"ऋग्वेदः सूक्तं १.२६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते ।
सेमं नो अध्वरं यज ॥१॥
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः ।
अग्ने दिवित्मता वचः ॥२॥
निहि षमाष्मा सूनवे पितापिर्यजत्यापये ।
सखा सख्ये वरेण्यः ॥३॥
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा ।
सीदन्तु मनुषो यथा ॥४॥
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च ।
इमा उ षु शरुधीश्रुधी गिरः ॥५॥
यच्चिद धियच्चिद्धि शश्वता तना देवं-देवंदेवंदेवं यजामहे ।
तवेत्वे इद्धूयते हविः ॥६॥
परियोप्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः ।
प्रियाः स्वग्नयो वयम् ॥७॥
सवग्नयोस्वग्नयो हि वार्यं देवासो दधिरे च नः ।
स्वग्नयो मनामहे ॥८॥
अथा न उभयेषाममृत मर्त्यानाम् ।
मिथः सन्तु परशस्तयः ॥प्रशस्तयः ॥९॥
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।
चनो धाः सहसो यहो ॥१०॥
 
नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः ।
अग्ने दिवित्मता वचः ॥
 
आ नि षमा सूनवे पितापिर्यजत्यापये ।
सखा सख्ये वरेण्यः ॥
 
आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा ।
सीदन्तु मनुषो यथा ॥
 
पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च ।
इमा उ षु शरुधी गिरः ॥
 
यच्चिद धि शश्वता तना देवं-देवं यजामहे ।
तवे इद्धूयते हविः ॥
 
परियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः ।
परियाः सवग्नयो वयम ॥
 
सवग्नयो हि वार्यं देवासो दधिरे च नः ।
सवग्नयो मनामहे ॥
 
अथा न उभयेषामम्र्त मर्त्यानाम ।
मिथः सन्तु परशस्तयः ॥
 
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।
चनो धाः सहसो यहो ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२६" इत्यस्माद् प्रतिप्राप्तम्