"ऋग्वेदः सूक्तं १.१८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सोमानं सवरणंस्वरणं कर्णुहिकृणुहि बरह्मणस पतेब्रह्मणस्पते
कक्षीवन्तं याुशिजः औशिजः ॥१॥
यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः ।
स नः सिषक्तु यस्तुरः ॥२॥
मा नः शंसो अररुषो धूर्तिः परणं मर्त्यस्यप्रणङ्मर्त्यस्य
रक्षा णो ब्रह्मणस्पते ॥३॥
स घा वीरो न रिष्यति यमिन्द्रो बरह्मणस पतिःब्रह्मणस्पतिः
सोमो हिनोति मर्त्यम ॥मर्त्यम् ॥४॥
तवंत्वं तं बरह्मणस पतेब्रह्मणस्पते सोम इन्द्रश्च मर्त्यममर्त्यम्
दक्षिणा पात्वंहसः ॥५॥
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।
सनिं मेधामयासिषम् ॥६॥
यस्माद रतेयस्मादृते न सिध्यति यज्ञो विपश्चितश्चन ।
स धीनां योगमिन्वति ॥७॥
आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् ।
होत्रा देवेषु गछति ॥गच्छति ॥८॥
नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् ।
दिवो न सद्ममखसम् ॥९॥
 
यो रेवान यो अमीवहा वसुवित पुष्टिवर्धनः ।
स नः सिषक्तु यस्तुरः ॥
 
मा नः शंसो अररुषो धूर्तिः परणं मर्त्यस्य ।
रक्षा णो बरह्मणस पते ॥
 
स घा वीरो न रिष्यति यमिन्द्रो बरह्मणस पतिः ।
सोमो हिनोति मर्त्यम ॥
 
तवं तं बरह्मणस पते सोम इन्द्रश्च मर्त्यम ।
दक्षिणा पात्वंहसः ॥
 
सदसस पतिमद्भुतं परियमिन्द्रस्य काम्यम ।
सनिं मेधामयासिषम ॥
 
यस्माद रते न सिध्यति यज्ञो विपश्चितश्चन ।
स धीनां योगमिन्वति ॥
 
आद रध्नोति हविष्क्र्तिं पराञ्चं कर्णोत्यध्वरम ।
होत्रा देवेषु गछति ॥
 
नराशंसं सुध्र्ष्टममपश्यं सप्रथस्तमम ।
दिवो नसद्ममखसम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८" इत्यस्माद् प्रतिप्राप्तम्