो बम्हणो। किं
Line २७५ ⟶ ४२१:
गच्छति। भवतु एतेन सह हसन्ती मुहूर्तकं निर्वेदं विनोदयामि। हला! कौमुदिके! किं लब्धो ब्राह्मणः। किं भणसि - न लभ
इति।)
 
विदूषकः - चन्दिए! किं एदं। (चन्द्रिके! किमेतत्।)
 
चेटी - अय्य! कञ्चि बम्हणं अण्णेसामि। (आर्य! कञ्चिद् ब्रह्मणमन्विष्यामि।)
 
विदूषकः - बम्हणेण किं कय्यं। (व्राह्मणेन किं कार्यम्।)
 
चेटी - किमण्णं, भोअणत्थं णिमन्तेदुं। (किमन्यद्, भोजनार्थं निमन्त्रयितुम्।)
 
विदूषकः - भोदि! अहं को, समणओ। (भवति! अहं कः, श्रमणकः।)
 
चेटी - तुवं किळ अवेदिओ। (त्वं किलावैदिकः।)
 
विदूषकः - किस्स अहं अवेदिओ। सुणाहि दाव। अत्थि रामाअणं णाम णट्टसत्थं। तÏस्स पञ्च सुळोआ असम्पुण्णे संवच्छरे मए पठिदा।
(कस्मादहमवैदिकः। श्रृणु तावत्। अस्ति रामायणं नाम नाट्यशास्त्रम्। तस्मिन् पञ्च श्लोका असम्पूर्णे संवत्सरे मया पठिताः।
 
चेटी - जाणामि जाणामि। अय्यस्स कुळोइदो ईदिसो मेघाविभावो। (जानामि जानामि। आर्यस्य कुलोचित ईदृशो मेधाविर्भावः।)
 
विदूषकः ण केवळं सुळोआ एव, तेसं अत्थो वि मुणिओ। अण्णं च। अवरो विसेसो, बम्हणओ दुळ्ळहो अक्खरञ्ञो अ। (न केवलं
श्लोका एव, तेषामर्थोऽपि ज्ञातः। अन्यच्च। अपरो विशेषः, बाह्मणो दुर्लभोऽक्षरज्ञोऽर्थज्ञश्च।)
 
चेटी - तेण हि भणाहि किं णाम एदं अक्खरं। (नाममुद्रिकां दर्शयति) (तेन हि भण किं नामैतदक्षरम्।)
 
विदूषकः - (आत्मगतम्) अजाणमाणो किं भणिस्सं। (विचार्य) भोदु दिट्ठं। एवं दाव भणिस्सं। (प्रकाशम्) भोदि! एदं अक्खरं मम पुत्थए
णत्थि। अजानानः किं भणिष्यामि। भवतु दृष्टम्। एवं तावद् भणिष्यामि। भवति! एतदक्षरं मम पुस्तके नास्ति।
 
चेटीः - जदि ण जाणासि, अदक्खिणं मुञ्जेहि। (यदि न जानासि, अदक्षिणं भुङ्श्व।)
 
विदूषकः- भोदु भोदु। (भवतु भवतु।)
 
चेटी- पेक्खामि दाव अय्यस्स अङ्गुळीअअं। (पश्यामि तावदार्यस्याङ्गुलीयकम्।)
 
विदूषकः - पेक्ख पेक्ख ममकेरअं दंसणीअं। (पश्य पश्य मदीयं दर्शनीयम्।)
 
चेटी - (गृहीत्वा) एसो भट्टिदारओ इदो एव्व आअच्छदि। (एष भर्तृदारक इत एवागच्छति।)
 
विदूषकः - (परावृत्यावलोक्य) कहिं कहिं तत्तभवं। (कुत्र कुत्र तत्रभवान्)
 
चेटी - विळोभिदो मुद्धबम्हणो। इमं जणसमूहं पविसिअ चउप्पहमग्गे वञ्चिअ गमिस्सं। (निष्क्रान्ता) (विलोभितो मुग्धब्राह्मणः। इमं
जनसमूहं प्रविश्य चतुष्पथमार्गे वञ्चयित्वा गमिष्यामि।)
 
विदूषकः - (सर्वतो विलोक्य) चन्दिए! चन्दिए! कहिं कहिं चन्दिआ। हा वञ्चिदो म्हि। गण्डभेददासीए सीळं जाणन्तो वि अत्तणो
भेअणविस्सम्भेण छाळिदो म्हि। (परिक्रम्य) भोअणं वि अळि़अं चिन्तेमि। (अग्रतो विलोक्य) हन्त एसा धावइ। चिट्ठ चिट्ठ
Line ३०३ ⟶ ४६८:
गण्डभेददास्याः शीलं जानन्नप्यात्मनो भोजनविस्रम्भेण च्छलितोऽस्मि। भोजनमप्यलीकं चिन्तयामि। हन्तैषा धावति। तिष्ठ तिष्ठ
अधर्मिष्ठदासि! तिष्ठ। किं धावत्येव। यावदहमपि धावामि। मम पादौ स्वप्ने हस्तिनासाद्यमानस्येव तत्र तत्रैव पततः। हन्त
कुम्भदास्या वृत्तान्तं तत्रभवते निवेदयिष्यामि।)12
 
(निष्क्रान्तः)
 
प्रवेशकः।
 
(ततः प्रविशत्युपविष्टोऽविमारकः।
 
अविमारकः - अद्यापि हस्तिकरशीकरशीतलाङ्गीं
 
बालां भयाकुलविलोलविषादनेत्राम्
 
स्वप्नेषु नित्यमुपलभ्य पुनर्विबोधे
 
जातिस्मरः प्रथमजातिमिव स्मरामि ।। 1 ।।
 
अहो बलमनङ्गस्य। कुतः,
 
दृष्टिस्तदा प्रभृति नेच्छति रूपमन्यद्
 
बुद्धिः प्रहुष्यति विषीदति च स्मरन्ती।
 
पाङ्डुत्वमेति वदनं तनुतां शरीरं
 
शोकं व्रजामि दिवसेषु निशासु मोहम्।। 2 ।।
 
अथवा अयुक्तमघृतित्वं पुरुषाणाम्। सङ्कल्पमनो हि विजृम्भते मदनः । तस्मादहमिदानीं न सङ्कल्पयामि। (स्मृत्वा) अहो तस्या
रूपसम्पद्, रूपानुरूपं यौवनं, यौवनसदृशं सौकुमार्यम्। अत्र हि,
 
प्रतिच्छन्दं धात्रा युवतिवपुषां किन्नु रचितं
 
गता वा स्त्रीरूपं कथमपि च ताराधिपरुचिः।
 
विहाय श्रीः कृष्णं जलशयनसुप्तं कृतभया
 
धृतान्यस्त्रीरूपं क्षितिपतिगृहे वा निवसति ।। 3 ।।
 
कथमहं पुनरारब्धश्चिन्तयितुम्। किमिदानीं करिष्ये। मनश्च तावदस्मदिच्छया न प्रवर्तते। इह हि,
 
प्रतिषिद्धं प्रयत्नेन क्षणमात्रं न वीक्षते ।
 
चिराभ्यस्तपथं याति शास्त्रं दुर्गुणितं यथा ।। 4 ।।
 
अथवा न शक्यं मनो जेतुम्। चिन्तयिष्याम्येनाम्। अहो सर्वेषां स्त्रीगुणानामेकत्र समवायः। (चिन्ताभिभूत उपविशति)
 
(ततः प्रविशति धात्री नलिनिका च।)
 
धात्री - (सवितर्कम्) अहो सङ्कडदा कय्यस्स। जइ एवं करीअदि, राअउळं दूसितं होइ। जदि ण करीअदि, अवस्सं सा विवज्जइ। मए
अणेएहि उवाएहि विआरिदं च। मम वि सा, अज्ज वि प्रच्छादेदि। अहन किं ताए पच्छादिदं। सा तदप्पहुदि सुमणावण्णअं णेच्छदि,
Line ३३६ ⟶ ५२४:
जानाति, गूढं हसति, विविक्ते रोदिति, रोगमपदिशति, तन्वी भवति, पाण्डुभावं गच्छति। एकमपि तत्राश्चर्यम्। एवंविधैरवस्थाविशेषैरात्मनो
लज्जया भयेन कुलमानेन बालभावेन च एकस्या अपि किञ्चिन्न मन्त्रयते।)
 
नलिनिकाः - किस्स ण मन्तेदि। मम सव्वं कहेदि। (कस्मान्न मन्त्रयते। मम सर्वं कथयति।)
 
धात्री - हळा! जाणामि दे अभिप्पाअं, अवत्थं जाणिअ सव्वाहा इमं एदेण जोजेहि त्ति। (हळा! जानामि तेऽभिप्रायम्, अवस्थां ज्ञात्वा
सर्वथेमामेतेन योजयेति।)
 
नलिनिका - किंणुखु ईदिसो तादिसेहि गुणविसेसेहि अकुळीणो भवे (किन्नु खल्वीदृशस्तादृशैर्गुणविशेषैरकुलीनो भवेत्।)
 
धात्री - तहिं च सन्देहो। सुदं च मए भट्ठिणीए समीवे अमच्चेहि किळ भणिदं - ण सो तादिसो दुक्खुळजो त्ति। अत्ताणं केण वि कारणेण
पच्छादेदि त्ति। (तत्र च सन्देहः। श्रुतं च मया भट्टिन्याः समीपेऽमात्यैः किल भणित - न स तादृशः दुष्कुलज इति। आत्मानं13
केनापि कारणेन प्रच्छादयतीति।)
 
नलिनिका - कोणुखु भवे। (को नु खलु भवेत्।)
 
धात्री - जदि सो सन्देहो णत्थि, को अण्णो अदिरित्तगुणो जामादुओ भवे। (यदि स सन्देहो नास्ति, कोऽन्योऽतिरिक्तगुणो जामाता भवेत्)
 
(नेपथ्ये)
 
यदि च विभवरूपज्ञानसत्त्वादयः स्यु-
 
र्न तु कुलविकलानां वर्तते वृत्तशुद्धिः।
 
ध्रुवमिह कुलमस्य श्रोष्यसि प्राप्तकाले
 
त्यज कुलगतशङ्कां साध्यतां स्वन्तमेतत् ।। 4 ।।
 
धात्री - हळा! केण खु भणिदं। (हला! केन खलु भणितम्।)
 
नलिनिका - एत्थ को वि ण दिस्सदि। (अत्र कोऽपि न दृश्यते।)
 
धात्री - पहिट्ठरोमकूवं मे सरीरं। असंसअं दव्वेण भणिदं। अहं पुण जाणामि ण एसो केवळो माणुसत्ति। (प्रहृष्टरोमकूपं मे शरीरम्।
असंशयं दैवेन भणितम्। अहं पुनर्जानामि नैष केवलो मानुष इति।)
 
नलिनिका - गदो तस्स कुळसन्देहो। अम्हाणं वअणं करेदि ण करेदि त्ति चिन्तेमि। (विचिन्त्य) धण्णो खु सो जणो इमं एवं उम्मादेदि। किं
बहुणा, सअं कामदेवो वि भट्टिदारिआए रूवं पेक्खिअ किळिस्सिदि। तेण सो वि किळिस्सिदि त्ति तक्केमि। (गतस्तस्य
कुलसन्देहः। अस्माकं वचनं करोति न करोतीति चिन्तयामि। धन्यः खलु स जन इममेवमुन्मादयति। किं बहुना, स्वयं
कामदेवोऽपि भर्तृदारिकाया रूपं प्रेक्ष्य क्लिश्यते। तेन सोऽपि क्लिश्यत इति तर्कयामि।)
 
धात्री - हळा! एसो तस्स आवासो, जं तदा हत्थिसम्भमदिअसे कोदूहळेण आअदम्ह। (हला! एष तस्यावासः, यं तदा हस्तिसम्भ्रमदिवसे
कौतूहलेनागते स्वः।)
 
नलिनिका - हळा।अहो दस्सणीअं किदोवहारं च दुवारमुहं। हळा। एहि पविसामो। (हला! दर्शनीयं कृतोपहारं च द्वारमुखम्। हला! एहि
प्रविशावः।)
 
धात्री - हळा! कहिं भट्टिदारओ। किं भणासि- चउस्साळे वत्तदि त्ति। (परिक्रम्यावलोक्य) अअं अम्हाण् भट्टिदारओ एको एव किं वि
चिन्तअन्तो चिट्ठइ। (हला! कुत्र भर्तृदारकः। किं भणसि- चतुःशाले वर्तत इति। अयमस्माकं भर्तृदारक एक एव किमपि
चिन्तयंस्तिष्ठति।)
 
नलिनिका - हळा! णं पविसामो। (हला! ननु प्रविशावः।)
 
धात्री - एवं करेम्ह। (प्रविश्य) सुहं अय्यस्स। (एवं कुर्वः। सुखमार्यस्य।)
 
अविमारकः - अहो तस्या रूपसम्पत्।
 
धात्री - (साकुलम्) किण्णुहु भवे। सुहं अय्यस्स। (किन्नुखलु भवेत्। सुखमार्यस्य।)#ॉ
धात्री - (साकुलम्) किण्णुहु भवे। सुहं अय्यस्स। (किन्नुखलु भवेत्। सुखमार्यस्य।)
 
अविमारकः - उरः स्तनतटालसं जघनभारखिन्ना तनुः
 
धात्री - अम्मो विप्पळवदि। (अम्मो विप्रलपति।)
 
अविमारकः - मूखं नयनवल्लभं प्रकृतिताम्रबिम्बाधरम्।
 
धात्री - धण्णो खु सो जणो इमं एवं उम्मादेदि। (धन्यः खलु स जन इममेवनुन्मादयति।)
 
अविमारकः - भयेऽपि यदि तादृशं नयनपात्रपेयं वपुः
 
धात्री - सुत्थिदं कय्यं। (सुस्थितं कार्यम्।)
 
अविमारकः - कथन्नु सुरतान्तरप्रचुरविभ्रमं तद् भवेत्।। 6 ।।
 
धात्री - सा एव इमं उम्मादेदि। सैवेममुन्मादयति।)
 
नलिनिका - सुट्ठु भणिदं-एसो वि किळिस्शिदि त्ति। (सुष्ठु भणितम् एषोऽपि क्लिश्यत इति।)14
नलिनिका - सुट्ठु भणिदं-एसो वि किळिस्शिदि त्ति। (सुष्ठु भणितम् एषोऽपि क्लिश्यत इति।)
 
धात्री - सुट्ठु विञ्ञादं तुए। सुहं अय्यस्स। (सुष्ठु विज्ञातं त्वया। सुखमार्यस्य।)
 
अविमारकः - (विलोक्य सव्रीडम्) स्वागतं भवतीभ्याम्।
 
उभे - अवि सुहं। (अपि सुखम्।)
 
अविमारकः - भविष्यति वां दर्शनेन।
 
धात्री - अय्य! किं चिन्तीअदि। (आर्य! किं चिन्त्यते।)
 
अविमारकः - भवति! शास्त्रं चिन्त्यते।
 
धात्री - किं णाम एदं रमणीअं सत्थं विवत्थे चिन्तीअदि। (किं नामैतद् रमणीयं शास्त्रं विविक्ते चिन्त्यते।)
 
अविमारकः - भवति! योगशास्त्रं चिन्त्यते।
 
धात्री - (सस्मितम्) पडिग्गाहिदं मङगळवअणं। जोअसत्थं एव्व होदु। (प्रतिगृहीतं मङ्गलवचनम्। योगशास्त्रमेव भवतु।)
 
अविमारकः - (आत्मगतम्) को नु खलु वाक्यार्थः। अन्यदप्यभिलाषवशादन्यथा सङ्कल्पयामि। (प्रकाशम्) किमभिप्रेतं भवत्याः।
 
धात्री - जोअं इच्छन्तीओ आअदम्ह। अणुमदो अय्येण जोओ त्ति णं णिट्ठिदं कय्यं अम्हाअं राअउळे विवत्ते अवआसे। तहिं पि को वि
जणो अहिअदरं जोअं चिन्तअन्तो अच्छदि। तेण सह तहिं एव अय्येण सुट्ठु जोअविहाणं चिन्तीअदु त्ति। (योगमिच्छन्त्यावागते
स्वः। अनुमत आर्येण योग इति ननु निष्ठितं कार्यमस्माकं राजकुले विविक्त अवकाशे। तत्रापि कोऽपि जनोऽधिकतरं योगं
चिन्तयन्नस्ति। तेन सह तत्रैवार्येण सुष्ठु योगविधानं चिन्त्यतामिति।)
 
अविमारकः - कथमद्यापि सावशेषाणि मे भाग्यानि। (आसनादुत्थाय) भवति !
 
पुनर्दत्ता इव मे प्राणाः । कुतः,
 
तस्या भयाकुलितदृष्टिविषं मनोज्ञं
 
सौम्यप्रकारमतितीक्ष्णमवेक्ष्य वक्त्रम्।
 
उन्मादयभ्युपगतोऽस्मि चिरं भवत्यो-
 
र्वाक्यामृतेन पुनरद्य कृतः ससंज्ञः ।। 7 ।।
 
धात्री - दिट्ठिआ अय्येण परिपाळिदो अअं जणो। अळमदिप्पसङ्गेण। अज्ज एव पविसिदव्वं कण्णाउरं। अमच्चो अय्यमूदिओ कण्णा
उरखओ कासिराअदूदेण सह अम्हाअं महाराएण पूइदो पत्थिदो अ। (दिष्ट्यार्येण परिपालितोऽयं जनः। अलमतिप्रसङ्गेन। अद्यैव
प्रवेष्टव्यं कन्यापुरम्। अमात्य आर्यभूतिकः कन्यापुररक्षकः काशिराजदूतेन सहास्माकं महाराजेन पूजितः प्रस्थितश्च।)
 
अविमारकः - बाढम्। प्रथमः कल्पः। भवति! कस्तावदौषधमुपलभ्य मन्दीभवत्यातुरः।
 
धात्री - पवेसमत्तं एव्व दुळळहं। सक्कं अब्भन्तरे चिरं वसिदुं। (प्रवेशमात्रमेव दुर्लभम्। शक्यमभ्यन्तरे चिरं वस्तुम्।)
 
अविमारकः - प्रविष्ट एवाहं चिन्तयितव्यः। क्रियतामनर्गलविशाला प्रासादमाला।
 
धात्री - एवं करेम्ह। सव्वं अब्भन्तरकरणीअं संपादेम्ह। अप्पमत्तो एव पविसदु अय्यो। (एवं कुर्वः। सर्वमभ्यन्तरकरणीयं संपादयावः।
अप्रमत्त एव प्रविशत्वार्यः।)
 
अविमारकः - भवति! सकृदभिधीयतां राजकुलस्य विधानम्।
 
धात्री - एवं विअ। (एवमिव।)
 
अविमारकः - हन्त भोः!
 
श्रुत्वा तु राज्ञो गृहसंविधानं
 
प्रविष्टमात्मानमवैति बुद्धिः।
 
न पौरुषं वै परदूषणीयं
 
न चेद् विसंवादमुपैति दैवम्।। 8 ।।
 
(विचिन्त्य) भवति! कोऽस्माकमस्मिन् कार्ये प्रत्ययः।15
(विचिन्त्य) भवति! कोऽस्माकमस्मिन् कार्ये प्रत्ययः।
 
उभौ - अअं पच्चओ। जेदु भट्टिदारओ। (अयं प्रत्ययः। जयतु भर्तृदारकः।)
 
अविमारकः - हन्त गम्यतां सम्प्रति। प्रतीक्ष्यतामर्धरात्रम्।
 
उभे - जं भट्टिदारओ आणवेदि (निष्क्रान्ते) (यद् भर्तृदारक आज्ञापयति।)
 
(ततः प्रविशति विदूषकः।)
 
विदूषकः - अहो णअरस्स सोहा संपदि। अत्थं आसादिदो भअवं सुय्यो दीसइ दहिपिण्डपण्डरेसु पासादेसु अग्गापणाळिन्देसु पसारिअगुळमहुरसङ्गदो
विअ। गणिआजणो णाअरिअजणो अ अण्णोण्णविसेसमण्डिदा अत्ताणं दंसइदुकामा तेसु तेसु पासादेसु सविब्भमं सञ्चरन्ति। अहं
Line ४३२ ⟶ ६८६:
ही ही एषोऽत्रभवान् कामुकजनवर्णकेनानुलिप्त इव पाण्डुभावेनेत एवागच्छति। अथवा सर्वमलङ्कारो भवति सुरूपाणाम्।
जयतु भवान्।)
 
अविमारकः - वयस्य! अतिविलम्बितमिव भवता नगरे।
 
विदूषकः - तुमं दाव आमन्तणविप्पळाद्धो विअ बम्हणो अहोरत्तं चिन्तेसि। अहं पि दाव दिअसे णअरं परिब्भमिअ अळद्धभोआ पाअडगणिआ
विअ रतिं्तरतिंत पस्सदो सइदुं आअच्छामि। (त्वं तावदामन्त्रणविप्रलब्ध इव ब्राह्मणोऽहोरात्रं चिन्तयसि। अहमपि तावद् दिवसे नगरं
परिभ्रम्यालब्धभोगा प्राकृतगणिकेव रात्रौ पाश्र्वतः शयितुमागच्छामि।)
 
अविमारकः - सखे! प्रियं ते कथयिष्यामि।
 
विदूषकः - किं समत्तो अम्हाअं इसिसावो। (किं समाप्तोऽस्माकमृषिशापः।)
 
अविमारकः - मूर्ख! अवश्यं भवितव्येऽर्थे कः प्रहर्षः।
 
विदूषकः - किं पुण अण्णं। (किं पुनरन्यत्।)
 
अविमारकः - किं न दृष्टा कुरङ्ग्या धात्री नलिनिका च।
 
विदूषकः - आम भो! दिट्ठाओ तत्तहोदीओ। किं आणीदं। (आम भोः! दृष्टे तत्रभवत्यौ। किमानीतम्।)
 
अविमारकः - अस्मच्छोकौषधमानीतम्।
 
विदूषकः - पेक्खामि दाव। (पश्यामि तावत्।)
 
अविमारकः - काले द्रक्ष्यसि। अद्य तावच्छÜयताम्।
अविमारकः - काले द्रक्ष्यसि। अद्य तावच्छ्रूयताम्।
 
विदूषकः - भणादु भणादु भवं। (भणतु भणतु भवान्।)
 
अविमारकः - किं बहुना। तत्रभवती ब्रवीति अद्यैव प्रवेष्टव्यं कन्यापुरमिति।
 
विदूषकः - (विहस्य) केण खु उवाएण अब्भन्तरं पविसिअ जीव ग्गहणं पत्तुकामोऽसि। अमच्चा णाम विसमसीळा कुन्तिभो अस्स। (केन
खलूपायेनाभ्यन्तरं प्रविश्य जीवग्रहणं प्राप्तुकामोऽसि। अमात्या नाम विषमशीलाः कुन्तिभोजस्य।)
 
अविमारकः - कथं भवतापि शङ्कनीयम्। पश्य,
 
भग्ना मयैकेन पराः ससैन्या16
भग्ना मयैकेन पराः ससैन्या
 
अद्यापि गन्धेन न संश्रयन्ते।
 
किं मानुषैः सोऽप्यसुरेश्वरो मे
 
हतो भुजाभ्यामविरूपधारी।। 9 ।।
 
विदूषकः - जाणामि जाणामि भवदो अमाणुसाणि कम्माणि। सव्वहा सङ्कणी ओ रत्तिच्छण्णो परगिहप्पवेसो। (जानामि जानामि भवतोऽमानुषाणि
कर्माणि। सर्वथा शङ्कनीयो रात्रिच्छन्नः परगृहप्रवेशः।)
 
अविमारकः - एष समासः। सर्वथा प्रवेष्टव्यं कुन्तिभोजस्य कन्यापुरम्। तदनुमन्तुमर्हति महाब्राह्मणः।
 
विदूषकः - कहं मं उज्झिअ गच्छसि। अहं भवन्तं सव्वकाळं ण मुञ्चामि। अक्कोसन्तो वि एक्को इच्छिदव्वो। (कथं मामुज्झित्वा गच्छसि।
अहं भवन्तं सर्वकालं न मुञ्चामि। आक्रोशन्नप्येक एष्टव्यः।)
 
अविमारकः - न जानाति भवान् शास्त्रमार्गम्।
 
एकः परगृहं गच्छेद् द्वितीयेन तु मन्त्रयेत्।
 
बहुभिः समरं कुर्यादित्ययं शास्त्रनिर्णयः।। 10 ।।
 
तस्मादेकेनैव मया प्रवेष्टव्यं कुन्तिभोजस्य कन्यापुरम्। न ते वयं शङ्कनीयाः। पश्यतु भवान्,
 
मितगुणमिह कुन्तिभोजसैन्यं
 
नृपभवनं विभवैः सुखं प्रवेष्टुम्।
 
वयमपि च भुजायुधप्रधानाः
 
किमिह सखे! भवतापि शङ्कनीयाः ।। 11 ।।
 
विदूषकः - जइ एवं किदो णिच्चओ, संपदि णअरं पविसामो। तर्हि मम अत्थि मित्तो। तस्स आवासे काळं पडिवाळम्ह। (यद्येवं कृतो
निश्चयः, सम्प्रति नगरं प्रविशावः। तत्र ममास्ति मित्रम्। तस्यावासे कालं प्रतिपालयावः।)
 
अविमारकः - सम्यग् भवानाह। साम्प्रतमभ्यन्तरं प्रविश्य कृताह्रिको महाराजेनाभ्यनुज्ञातो वासगृहे शयनसंविधानं प्रविश्याज्ञातो नगरं प्रविश्य
भवतो मित्रगृहे कालं प्रतिपालयामि।
 
(प्रविश्य)
 
चेटी - जेदु भट्टिदारओ। आवुत्तं हणाणोदअं। (जयतु भर्तृदारकः। आवृत्तं स्नानोदकम्।)
 
अविमारकः - अयमयमागच्छामि। गच्छाग्रतः।
 
चेटी - जं भट्टिदारओ आणवेदि। (निष्क्रान्ता) (यद् भर्तृदारक आज्ञापयति।)
 
अविमारकः - वयस्य! अस्तमितो भगवान् दिवाकरः। सम्प्रति हि-
 
पूर्वा तु काष्ठा तिमिरानुलिप्ता
 
सन्ध्यारुणा भाति च पश्टिमाशा।
 
द्विधा विभक्तान्तरमन्तरिक्षं
 
यात्यर्धनारीश्वररूपशोभाम् ।। 12 ।।
 
विदूषकः - सुट्ठु भवं भणादि। अदिक्कन्दो दिअसो। आरूढो पओसो। (सुष्ठु भवान् भणति। अतिक्रान्तो दिवसः। आरूढः प्रदोषः।)
 
अविमारकः - अहो विचित्रस्वभावता जगतः। कुतः,
 
व्यामृष्टसूर्यतिलको विततोडुमालो
 
नष्टातपो मृदुमनोहरशीतवातः।
 
संलीनकामुकजनः प्रविकीर्णशूरो
 
वेषान्तरं रचयतीव मनुष्यलोकः ।। 13 ।।
 
(निष्क्रान्तौ)
 
"https://sa.wikisource.org/wiki/अविमारकम्" इत्यस्माद् प्रतिप्राप्तम्