"ऋग्वेदः सूक्तं ९.११३" इत्यस्य संस्करणे भेदः

(लघु) Yann ९ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
शर्यणावति सोममिन्द्रः पिबतु वर्त्रहावृत्रहा
बलं दधान आत्मनि करिष्यन वीर्यंकरिष्यन्वीर्यं महदिन्द्रायेन्दो परि सरवस्रव ॥१॥
आ पवस्व दिशां पत आर्जीकात सोमआर्जीकात्सोम मीढ्वः ।
रतवाकेनऋतवाकेन सत्येन शरद्धयाश्रद्धया तपसा सुत इन्द्रायेन्दो परि सरवस्रव ॥२॥
पर्जन्यव्र्द्धंपर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरतदुहिताभरत्
तं गन्धर्वाः परत्यग्र्भ्णन तंप्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दोपरिरसमादधुरिन्द्रायेन्दो परि सरवस्रव ॥३॥
ऋतं वदन्नृतद्युम्न सत्यं वदन्सत्यकर्मन् ।
 
श्रद्धां वदन्सोम राजन्धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥४॥
रतं वदन्न्र्तद्युम्न सत्यं वदन सत्यकर्मन ।
सत्यमुग्रस्य बर्हतःबृहतः सं सरवन्तिस्रवन्ति संस्रवाः ।
शरद्धां वदन सोम राजन धात्रा सोम परिष्क्र्त इन्द्रायेन्दो परि सरव ॥
सं यन्ति रसिनो रसाः पुनानो बरह्मणाब्रह्मणा हर इन्द्रायेन्दो परि सरवस्रव ॥५॥
सत्यमुग्रस्य बर्हतः सं सरवन्ति संस्रवाः ।
यत्र बरह्माब्रह्मा पवमान छन्दस्यां वाचं वदनवदन्
सं यन्ति रसिनो रसाः पुनानो बरह्मणा हर इन्द्रायेन्दो परि सरव ॥
गराव्णाग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि सरवस्रव ॥६॥
यत्र बरह्मा पवमान छन्दस्यां वाचं वदन ।
यत्र ज्योतिरजस्रं यस्मिँ लोके स्वर्हितम् ।
गराव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि सरव ॥
तस्मिन मांतस्मिन्मां धेहि पवमानाम्र्तेपवमानामृते लोके अक्षित इन्द्रायेन्दो परि सरवस्रव ॥७॥
 
यत्र जयोतिरजस्रं यस्मिन लोके सवर्हितम ।
तस्मिन मां धेहि पवमानाम्र्ते लोके अक्षित इन्द्रायेन्दो परि सरव ॥
यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।
यत्रामूर्यह्वतीरापस्तत्र मामम्र्तंमाममृतं कर्धीन्द्रायेन्दोकृधीन्द्रायेन्दो परि सरवस्रव ॥८॥
यत्रानुकामं चरणं तरिनाकेत्रिनाके तरिदिवेत्रिदिवे दिवः ।
लोका यत्र जयोतिष्मन्तस्तत्रज्योतिष्मन्तस्तत्र मामम्र्तंमाममृतं कर्धीन्द्रायेन्दोकृधीन्द्रायेन्दो परि सरवस्रव ॥९॥
यत्र कामा निकामाश्च यत्र बरध्नस्यब्रध्नस्य विष्टपमविष्टपम्
स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥१०॥
यत्रानन्दाश्च मोदाश्च मुदः परमुदप्रमुद आसते ।
कामस्य यत्राप्ताः कामास्तत्र मामम्र्तंमाममृतं कर्धीन्द्रायेन्दोकृधीन्द्रायेन्दो परि सरवस्रव ॥११॥
 
यत्र कामा निकामाश्च यत्र बरध्नस्य विष्टपम ।
सवधा च यत्र तर्प्तिश्च तत्र मामम्र्तं कर्धीन्द्रायेन्दो परिस्रव ॥
यत्रानन्दाश्च मोदाश्च मुदः परमुद आसते ।
कामस्य यत्राप्ताः कामास्तत्र मामम्र्तं कर्धीन्द्रायेन्दो परि सरव ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_९.११३" इत्यस्माद् प्रतिप्राप्तम्