"ऋग्वेदः सूक्तं ९.९७" इत्यस्य संस्करणे भेदः

(लघु) Yann ९ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अस्य परेषाप्रेषा हेमना पूयमानो देवो देवेभिः समप्र्क्तसमपृक्त रसमरसम्
सुतः पवित्रं पर्येति रेभन मितेवरेभन्मितेव सद्म पशुमान्ति होता ॥१॥
भद्रा वस्त्रा समन्या वसानो महानमहान्कविर्निवचनानि कविर्निवचनानि शंसनशंसन्
आ वच्यस्व चम्वोः पूयमानो विचक्षणो जाग्र्विर्देववीतौजागृविर्देववीतौ ॥२॥
समु परियोप्रियो मर्ज्यतेमृज्यते सानो अव्ये यशस्तरो यशसां कषैतोक्षैतो अस्मे ।
अभि सवरस्वर धन्वा पूयमानो यूयं पात सवस्तिभिःस्वस्तिभिः सदा नः ॥३॥
प्र गायताभ्यर्चाम देवान्सोमं हिनोत महते धनाय ।
 
स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः ॥४॥
पर गायताभ्यर्चाम देवान सोमं हिनोत महते धनाय ।
इन्दुर्देवानामुप सख्यमायन्सहस्रधारः पवते मदाय ।
सवादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः ॥
नृभि स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय ॥५॥
इन्दुर्देवानामुप सख्यमायन सहस्रधारः पवते मदाय ।
स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय ।
नर्भिः सतवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय ॥
देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः ॥६॥
सतोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गछतु ते भराय ।
प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।
देवैर्याहि सरथं राधो अछा यूयं पात सवस्तिभिः सदा नः ॥
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥७॥
 
प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः ।
पर काव्यमुशनेव बरुवाणो देवो देवानां जनिमा विवक्ति ।
आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् ॥८॥
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन ॥
स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः ।
पर हंसासस्त्र्पलं मन्युमछामादस्तं वर्षगणा अयासुः ।
परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥९॥
आङगूष्यं पवमानं सखायो दुर्मर्षं साकं परवदन्ति वाणम ॥
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।
स रंहत उरुगायस्य जूतिं वर्था करीळन्तं मिमते न गावः ।
हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा ॥१०॥
परीणसं कर्णुते तिग्मश्र्ङगो दिवा हरिर्दद्र्शे नक्तं रज्रः ॥
अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।
 
इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥११॥
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन मदाय ।
अभि प्रियाणि पवते पुनानो देवो देवान्स्वेन रसेन पृञ्चन् ।
हन्ति रक्षो बाधते पर्यरातीर्वरिवः कर्ण्वन वर्जनस्य राजा ॥
इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥१२॥
अध धारया मध्वा पर्चानस्तिरो रोम पवते अद्रिदुग्धः ।
वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्याम् ।
इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥
इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम् ॥१३॥
अभि परियाणि पवते पुनानो देवो देवान सवेन रसेन पर्ञ्चन ।
रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् ।
इन्दुर्धर्माण्य रतुथा वसानो दश कषिपो अव्यत सानो अव्ये ॥
पवमानः संतनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥१४॥
 
एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नैः ।
वर्षा शोणो अभिकनिक्रदद गा नदयन्नेति पर्थिवीमुत दयाम ।
परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥१५॥
इन्द्रस्येव वग्नुरा शर्ण्व आजौ परचेतयन्नर्षति वाचमेमाम ॥
जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन् ।
रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम ।
घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये ॥१६॥
पवमानः सन्तनिमेषि कर्ण्वन्निन्द्राय सोम परिषिच्यमानः ॥
वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम् ।
एवा पवस्व मदिरो मदायोदग्राभस्य नमयन वधस्नैः ।
स्तुकेव वीता धन्वा विचिन्वन्बन्धूँरिमाँ अवराँ इन्दो वायून् ॥१७॥
परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥
ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम ।
 
अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान् ॥१८॥
जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कर्ण्वन ।
घनेवजुष्टो विष्वगमदाय दुरितानिदेवतात विघ्नन्नधिइन्दो षणुनापरि ष्णुना धन्व सानो अव्ये
सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये ॥१९॥
वर्ष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शंगयीं जीरदानुम ।
अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ ।
सतुकेव वीता धन्वा विचिन्वन बन्धून्रिमानवरानिन्दो वायून ॥
एते शुक्रासो धन्वन्ति सोमा देवासस्ताँ उप याता पिबध्यै ॥२०॥
गरन्थिं न वि षय गरथितं पुनान रजुं च गातुं वर्जिनं च सोम ।
एवा न इन्दो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु ।
अत्यो न करदो हरिरा सर्जानो मर्यो देव धन्व पस्त्यावान ॥
सोमो अस्मभ्यं काम्यं बृहन्तं रयिं ददातु वीरवन्तमुग्रम् ॥२१॥
 
तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य वा धर्मणि क्षोरनीके ।
जुष्टो मदाय देवतात इन्दो परि षणुना धन्व सानो अव्ये ।
आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥२२॥
सहस्रधारः सुरभिरदब्धः परि सरव वाजसातौ नर्षह्ये ॥
प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः ।
अरश्मानो ये.अरथा अयुक्ता अत्यासो न सस्र्जानास आजौ ।
धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम ॥२३॥
एते शुक्रासो धन्वन्ति सोमा देवासस्तानुप याता पिबध्यै ॥
पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम् ।
एवा न इन्दो अभि देववीतिं परि सरव नभो अर्णश्चमूषु ।
द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः ॥२४॥
सोमो अस्मभ्यं काम्यं बर्हन्तं रयिं ददातु वीरवन्तमुग्रम ॥
अर्वाँ इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष ।
 
स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः ॥२५॥
तक्षद यदी मनसो वेनतो वाग जयेष्ठस्य वा धर्मणि कषोरनीके ।
देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः ।
आदीमायन वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम ॥
आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥२६॥
पर दानुदो दिव्यो दानुपिन्व रतं रताय पवते सुमेधाः ।
एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः ।
धर्मा भुवद वर्जन्यस्य राजा पर रश्मिभिर्दशभिर्भारि भूम ॥
महश्चिद्धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥२७॥
पवित्रेभिः पवमानो नर्चक्षा राजा देवानामुत मर्त्यानाम ।
अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान् ।
दविता भुवद रयिपती रयीणां रतं भरत सुभ्र्तं चार्विन्दुः ॥
अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥२८॥
 
शतं धारा देवजाता असृग्रन्सहस्रमेनाः कवयो मृजन्ति ।
अर्वानिव शरवसे सातिमछेन्द्रस्य वायोरभि वीतिमर्ष ।
इन्दो सनित्रं दिव आ पवस्व पुरतासि महतो धनस्य ॥२९॥
स नः सहस्रा बर्हतीरिषो दा भवा सोम दरविणोवित पुनानः ॥
दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनाति धीरः ।
देवाव्यो नः परिषिच्यमानाः कषयं सुवीरं धन्वन्तु सोमाः ।
पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशे अस्या अजीतिम् ॥३०॥
आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥
प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् ।
एवा देव देवताते पवस्व महे सोम पसरसे देवपानः ।
पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥३१॥
महश्चिद धि षमसि हिताः समर्ये कर्धि सुष्ठाने रोदसी पुनानः ॥
कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम ।
 
स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम् ॥३२॥
अश्वो नो करदो वर्षभिर्युजानः सिंहो न भीमो मनसो जवीयान ।
दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ ।
अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥
एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम् ॥३३॥
शतं धारा देवजाता अस्र्ग्रन सहस्रमेनाः कवयो मर्जन्ति ।
तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् ।
इन्दो सनित्रं दिव आ पवस्व पुरेतासि महतो धनस्य ॥
गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥३४॥
दिवो न सर्गा असस्र्ग्रमह्नां राजा न मित्रं पर मिनातिधीरः ।
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः ।
पितुर्न पुत्रः करतुभिर्यतान आ पवस्व विशेस्या अजीतिम ॥
सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥३५॥
 
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।
पर ते धारा मधुमतीरस्र्ग्रन वारान यत पूतो अत्येष्यव्यान ।
इन्द्रमा विश बृहता रवेण वर्धया वाचं जनया पुरंधिम् ॥३६॥
पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥
आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु ।
कनिक्रददनु पन्थां रतस्य शुक्रो वि भास्यम्र्तस्य धाम ।
सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥३७॥
स इन्द्राय पवसे मत्सरवान हिन्वानो वाचं मतिभिः कवीनाम ॥
दिव्यः सुपर्णो.अव चक्षि सोम पिन्वन धाराः कर्मणा देववीतौ ।
एन्दो विश कलशं सोमधानं करन्दन्निहि सूर्यस्योप रश्मिम ॥
 
तिस्रो वाच ईरयति पर वह्निरतस्य धीतिं बरह्मणो मनीषाम ।
गावो यन्ति गोपतिं पर्छमानाः सोमं यन्ति मतयो वावशानाः ॥
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पर्छमानाः ।
सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभिः सं नवन्ते ॥
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः सवस्ति ।
इन्द्रमा विश बर्हता रवेण वर्धया वाचं जनया पुरन्धिम ॥
 
आ जाग्र्विर्विप्र रता मतीनां सोमः पुनानो असदच्चमूषु ।
सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥
स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः ।
परियाप्रिया चिदचिद्यस्य यस्य परियसासप्रियसास ऊती स तू धनं कारिणेनकारिणे न परप्र यंसतयंसत् ॥३८॥
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वानभिमीढ्वाँ अभि नो जयोतिषावीतज्योतिषावीत्
येना नः पूर्वे पितरः पदज्ञाः सवर्विदोस्वर्विदो अभि गा अद्रिमुष्णनअद्रिमुष्णन् ॥३९॥
अक्रान्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा ।
 
वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥४०॥
अक्रान समुद्रः परथमे विधर्मञ जनयन परजा भुवनस्यराजा ।
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
वर्षा पवित्रे अधि सानो अव्ये बर्हत सोमो वाव्र्धे सुवान इन्दुः ॥
अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥४१॥
महत तत सोमो महिषश्चकारापां यद गर्भो.अव्र्णीत देवान ।
अदधादिन्द्रे पवमान ओजो.अजनयत सूर्ये जयोतिरिन्दुः ॥
मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
मत्सि शर्धो मारुतं मत्सि देवानदेवान्मत्सि मत्सि दयावाप्र्थिवीद्यावापृथिवी देव सोम ॥४२॥
ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च ।
 
अभिश्रीणन्पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः ॥४३॥
रजुः पवस्व वर्जिनस्य हन्तापामीवां बाधमानो मर्धश्च ।
अभिश्रीणन पयः पयसाभि गोनामिन्द्रस्य तवं तव वयं सखायः ॥
मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च ।
सवदस्वेन्द्रायस्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रातसमुद्रात् ॥४४॥
सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः ।
आ योनिं वन्यमसदत्पुनानः समिन्दुर्गोभिरसरत्समद्भिः ॥४५॥
आ योनिं वन्यमसदत पुनानः समिन्दुर्गोभिरसरत समद्भिः ॥
एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान् ।
 
स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ॥४६॥
एष सय ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान ।
एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः ।
सवर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ॥
वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन् ॥४७॥
एष परत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः ।
नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः ।
वसानः शर्म तरिवरूथमप्सु होतेव याति समनेषुरेभन ॥
अप्सु स्वादिष्ठो मधुमाँ ऋतावा देवो न यः सविता सत्यमन्मा ॥४८॥
नू नस्त्वं रथिरो देव सोम परि सरव चम्वोः पूयमानः ।
अभि वायुं वीत्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः ।
अप्सु सवादिष्ठो मधुमान रतावा देवो न यः सविता सत्यमन्मा ॥
अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥४९॥
 
अभि वायुं वीत्यर्षा गर्णानो.अभि मित्रावरुणा पूयमानः ।
अभी नरं धीजवनं रथेष्ठामभीन्द्रं वर्षणं वज्रबाहुम ॥
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।
अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान रथिनोहिरण्याभ्यश्वान्रथिनो देव सोम ॥५०॥
अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः ।
अभि येन दरविणमश्नवामाभ्यर्षेयंद्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥५१॥
अया पवा पवस्वैना वसूनि माँश्चत्व इन्दो सरसि प्र धन्व ।
 
ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात् ॥५२॥
अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि पर धन्व ।
उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे ।
बरध्नश्चिदत्र वातो न जातः पुरुमेधश्चित तकवे नरं दात ॥
षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥५३॥
उत न एना पवया पवस्वाधि शरुते शरवाय्यस्य तीर्थे ।
महीमे अस्य वृषनाम शूषे माँश्चत्वे वा पृशने वा वधत्रे ।
षष्टिं सहस्रा नैगुतो वसूनि वर्क्षं न पक्वं धूनवद रणाय ॥
अस्वापयन्निगुतः स्नेहयच्चापामित्राँ अपाचितो अचेतः ॥५४॥
महीमे अस्य वर्षनाम शूषे मांश्चत्वे वा पर्शने वा वधत्रे ।
सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः ।
अस्वापयन निगुतः सनेहयच्चापामित्रानपाचितो अचेतः ॥
असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥५५॥
 
एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा ।
सं तरी पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः ।
द्रप्साँ ईरयन्विदथेष्विन्दुर्वि वारमव्यं समयाति याति ॥५६॥
असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥
इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः ।
एष विश्ववित पवते मनीषी सोमो विश्वस्य भुवनस्य राजा ।
हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥५७॥
दरप्सानीरयन विदथेष्विन्दुर्वि वारमव्यं समयाति याति ॥
त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् ।
इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गर्ध्राः ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५८॥
हिन्वन्ति धीरा दशभिः कषिपाभिः समञ्जते रूपमपां रसेन ॥
 
तवया वयं पवमानेन सोम भरे कर्तं वि चिनुयाम शश्वत ।
तन नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पर्थिवीुत दयौः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_९.९७" इत्यस्माद् प्रतिप्राप्तम्