"संस्कृत व्यवहार साहस्री" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३४:
* '''तद् अहं न ज्ञातवान् ।''' = I didn't know that.
* '''कदा ददाति ?''' = When are you going to give me ?
* '''अहं कथं वदामि {\rm `}'कदा इति{\rm '} ?''' = How can I say when ?
* '''तथा भवति वा ?''' = Can that be so ?
* '''भवतः समयावकाशः अस्ति वा ?''' = Are you free ?
* '''अद्य भवतः कार्यक्रमः कः ?''' = What are your programmes for today ?
* '''अरे ! पादस्य / हस्तस्य किं अभवत् ?''' = Oh! What happened to your legs/arms?
* '''बहुदिनेभ्यः ते परिचिताः ।परिचिताः।''' = I have known him for long ( shouldn't be'them' for 'him'? May be plural'te' is used for a VVIP))
* '''तस्य कियद् धैर्यं/धार्ष्ट्यम् ?''' = How dare he is ?
* '''भवान् न उक्तवान् एव ।''' = You have not told me..
पङ्क्तिः २२५:
* '''किमर्थं तावती चिन्ता ?''' = Why so much botheration ?
* '''भवतः किं कष्टं अस्ति ?''' = Tell me, what your trouble is ?
* '''छे, एवं न भवितव्यं आसीत् ।''' = Tsh, it should not have happened.
* '''अन्यथा न चिन्तयतु ।''' = Don't mistake me.
 
"https://sa.wikisource.org/wiki/संस्कृत_व्यवहार_साहस्री" इत्यस्माद् प्रतिप्राप्तम्