"ऋग्वेदः सूक्तं १.४" इत्यस्य संस्करणे भेदः

No edit summary
from sa.wp
पङ्क्तिः १:
सुरूपक्र्त्नुमूतये सुदुघामिव गोदुहे |
जुहूमसि दयवि-दयवि ||
 
उप नः सवना गहि सोमस्य सोमपाः पिब |
गोदा इद रेवतोमदः ||
 
अथा ते अन्तमानां विद्याम सुमतीनाम |
मा नो अति खय आगहि ||
 
परेहि विग्रमस्त्र्तमिन्द्रं पर्छा विपश्चितम |
यस्ते सखिभ्य आ वरम ||
 
उत बरुवन्तु नो निदो निरन्यतश्चिदारत |
दधाना इन्द्र इद दुवः ||
 
उत नः सुभगानरिर्वोचेयुर्दस्म कर्ष्टयः |
सयामेदिन्द्रस्य शर्मणि ||
 
एमाशुमाशवे भर यज्ञश्रियं नर्मादनम |
पतयन मन्दयत्सखम ||
 
अस्य पीत्वा शतक्रतो घनो वर्त्राणामभवः |
परावो वाजेषु वाजिनम ||
 
तं तवा वाजेषु वाजिनं वाजयामः शतक्रतो |
धनानामिन्द्र सातये ||
 
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
तस्मा इन्द्राय गायत ||
 
* [[ऋग्वेद:]]
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४" इत्यस्माद् प्रतिप्राप्तम्