"रामायणम्/युद्धकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

No edit summary
 
<div class="verse">
पङ्क्तिः १:
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे प्रथमः सर्गः ॥६-१॥'''<BR><BR>
 
<div class="verse">
श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् ।<BR>
<pre>
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥<BR><BR>
श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् ।<BR>
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥<BR><BR>
 
कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् ।<BR>
मनसापि यदन्येन न शक्यम् धरणीतले ॥६-१-२॥<BR><BR>
 
न हि तम् परिपश्यामि यस्तरेत महोदधिम् ।<BR>
अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥६-१-३॥<BR><BR>
 
देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् ।<BR>
अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥६-१-४॥<BR>
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् ।<BR><BR>
 
को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥६-१-५॥<BR>
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।<BR><BR>
 
भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥६-१-६॥<BR>
एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च ।<BR><BR>
 
यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥६-१-७॥<BR>
कुर्यात्तदुनुरागेण तमहुः पुरुषोत्तमम् ।<BR><BR>
 
यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥६-१-८॥<BR>
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् ।<BR><BR>
 
नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥६-१-९॥<BR>
भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् ।<BR><BR>
 
तन्नियोगे नियुक्तेन कृतम् हनूमता ॥६-१-१०॥<BR>
न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः ।<BR><BR>
 
अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥६-१-११॥<BR>
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।<BR><BR>
 
इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥६-१-१२॥<BR>
यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् ।<BR><BR>
 
एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥६-१-१३॥<BR>
मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः ।<BR><BR>
 
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥६-१-१४॥<BR>
हनुमन्तम् कृतात्मानम् क्R६इतवाक्यमुपागतम् ।<BR><BR>
 
ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥६-१-१५॥<BR>
हरीनामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ।<BR><BR>
 
सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥६-१-१६॥<BR>
सागरम् तु समासाद्य पुनर्नष्टम् मनो मम ।<BR><BR>
 
कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥६-१-१७॥<BR>
हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् ।<BR><BR>
 
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥६-१-१८॥<BR>
समुद्रपारगमने हरीणाम् किमिहोत्तरम् ।<BR><BR>
 
इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥<BR>
हनूमन्तम् महाबाहुस्ततो ध्यानमुपागमत् ।
<BR><BR/pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे प्रथमः सर्गः ॥६-१॥'''<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे प्रथमः सर्गः ॥६-१॥'''<BR><BR>
"https://sa.wikisource.org/wiki/रामायणम्/युद्धकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्