"तैत्तिरीयसंहिता-५-७" इत्यस्य संस्करणे भेदः

5.1.0.0 ।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<pre>
5.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे प्रथमः प्रश्नः ।।
Line २,६३१ ⟶ २,६३२:
7.5.25.2
स॒मु॒द्र उ॒दर॑म॒न्तरि॑ख्षम्पा॒युर्द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेपः॒ सोमो॒ रेतो॒ यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ यद्वि॑धूनु॒ते तथ्स्त॑नयति॒ यन्मेह॑ति॒ तद्व॑ऱ्षति॒ वागे॒वास्य॒ वागह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ताज्जायते॒ रात्रि॑रेनम्महि॒मा प॒श्चादनु॑ जायत ए॒तौ वै म॑हि॒माना॒वश्व॑म॒भितः॒ सम्ब॑भूवतु॒र््हयो॑ दे॒वान॑वह॒दर्वासु॑रान््वा॒जी ग॑न्ध॒र्वानश्वो॑ मनु॒ष्यान्थ्समु॒द्रो वा अश्व॑स्य॒ योनिः॑ समु॒द्रो बन्धुः॑ ।। [54]
</pre>
"https://sa.wikisource.org/wiki/तैत्तिरीयसंहिता-५-७" इत्यस्माद् प्रतिप्राप्तम्