"समास:०७ कवीश्वरस्तवनम्" इत्यस्य संस्करणे भेदः

अथवा एते परलोकप्राप्ते: उपायभूता:, अथवा योगिनां... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ५:
कवयो नाम स्वधर्मस्य आश्रय:। कवयो नाम मनोजयस्य उपायवक्तार:। कवयो नाम धार्मिकाणां कृते विनयरूपा: विनयकर्तार: च।१.७.११<br>
कवयो नाम वैराग्यरक्षणम्। कवयो नाम भक्तभूषणम्।कवयो नाम नानाविधं स्वधर्मरक्षणम्।१.७.१२<br>
कवय: प्रेमलानां प्रेमस्थिति:।कवय: ध्यानस्थानां ध्यानमूर्ति:।कवय: उपासकानां महती कीर्ति:, या जगति वितता॥१.७.१३<br>
 
कवि: नाना साधनानां मूलम्।कवि: नाना प्रयत्नानां फलम्।नाना कार्याणां सिद्धि: कवे: केवलं प्रसादेन भवति।१.७.१४<br>
आदौ कवे: वाग्विलास: भवति तर्हि श्रवणकाले रस: आपूर्यते।कविना कवित्वं प्रकाशते।१.७.१५<br>
कवौ नाना प्रकारै: व्युत्पन्नस्य योग्यता वर्तते, समर्थस्य प्रभुता वर्तते, विचक्षणस्य कुशलता वर्तते।१.७.१६<br>
कविना प्रबन्ध: विरच्यते।कविना नाना चलनानि, नाना मुद्रा:, नाना छन्दांसि क्रियन्ते।कवय: गद्यपद्ययो: भेदकर्तार: अभेदकर्तार: च।कवय: पदालङ्कारकर्तार:।१.७.१७<br>
कवय: सृष्टे: अलङ्कारभूता:।कवय: लक्ष्म्या: शृङ्गारस्वरूपा:।एते कवय: नाना सुखानां संरक्षणोपायभूता:।१.७.१९<br>
कवयो देवानां रूपं कुर्वन्ति।कवय: ऋषीणां माहात्म्यं वर्णयन्ति।कवय: नाना शास्त्राणां सामर्थ्यं स्तुवन्ति।१.७.२०<br>
कविव्यापार: यदि नास्ति, तर्हि जगदुद्धार: कथं वा भवेत्? अत: कवय: सकलसृष्टे: आधारभूता:।१.७.२१<br>
नाना विद्या: ज्ञातृत्वं कवीश्वराद् ऋते नास्ति।कवे: एव सर्वज्ञता प्राप्यते।१.७.२२
पूर्वं वाल्मीकिव्यासादय: नैके कवय: जाता:।तेभ्य: एव सकलजना: विवेकं लभन्ते।१.४.२३<br>
पूर्वं काव्यानि आसन्, अत: एव (पण्डितै:) पाण्डित्यं प्राप्तम्।तेन पण्डितेषु परमयोग्यता आहिता।१.७.२४<br>
एवं पूर्वं महान्त: कवय: नैके आसन्, इदानीं सन्ति, अग्रेऽपि भविष्यन्ति।तेभ्य: नम:।१.७.२५<br>
कवय: नानाविधस्य चातुर्यस्य मूर्तय:।अथवा कवय: इति साक्षात् बृहस्पति:।श्रुतिरपि येषां मुखेन वक्तुकामा (तेभ्य: नम:)।१.७.२६<br>
परोपकारमात्रं यै: नाना मतानाम् अनुवाद: कृत:, अन्तत: परिपूर्ण: सिद्धान्त: उक्त: (तेभ्य: नम:)१.७.२७<br>
अथवा एते अमृतमेघा: सम्प्राप्ता:, अथवा नवरसाणाम् ओघ: प्रवहित:।अथवा नाना सुखानां सरोवर: उच्छलित:।१.७.२८<br>
अथवा विवेकनिधे: एतानि भाण्डाराणि मनुष्याकारेण प्रकटितानि ता:? यत: वस्तुविषयकै: नाना विचारै: परिपूर्णा: एते।१.७.२९<br>
अथवा एते कवीश्वरा: नाम आदिशक्ते: रक्षितांश: यद् नाना पदार्था: अपि तत्र न्यूनायन्ते।विश्वेषां जनानां पूर्वसुकृतमस्ति अत: ते जगता प्राप्ता:।१.७.३०<br>
अथवा एते कवीश्वरा: नाम सुखनौका:,या: अक्षयेन आनन्देन उत्फुल्लिता:, तथा नाना प्रयोगेषु सर्वजनोपयोगिन्य: जाता:।१.७.३१<br>
अथवा एते कवीश्वरा: नाम निरञ्जनस्य सम्पत्ति:, अथवा विराट्पुरुषस्य योगस्थिति:, अथवा भक्ते: फलश्रुति: फलिता।१.७.३२<br>
अथवा कवीश्वरा: नाम गगनाद् अपि विशाल: ईश्वरपराक्रम:, (यतो हि) कवे: प्रबन्धरचना ब्रह्माण्डरचनाद् अपि गुरुतरा।१.७.३३<br>
अस्तु अयं विचार:।जगदाधारा: कवीश्वरा:।तेभ्यो मम साष्टाङ्ग: भावपूर्ण: नमस्कार:।१.७.३४<br>
 
[[दशक ०१ - स्तवनम्]] [[दासबोध:]] [[समर्थरामदासकृतय:]]
"https://sa.wikisource.org/wiki/समास:०७_कवीश्वरस्तवनम्" इत्यस्माद् प्रतिप्राप्तम्