"तन्त्रालोकः प्रथममाह्निकम्" इत्यस्य संस्करणे भेदः

'''तन्त्रालोकः''' ''''अथ श्री तन्त्रालोकः प्रथममा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ४०:
स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः ॥१२॥<br>
 
जयताज्जगदुद्धृतिक्षमो ̕सौजयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शंभुनाथ एकः ।<br>
यदुदीरितशासनांशुभिर्मे प्रकटोप्रकटोऽयं ̕यं गहनो ̕पिगहनोऽपि शास्त्रमार्गः ॥१३॥<br>
 
सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा ।<br>
पङ्क्तिः ५०:
 
श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या ।<br>
बोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलो ̕भिनवगुप्तबोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलोऽभिनवगुप्त इदं करोति ॥१६॥<br>
 
न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे ।<br>
पङ्क्तिः ५८:
तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् ॥१८॥<br>
 
अतो ̕त्रान्तर्गतंअतोऽत्रान्तर्गतं सर्व संप्रदायोज्झितैर्बुधैः ।<br>
अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥१९॥<br>
 
पङ्क्तिः ८३:
 
अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः ।<br>
स हि लोष्टादिके ̕प्यस्तिलोष्टादिकेऽप्यस्ति न च तस्यास्ति संसृतिः ॥२५॥<br>
 
अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् ।<br>
पङ्क्तिः १००:
तत एव समुच्छेद्यमित्यावृत्त्यानिरूपितम् ॥३०॥<br>
 
स्वतन्त्रात्मातिरिक्तस्तु तुच्छोतुच्छोऽ ̕ तुच्छो ̕पितुच्छोऽपि कश्चन ।<br>
न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥३१॥<br>
 
पङ्क्तिः १०६:
तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥३२॥<br>
 
रागाद्यकलुषो ̕स्म्यन्तःशून्यो ̕हंरागाद्यकलुषोऽस्म्यन्तःशून्योऽहं कर्तृतोज्झितः ।<br>
इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥३३॥<br>
 
तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः ।<br>
तस्मान्मुक्तो ̕प्यवच्छेदादवच्छेदान्तरस्थितेः ।<br>
अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥३४॥<br>
 
पङ्क्तिः १२२:
 
संकोचिदृक्क्रियारूपं तत्पशोरविकल्पितम् ।<br>
तदज्ञानं न बुद्घ्यंशो ̕ध्यवसायाद्यभावतःबुद्घ्यंशोऽध्यवसायाद्यभावतः ॥३८॥<br>
 
अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी ।<br>
पङ्क्तिः १५१:
शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् ॥४७॥<br>
 
दीक्षया गलिते ̕प्यन्तरज्ञानेगलितेऽप्यन्तरज्ञाने पौरुषात्मनि ।<br>
धीगतस्यानिवृत्तत्वाद्विकल्पो ̕पिधीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि संभवेत ॥४८॥<br>
 
देहसद्भावपर्यन्तमात्मभावो यतो धियि ।<br>
देहान्ते ̕पिदेहान्तेऽपि न मोक्षः स्यात्पौरुषाज्ञानहानितः ॥४९॥<br>
 
बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् ।<br>
पङ्क्तिः १८६:
तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥५९॥<br>
 
परस्य तदपेक्षत्वात्स्वतन्त्रो ̕यमतःतदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः ।<br>
अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः ॥६०॥<br>
 
पङ्क्तिः १९३:
 
विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः ।<br>
ततो ̕स्यततोऽस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके ॥६२॥<br>
 
भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च ।<br>
पङ्क्तिः २०२:
 
विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् ।<br>
अनवच्छिन्नतारूढाववच्छेदलयेऽस्य च ॥६५॥<br>
अनवच्छिन्नतारूढाववच्छेदलये ̕स्य च ॥६५॥<br>
 
उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः ।<br>
जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् ॥६६॥<br>
 
न चास्य विमुताद्योविमुताद्योऽयं ̕यं धर्मो ̕न्योन्यंधर्मोऽन्योन्यं विभिद्यते ।<br>
एक एवास्य धर्मो ̕सौधर्मोऽसौ सर्वाक्षेपेण वर्तते ॥६७॥<br>
 
तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।<br>
पङ्क्तिः २२०:
 
न वासौ परमार्थेन न किंचिद्भासनादृते ।<br>
नह्यस्ति किंचित्तच्छक्तितद्वद्भेदो ̕पिकिंचित्तच्छक्तितद्वद्भेदोऽपि वास्तवः ॥७१॥<br>
 
स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि य्त् ।<br>
शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी ॥७२॥<br>
 
शिवश्चालुप्तविभवस्तथा सृष्टो ̕वभासतेसृष्टोऽवभासते ।<br>
स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु ॥७३॥<br>
 
तस्माद्येन मुखेनैष भात्यनंशो ̕पिभात्यनंशोऽपि तत्तथा ।<br>
शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः ॥७४॥<br>
 
श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् ।<br>
अनुभावो विकल्पो ̕पिविकल्पोऽपि मानसो न मनः शिवे ॥७५॥<br>
 
अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् ।<br>
क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः ॥७६॥<br>
 
रसाद्यनध्यक्षत्वे ̕पिरसाद्यनध्यक्षत्वेऽपि रूपादेव यथा तरुम् ।<br>
विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् ॥७७॥<br>
 
पङ्क्तिः २७१:
 
बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः ।<br>
एष रामो व्यापको ̕त्रव्यापकोऽत्र शिवः परमकारणम् ॥८८॥<br>
 
कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् ।<br>
पङ्क्तिः २९२:
 
देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते ।<br>
महाभैरवदेवो ̕यंमहाभैरवदेवोऽयं पतिर्यः परमः शिवः ॥९५॥<br>
 
विश्वं बिभर्ति पूरणधारणयोगेन तेन च श्रियते ।<br>
सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च ॥९६॥<br>
 
संसारभीतिजनिताद्रवात्परामर्शतो ̕पिसंसारभीतिजनिताद्रवात्परामर्शतोऽपि हृदि जातः ।<br>
प्रकटीभूतं भवभयविमर्शनं शक्तिपाततो येन ॥९७॥<br>
 
पङ्क्तिः ३१२:
क्रीडा सर्वोत्कर्षेणवर्तनेच्छा तथा स्वतन्त्रत्वम् ॥१०१॥<br>
 
व्यवहरणमभिन्ने ̕पिव्यवहरणमभिन्नेऽपि स्वात्मनि भेदेन संजल्पः ।<br>
निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् ॥१०२॥<br>
 
तत्प्रवणमात्मलाभात्प्रभृति समस्ते ̕पिसमस्तेऽपि कर्तव्ये ।<br>
बोधात्मकः समस्तक्रियामयो दृक्क्रियागुणश्च गतिः ॥१०३॥<br>
 
पङ्क्तिः ३३१:
सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥१०७॥<br>
 
तावान्पूर्णस्वभावो ̕सौतावान्पूर्णस्वभावोऽसौ परमः शिव उच्यते ।<br>
तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः ॥१०८॥<br>
 
पङ्क्तिः ३३७:
तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् ॥१०९॥<br>
 
एकवीरो यामलो ̕थयामलोऽथ त्रिशक्तिश्चतुरात्मकः ।<br>
पञ्चमूर्तिः षडात्मायं सप्तको ̕ष्टकभूषितःसप्तकोऽष्टकभूषितः ॥११०॥<br>
 
नवात्मा दशदिक्छक्तिरेकादशकलात्मकः ।<br>
द्वादशारमहाचक्रनायको भैरवस्त्विति ॥१११॥<br>
 
एवं यावत्सहस्रारे निःसंख्यारे ̕पिनिःसंख्यारेऽपि वा प्रभुः ।<br>
विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥११२॥<br>
 
पङ्क्तिः ३७१:
 
पुष्टिं कुरु रसेनैनमाप्यायय तरामिति ।<br>
संजल्पो ̕पिसंजल्पोऽपि विकल्पात्मा किं तामेव न पूरयेत् ॥१२१॥<br>
 
अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम् ।<br>
पङ्क्तिः ३७९:
अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः ॥१२३॥<br>
 
ये ̕प्यन्यदेवताभक्तायेऽप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् ।<br>
ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः ॥१२४॥<br>
 
ते ̕पितेऽपि वेद्यं विविञ्चाना बोधाभेदेन मन्वते ।<br>
तेनाविच्छिन्नतामर्शरूपाहन्ताप्रथात्मनः ॥१२५॥<br>
 
पङ्क्तिः ३९४:
अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् ॥१२८॥<br>
 
उन्मग्नामेव पश्यन्तस्तं विदन्तो ̕पिविदन्तोऽपि नो विदुः ।<br>
तदुक्तं न विदुर्मां तु तत्त्वेनातश्चलन्ति ते ॥१२९॥<br>
 
पङ्क्तिः ४०७:
 
याजमानी संविदेव याज्या नान्येति चोदितम् ।<br>
न त्वाकृतिः कुतो ̕प्यन्याकुतोऽप्यन्या देवता न हि सोचिता ॥१३३॥<br>
 
विधिश्च नोक्तः को ̕प्यत्रकोऽप्यत्र मन्त्रादि वृत्तिधाम वा ।<br>
सो ̕यमात्मानमावृत्यसोऽयमात्मानमावृत्य स्थितो जडपदं गतः ॥१३४॥<br>
 
आवृतानावृतात्मा तु देवादिस्थावरान्तगः ।<br>
पङ्क्तिः ४२२:
अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥१३७॥<br>
 
संविद्रूपे न भेदो ̕स्तिभेदोऽस्ति वास्तवो यद्यपि ध्रुवे ।<br>
तथाप्यावृतिनिर्हासतारतम्यात्स लक्ष्यते ॥१३८॥<br>
 
पङ्क्तिः ४७०:
क्रिया सैव च योगः स्यात्तत्त्वानां चिल्लयीकृतौ ॥१५३॥<br>
 
लोके ̕पिलोकेऽपि किल गच्छामीत्येवमन्तः स्फुरैव या ।<br>
सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया ॥१५४॥<br>
 
पङ्क्तिः ४८३:
 
परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् ।<br>
शक्तीनां धर्मरूपाणामाश्रयः को ̕पिकोऽपि कथ्यते ॥१५८॥<br>
 
ततश्च दृक्क्रियेच्छाद्या भिन्नाश्चेच्छक्तयस्तथा ।<br>
पङ्क्तिः ५००:
यतो वहति तेनास्यां चित्रता दृश्यतां किल ॥१६३॥<br>
 
क्रियोपाये ̕भ्युपायानांक्रियोपायेऽभ्युपायानां ग्राह्यबाह्यविभेदिनाम् ।<br>
भेदोपभेदवैविध्यान्निःसंख्यत्वमवान्तरात् ॥१६४॥<br>
 
अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे ।<br>
उपायभेदान्मोक्षे ̕पिउपायभेदान्मोक्षेऽपि भेदः स्यादिति सूरयः ॥१६५॥<br>
 
मलतच्छक्तिविध्वंसतिरोभूच्युतिमध्यतः ।<br>
हेतुभेदे ̕पिहेतुभेदेऽपि नो भिन्ना घटध्वंसादिवृत्तिवत् ॥१६६॥<br>
 
तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि ।<br>
पङ्क्तिः ५१३:
 
अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः ।<br>
उत्पद्यते य आवेशः शाम्भवो ̕साविदीरितःशाम्भवोऽसाविदीरितः ॥१६८॥<br>
 
उच्चाररहितं वस्तु चेतसैव विचिन्तयन् ।<br>
यं समावेशमाप्नोति शाक्तः सो ̕त्राभिधीयतेसोऽत्राभिधीयते ॥१६९॥<br>
 
उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः ।<br>
पङ्क्तिः ५३९:
ज्ञेयं द्विधा च चिन्मात्रं जडं चाद्यं च कल्पितम् ॥१७६॥<br>
 
इतरत्तु तथा सत्यं तद्विभागो ̕यमीदृशःतद्विभागोऽयमीदृशः ।<br>
जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः ॥१७७॥<br>
 
पङ्क्तिः ५४५:
तेनाविकल्पा संवित्तिर्भावनाद्यनपेक्षिणी ॥१७८॥<br>
 
शिवतादात्म्यमापन्ना समावेशो ̕त्रसमावेशोऽत्र शांभवः ।<br>
तत्प्रसादात्पुनः पश्चाद्भाविनो ̕त्रपश्चाद्भाविनोऽत्र विनिश्चयाः ॥१७९॥<br>
 
सन्तु तादात्म्यमापन्ना न तु तेषामुपायता ।<br>
पङ्क्तिः ५५८:
 
सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात् ।<br>
केवलं संविदः सो ̕यंसोऽयं नैर्मल्येतरविश्रमः ॥१८३॥<br>
 
यद्विकल्पानपेक्षत्वसापेक्षत्वे निजात्मनि ।<br>
निशीथे ̕पिनिशीथेऽपि मणिज्ञानी विद्युत्कालप्रदर्शितान् ॥१८४॥<br>
 
तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि ।<br>
पङ्क्तिः ५७६:
 
अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल ।<br>
अशुद्धिशुद्ध्यमानत्वशुद्धितस्तु मिथो ̕पिमिथोऽपि तत् ॥१८९॥<br>
 
भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः ।<br>
पङ्क्तिः ५८५:
 
रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते ।<br>
को ̕वकाशोकोऽवकाशो भवेत्तत्र भौतावेशादिवर्णने ॥१९२॥<br>
 
प्रसंगादेतदितिचेत्समाधिः संभवन्नयम् ।<br>
पङ्क्तिः ५९३:
भूतादीनां यथा सात्र न तथा द्वयवर्जिते ॥१९४॥<br>
 
यावान्षट्त्रिंशकः सो ̕यंसोऽयं यदन्यदपि किंचन ।<br>
एतावती महादेवी रुद्रशक्तिरनर्गला ॥१९५॥<br>
 
तत एव द्वितीये ̕स्मिन्नधिकारेद्वितीयेऽस्मिन्नधिकारे न्यरूप्यत ।<br>
धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः ॥१९६॥<br>
 
तस्माद्यथा पुरस्थे ̕र्थेपुरस्थेऽर्थे गुणाद्यंशांशिकामुखात् ।<br>
निरंशभावसंबोधस्तथैवात्रापि बुध्यताम् ॥१९७॥<br>
 
पङ्क्तिः ६०५:
अन्यैर्वा शक्तिरूपत्वाद्धर्मैः स्वसमवायिभिः ॥१९८॥<br>
 
सर्वशो ̕प्यथसर्वशोऽप्यथ वांशेन तं विभुं परमेश्वरम् ।<br>
उपासते विकल्पौघसंस्काराद्ये श्रुतोत्थितात् ॥१९९॥<br>
 
पङ्क्तिः ६१८:
अथ पत्युरधिष्ठानमित्याद्युक्तं विशेषणैः ॥२०२॥<br>
 
तस्यां दिवि सुदीप्तात्मा निष्कम्पो ̕चलमूर्तिमान्निष्कम्पोऽचलमूर्तिमान् ।<br>
काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥२०३॥<br>
 
पङ्क्तिः ६५१:
शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः ॥२१३॥<br>
 
शाक्तो ̕थशाक्तोऽथ भण्यते चेतोधी-मनोहंकृति स्फुटम् ।<br>
सविकल्पतया मायामयमिच्छादि वस्तुतः ॥२१४॥<br>
 
अभिमानेन संकल्पाध्यवसायक्रमेण यः ।<br>
शाक्तः स मायोपायो ̕पिमायोपायोऽपि तदन्ते निर्विकल्पकः ॥२१५॥<br>
 
पशोर्वै याविकल्पा भूर्दशा सा शाम्भवी परम् ।<br>
पङ्क्तिः ६७८:
नाधोवर्तितया तेन कथितं कथमीदृशम् ॥२२२॥<br>
 
उच्यते वस्तुतो ̕स्माकंवस्तुतोऽस्माकं शिव एव तथाविधः ।<br>
स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा ॥२२३॥<br>
 
पङ्क्तिः ६८९:
प्रयात एव तद्रूढिं विना नैव हि किंचन ॥२२६॥<br>
 
संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतो ̕ब्रवीत्प्रकल्प्येत्यतोऽब्रवीत् ।<br>
कल्पनायाश्च मुख्यत्वमत्रैव किल सूचितम् ॥२२७॥<br>
 
विकल्पापेक्षया यो ̕पियोऽपि प्रामाण्यं प्राह तन्मते ।<br>
तद्विकल्पक्रमोपात्तनिर्विकल्पप्रमाणता ॥२२८॥<br>
 
पङ्क्तिः ७०१:
भेदाभेदात्मकोपायं भेदोपायं तदाणवम् ॥२३०॥<br>
 
अन्ते ज्ञाने ̕त्रज्ञानेऽत्र सोपाये समस्तः कर्मविस्तरः ।<br>
प्रस्फुटेनैव रूपेण भावी सो ̕न्तर्भविष्यतिसोऽन्तर्भविष्यति ॥२३१॥<br>
 
क्रिया हि नाम विज्ञानान्नान्यद्वस्तु क्रमात्मताम् ।<br>
पङ्क्तिः ७३५:
मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् ॥२४१॥<br>
 
ततो ̕पिततोऽपि परमं ज्ञानमुपायादिविवर्जितम् ।<br>
आनन्दशक्तिविश्रान्तमनुत्तरमिहोच्यते ॥२४२॥<br>
 
पङ्क्तिः ७४१:
अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते ॥२४३॥<br>
 
मालिन्यां सूचितं चैतत्पटले ̕ष्टादशेचैतत्पटलेऽष्टादशे स्फुटम् ।<br>
न चैतदप्रसन्नेन शंकरेणेति वाक्यतः ॥२४४॥<br>
 
पङ्क्तिः ७५४:
संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा ॥२४७॥<br>
 
एतत्किमिति मुख्ये ̕स्मिन्नेतदंशःमुख्येऽस्मिन्नेतदंशः सुनिश्चितः ।<br>
संशयोऽस्तित्वनास्त्यादिधर्मानुद्घाटितात्मकः ॥२४८॥<br>
संशयो ̕स्तित्वनास्त्यादिधर्मानुद्घाटितात्मकः ॥२४८॥<br>
 
किमित्येतस्य शब्दस्य नाधिको ̕र्थःनाधिकोऽर्थः प्रकाशते ।<br>
किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् ॥२४९॥<br>
 
स्थाणुर्वा पुरुषो वेति न मुख्यो ̕स्त्येषमुख्योऽस्त्येष संशयः ।<br>
भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि ॥२५०॥<br>
 
पङ्क्तिः ७७९:
 
स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः ।<br>
गुरुशिष्यपदे ̕प्येषगुरुशिष्यपदेऽप्येष देहभेदो ह्यतात्त्विकः ॥२५६॥<br>
 
बोधो हि बोधरूपत्वादन्तर्नानाकृतीः स्थिताः /
पङ्क्तिः ८०३:
परीक्षणं तथाध्यक्षे विकल्पानां परम्परा ॥२६३॥<br>
 
नगो ̕यमितिनगोऽयमिति चोद्देशो धूमित्वादग्निमानिति ।<br>
लक्ष्यं व्याप्त्यादिविज्ञानजालं त्वत्र परीक्षणम् ॥२६४॥<br>
 
उद्देशो ̕यमितिउद्देशोऽयमिति प्राच्यो गोतुल्यो गवयाभिधः ।<br>
इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥२६५॥<br>
 
पङ्क्तिः ८३४:
 
यथोक्तं रत्नमालायां सर्वः परकलात्मकः ।<br>
महानवान्तरो दिव्यो मिश्रो ̕न्यो ̕न्यस्तुमिश्रोऽन्योऽन्यस्तु पञ्चमः ॥२७४॥<br>
 
भिन्नयोः प्रष्टृतद्वक्त्रोश्चैकात्म्यं यत्स उच्यते ।<br>
पङ्क्तिः ८४८:
विज्ञानभिद्गतोपायः परोपायस्तृतीयकः ॥२७८॥<br>
 
शाक्तोपायो नरोपायः कालोपायो ̕थकालोपायोऽथ सप्तमः ।<br>
चक्रोदयो ̕थचक्रोदयोऽथ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् ॥२७९॥<br>
 
कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती ।<br>
पङ्क्तिः ८५५:
 
प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः ।<br>
तुलादीक्षाथ पारोक्षी लिङ्गोद्धारो ̕भिषेचनम्लिङ्गोद्धारोऽभिषेचनम् ॥२८१॥<br>
 
अन्त्येष्टिः श्राद्धक्लृप्तिश्च शेषवृत्तिनिरूपणम् ।<br>
पङ्क्तिः ८६९:
सप्तत्रिंशत्सु संपूर्णबोधो यद्भैरवो भवेत् ॥२८५॥<br>
 
किं चित्रमणवो ̕प्यस्यचित्रमणवोऽप्यस्य दृशा भैरवतामियुः ।<br>
इत्येष पूर्वजोद्देशः कथ्यते त्वनुजो ̕धुनात्वनुजोऽधुना ॥२८६॥<br>
 
विज्ञानभित्प्रकरणे भर्वस्योद्देशनं क्रमात् ।<br>
पङ्क्तिः ८८२:
 
संविच्चक्रोदयो मन्त्रवीर्य जप्यादि वास्तवम् ।<br>
निषेधविधितुल्यत्वं शाक्तोपाये ̕त्रशाक्तोपायेऽत्र चर्च्यते ॥२९०॥<br>
 
बुद्धिध्यानं प्राणतत्त्वसमुच्चारश्चिदात्मता ।<br>
पङ्क्तिः ९१५:
 
शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् ।<br>
सामान्यन्यासभेदो ̕र्घपात्रंसामान्यन्यासभेदोऽर्घपात्रं चैतत्प्रयोजनम् ॥३०१॥<br>
 
द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् ।<br>
पङ्क्तिः ९४१:
भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके ॥३०९॥<br>
 
सूत्रक्लृप्तिस्तत्त्वशुद्धिः पाशदाहो ̕थपाशदाहोऽथ योजनम् ।<br>
अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ ॥३१०॥<br>
 
जननादिविहीनत्वं मन्त्रभेदो ̕थमन्त्रभेदोऽथ सुस्फुटः ।<br>
इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके ॥३११॥<br>
 
पङ्क्तिः ९५०:
ब्रह्मविद्याविधिश्चैवमुक्तं सद्यःसमुत्क्रमे ॥३१२॥<br>
 
अधिकारपरीक्षान्तःसंस्कारो ̕थअधिकारपरीक्षान्तःसंस्कारोऽथ तुलाविधिः ।<br>
इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके ॥३१३॥<br>
 
पङ्क्तिः ९६३:
 
अधिकार्यथ संस्कारस्तत्प्रयोजनमित्यदः ।<br>
चतुर्विंशे ̕न्त्ययागाख्येचतुर्विंशेऽन्त्ययागाख्ये वक्तव्यं परिचर्च्यते ॥३१७॥<br>
 
प्रयोजनं भोगमोक्षदानेनात्र विधिः स्फुटः ।<br>
पङ्क्तिः ९८०:
व्याख्याविधिः श्रुतविधिर्गुरुपूजाविधिस्त्वियत् ॥३२२॥<br>
 
नैमित्तिकप्रकाशाख्ये ̕प्यष्टाविंशाह्निकेनैमित्तिकप्रकाशाख्येऽप्यष्टाविंशाह्निके स्थितम् ।<br>
अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः ॥३२३॥<br>
 
पङ्क्तिः ९९५:
द्वात्रिंशतत्त्वादीशाख्यात्प्रभृति प्रस्फुटो यतः ॥३२७॥<br>
 
भेदो ̕स्तिभेदोऽस्ति ततो नोक्तमुद्देशान्तरमत्र तत् ।<br>
मुख्यत्वेन च वेद्यत्वादधिकारान्तरक्रमः ॥३२८॥<br>
 
पङ्क्तिः १,००८:
 
भावव्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे ।<br>
यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो मन्ये ̕मुष्यमन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥३३२॥<br>
 
इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते ।<br>
गुरवः प्रविचारणे यतस्तद्विफला द्वेषकलंकहानियाच्ञा ॥३३३॥<br>
 
'''तन्त्रालोकेऽभिनवरचितेऽमुत्र विज्ञानसत्ताभेदोद्गारप्रकटनपटावाह्निकेऽस्मिन्समाप्तिः ।'''<br>
'''तन्त्रालोके ̕भिनवरचिते ̕मुत्र विज्ञानसत्ताभेदोद्गारप्रकटनपटावाह्निके ̕स्मिन्समाप्तिः ।'''<br>
"https://sa.wikisource.org/wiki/तन्त्रालोकः_प्रथममाह्निकम्" इत्यस्माद् प्रतिप्राप्तम्