"ऋग्वेदः सूक्तं १.२२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
परातर्युजा वि बोधयाश्विनावेह गछताम |
अस्य सोमस्य पीतये ॥
 
या सुरथा रथीतमोभा देवा दिविस्प्र्शा |
अश्विना ता हवामहे ॥
 
या वां कशा मधुमत्यश्विना सून्र्तावती |
तया यज्ञं मिमिक्षतम ॥
 
नहि वामस्ति दूरके यत्रा रथेन गछथः |
अश्विना सोमिनो गर्हम ॥
 
हिरण्यपाणिमूतये सवितारमुप हवये |
स चेत्ता देवतापदम ॥
 
अपां नपातमवसे सवितारमुप सतुहि |
तस्य वरतान्युश्मसि ॥
 
विभक्तारं हवामहे वसोश्चित्रस्य राधसः |
सवितारंन्र्चक्षसम ॥
 
सखाय आ नि षीदत सविता सतोम्यो नु नः |
दाता राधांसि शुम्भति ॥
 
अग्ने पत्नीरिहा वह देवानामुशतीरुप |
तवष्टारं सोमपीतये ॥
 
आ गना अग्न इहावसे होत्रां यविष्ठ भारतीम |
वरूत्रीं धिषणां वह ॥
 
अभी नो देवीरवसा महः शर्मणा नर्पत्नीः |
अछिन्नपत्राः सचन्ताम ॥
 
इहेन्द्राणीमुप हवये वरुणानीं सवस्तये |
अग्नायीं सोमपीतये ॥
 
मही दयौः पर्थिवी च न इमं यज्ञं मिमिक्षताम |
पिप्र्तां नो भरीमभिः ॥
 
तयोरिद घर्तवत पयो विप्रा रिहन्ति धीतिभिः |
गन्धर्वस्य धरुवे पदे ॥
 
सयोना पर्थिवि भवान्र्क्षरा निवेशनी |
यछा नः शर्म सप्रथः ॥
 
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे |
पर्थिव्याः सप्तधामभिः ॥
 
इदं विष्णुर्वि चक्रमे तरेधा नि दधे पदम |
समूळ्हमस्य पांसुरे ॥
 
तरीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः |
अतो धर्माणि धारयन ॥
 
विष्णोः कर्माणि पश्यत यतो वरतानि पस्पशे |
इन्द्रस्य युज्यः सखा ॥
 
तद विष्णोः परमं पदं सदा पश्यन्ति सूरयः |
दिवीव चक्षुराततम ॥
 
तद विप्रासो विपन्यवो जाग्र्वांसः समिन्धते |
विष्णोर्यत परमं पदम ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२२" इत्यस्माद् प्रतिप्राप्तम्