"ऋग्वेदः सूक्तं १.२५" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् ।
कस्य नूनं कतमस्याम्र्तानां मनामहे चारु देवस्य नाम ।
मिनीमसि द्यविद्यवि ॥१॥
को नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च ॥
मा नो वधाय हत्नवे जिहीळानस्य रीरधः ।
मा हृणानस्य मन्यवे ॥२॥
वि मृळीकाय ते मनो रथीरश्वं न संदितम् ।
गीर्भिर्वरुण सीमहि ॥३॥
परा हि मे विमन्यवः पतन्ति वस्यइष्टये ।
वयो न वसतीरुप ॥४॥
कदा क्षत्रश्रियं नरमा वरुणं करामहे ।
मृळीकायोरुचक्षसम् ॥५॥
तदित्समानमाशाते वेनन्ता न प्र युच्छतः ।
धृतव्रताय दाशुषे ॥६॥
वेदा यो वीनां पदमन्तरिक्षेण पतताम् ।
वेद नावः समुद्रियः ॥७॥
वेद मासो धृतव्रतो द्वादश प्रजावतः ।
वेदा य उपजायते ॥८॥
वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः ।
वेदा ये अध्यासते ॥९॥
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा ।
साम्राज्याय सुक्रतुः ॥१०॥
अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति ।
कृतानि या च कर्त्वा ॥११॥
स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् ।
प्र ण आयूंषि तारिषत् ॥१२॥
बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् ।
परि स्पशो नि षेदिरे ॥१३॥
न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् ।
न देवमभिमातयः ॥१४॥
उत यो मानुषेष्वा यशश्चक्रे असाम्या ।
अस्माकमुदरेष्वा ॥१५॥
परा मे यन्ति धीतयो गावो न गव्यूतीरनु ।
इच्छन्तीरुरुचक्षसम् ॥१६॥
सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् ।
होतेव क्षदसे प्रियम् ॥१७॥
दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि ।
एता जुषत मे गिरः ॥१८॥
इमं मे वरुण श्रुधी हवमद्या च मृळय ।
त्वामवस्युरा चके ॥१९॥
त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि ।
स यामनि प्रति श्रुधि ॥२०॥
उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत ।
अवाधमानि जीवसे ॥२१॥
 
अग्नेर्वयं परथमस्याम्र्तानां मनामहे चारु देवस्य नाम ।
स नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च ॥
 
अभि तवा देव सवितरीशानं वार्याणाम ।
सदावन भागमीमहे ॥
 
यश्चिद धि त इत्था भगः शशमानः पुरा निदः ।
अद्वेषो हस्तयोर्दधे ॥
 
भगभक्तस्य ते वयमुदशेम तवावसा ।
मूर्धानं राय आरभे ॥
 
नहि ते कषत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः ।
नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य परमिनन्त्यभ्वम ॥
 
अबुध्ने राजा वरुणो वनस्योर्ध्वं सतूपं ददते पूतदक्षः ।
नीचीना सथुरुपरि बुध्न एषामस्मे अन्तर्निहिताःकेतवः सयुः ॥
 
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ ।
अपदे पादा परतिधातवे.अकरुतापवक्ता हर्दयाविधश्चित ॥
 
शतं ते राजन भिषजः सहस्रमुर्वी गभीरा सुमतिष टे अस्तु ।
बाधस्व दूरे निरतिं पराचैः कर्तं चिदेनः पर मुमुग्ध्यस्मत ॥
 
अमी य रक्षा निहितास उच्चा नक्तं दद्र्श्रे कुह चिद दिवेयुः ।
अदब्धानि वरुणस्य वरतानि विचाकशच्चन्द्रमा नक्तमेति ॥
 
तत तवा यामि बरह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।
अहेळमानो वरुणेह बोध्युरुशंस मा न आयुःप्र मोषीः ॥
 
तदिन नक्तं तद दिवा मह्यमाहुस्तदयं केतो हर्द आ वि चष्टे ।
शुनःशेपो यमह्वद गर्भीतः सो अस्मान राजा वरुणो मुमोक्तु ॥
 
शुनःशेपो हयह्वद गर्भीतस्त्रिष्वादित्यं दरुपदेषु बद्धः ।
अवैनं राजा वरुणः सस्र्ज्याद विद्वानदब्धो वि मुमोक्तु पाशान ॥
 
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः ।
कषयन्नस्मभ्यमसुर परचेता राजन्नेनांसि शिश्रथः कर्तानि ॥
 
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं शरथाय ।
अथा वयमादित्य वरते तवानागसो अदितये सयाम ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२५" इत्यस्माद् प्रतिप्राप्तम्