"अग्निपुराणम्/अध्यायः २५५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०४:
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ।। २५५.३४ ।।
 
आदित्यचन्द्रावनिलोऽलश्चआदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिस्च उभे च सन्ध्ये धर्म्मश्च जचानातिजानाति नरस्य वृत्तम् ।। २५५.३५ ।।
 
त्वं तुले सत्यधामासि पुरा देवैविनिर्मिता ।
पङ्क्तिः ११७:
 
त्वमेव सर्वभूतानामन्तश्चरसि पावक ।
साक्षइवत्साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यह्करेसत्यङ्करे मम ।। २५५.३९ ।।
 
तस्येत्युक्तवतो लौहं पश्चाशत्‌पलिकं समम् ।
पङ्क्तिः १२३:
 
स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत् ।
षोड़शङ्गुलकं क्षेयंज्ञेयं मण्डलं तावदन्तरम् ।। २५५.४१ ।।
 
मुक्त्वाग्निमुक्त्वाग्निं मृदितव्रीहिरदग्धः सुद्धिमाप्नुयात्शुद्धिमाप्नुयात्
अन्तरा पतिते पिणअडेपिण्डे सन्देहे वा पुनर्हरेत् ।। २५५.४२ ।।
 
पवित्राणां पवित्र त्वं शोध्यं शोधय पावन ।
पङ्क्तिः १३२:
 
नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ।
समकालमिषुं मुक्तमानीयान्योमुक्तमानीयाद्यो जवी नरः ।। २५५.४४ ।।
 
यदि तस्मिन्निमग्राङ्गंतस्मिन्निमग्नाङ्गं पश्येच्च शुद्धिमाप्नुयात् ।
त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थितं ।। २५५.४५ ।।
 
त्रायस्वास्मादभीशापात् सत्येन भव मेऽमृतम् ।
एवमुक्त्वा विषं सार्ङ्गशार्ङ्ग भक्षयेद्धिमशैलजं ।। २५५.४६ ।।
 
यस्य वेगैर्विना जीर्णं शुद्धिं तस्य विनिर्द्दिशेत् ।
पङ्क्तिः १४७:
 
व्यसनं जायते घोरं स शुद्धः स्यादसंशयम् ।
सत्यवाहनशश्त्राणिसत्यवाहनशस्त्राणि गोवीजकनकानिगोबीजकनकानि च ।। २५५.४९ ।।
 
देवतागुरुपादाश्च इष्टापूर्त्तकृतानि च ।
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२५५" इत्यस्माद् प्रतिप्राप्तम्