"ऋग्वेदः सूक्तं १.७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः |
इन्द्रं वाणीरनूषत ||
 
इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा |
इन्द्रो वज्रीहिरण्ययः ||
 
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि |
वि गोभिरद्रिमैरयत ||
 
इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च |
उग्र उग्राभिरूतिभिः ||
 
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे |
युजं वर्त्रेषु वज्रिणम ||
 
स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि |
अस्मभ्यमप्रतिष्कुतः ||
 
तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः |
न विन्धेस्य सुष्टुतिम ||
 
वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा |
ईशानो अप्रतिष्कुतः ||
 
य एकश्चर्षणीनां वसूनामिरज्यति |
इन्द्रः पञ्च कसितीनाम ||
 
इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः |
अस्माकमस्तु केवलः ||
 
* [[ऋग्वेद:]]
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७" इत्यस्माद् प्रतिप्राप्तम्