"रामायणम्/अयोध्याकाण्डम्/सर्गः १२" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ७|सर्गः ७]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ९|सर्गः ९]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
ततः श्रुत्वा महाराजः कैकेय्या दारुणम् वचः ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वादशः सर्गः ॥२-१२॥'''<BR><BR>
चिन्तामभिसमापेदे मुहूर्तम् प्रतताप च ॥२-१२-१॥
 
किम् नु मे यदि वा स्वप्नश्चित्तमोहोओऽपि वामम ।
ततः श्रुत्वा महाराजः कैकेय्या दारुणम् वचः ।<BR>
अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ॥२-१२-२॥
चिन्तामभिसमापेदे मुहूर्तम् प्रतताप च ॥२-१२-१॥<BR><BR>
 
इति सम्चिन्त्य तद्राजा नाध्यगच्छ त्तदा सुखम् ।
किम् नु मे यदि वा स्वप्नश्चित्तमोहोओऽपि वामम ।<BR>
प्रतिलभ्य चिरात्सम्ज्ञाम् कैकेयीवाक्यताडितः ॥२-१२-३॥
अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ॥२-१२-२॥<BR><BR>
 
व्यथितो विक्लबशचैव व्याघ्रीम् दृष्ट्वा यथा मृगः ।
इति सम्चिन्त्य तद्राजा नाध्यगच्छ त्तदा सुखम् ।<BR>
असम्वृतायामासीनो जगत्याम् दीर्घमुच्छ्वसन् ॥२-१२-४॥
प्रतिलभ्य चिरात्सम्ज्ञाम् कैकेयीवाक्यताडितः ॥२-१२-३॥<BR>
व्यथितो विक्लबशचैव व्याघ्रीम् दृष्ट्वा यथा मृगः ।<BR>
असम्वृतायामासीनो जगत्याम् दीर्घमुच्छ्वसन् ॥२-१२-४॥<BR>
मण्ड्ले पन्नगो रुद्धो मन्त्रैरिव महाविषः ।<BR>
अहोधिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥२-१२-५॥<BR>
मोहमापेदिवान्भूयः शोकोपहतचेतनः ।<BR><BR>
 
मण्ड्ले पन्नगो रुद्धो मन्त्रैरिव महाविषः ।
चिरेण तु नृपः सम्ज्ञाम् प्रतिलभ्य सुदुःखितः ॥२-१२-६॥<BR>
अहोधिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥२-१२-५॥
कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा ।<BR><BR>
 
मोहमापेदिवान्भूयः शोकोपहतचेतनः ।
नृशम्से दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥२-१२-७॥<BR>
चिरेण तु नृपः सम्ज्ञाम् प्रतिलभ्य सुदुःखितः ॥२-१२-६॥
किम् कृतम् तव रामेण पापं पापे मयापि वा ।<BR><BR>
 
कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा ।
त्वं ममात्मविनाशार्थम् भवनम् स्वं प्रवेशिता ॥२-१२-८॥<BR>
नृशम्से दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥२-१२-७॥
अविज्ञानान्नृपसुता व्याLई तीक्ष्णविषा यथा ।<BR><BR>
 
किम् कृतम् तव रामेण पापं पापे मयापि वा ।
जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-९॥<BR>
त्वं ममात्मविनाशार्थम् भवनम् स्वं प्रवेशिता ॥२-१२-८॥
अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।<BR><BR>
 
अविज्ञानान्नृपसुता व्याLई तीक्ष्णविषा यथा ।
जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-१०॥<BR>
जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-९॥
अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।<BR><BR>
 
अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।
कौसल्याम् वा सुमित्राम् वा त्यजेयमपि वा श्रियम् ॥२-१२-११॥<BR>
जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-१०॥
जीवितम् वात्मनो रामम् न त्वेव पितृवत्सलम् ।<BR><BR>
 
अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।
परा भवति मे प्रीतिर्धृष्ट्वा तनयमग्रजम् ॥२-१२-१२॥<BR>
कौसल्याम् वा सुमित्राम् वा त्यजेयमपि वा श्रियम् ॥२-१२-११॥
अपश्यतस्तु मे रामम् नष्टा भवति चेतना ।<BR><BR>
 
जीवितम् वात्मनो रामम् न त्वेव पितृवत्सलम् ।
तिष्ठेल्लोको विना सूर्यम् सस्यम् वा सलिलम् विना ॥२-१२-१३॥<BR>
परा भवति मे प्रीतिर्धृष्ट्वा तनयमग्रजम् ॥२-१२-१२॥
न तु रामम् विना देहे तिष्ठेत्तु मम जीवितम् ।<BR><BR>
 
अपश्यतस्तु मे रामम् नष्टा भवति चेतना ।
तदलम् त्यज्यतामेष निश्चयः पापनिश्चये ॥२-१२-१४॥<BR>
तिष्ठेल्लोको विना सूर्यम् सस्यम् वा सलिलम् विना ॥२-१२-१३॥
अपिते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ।<BR><BR>
 
न तु रामम् विना देहे तिष्ठेत्तु मम जीवितम् ।
किमिदम् चिन्तितम् पापे त्वया परमदारुणम् ॥२-१२-१५॥<BR>
तदलम् त्यज्यतामेष निश्चयः पापनिश्चये ॥२-१२-१४॥
अथ जीज्ञाससे माम् त्वम् भरतस्य प्रियाप्रिये ।<BR>
अस्तुयत्तत्त्वयाअपूर्वम् व्याहृतम्राघवम्प्रति ॥२-१२-१६॥<BR>
स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे ।<BR>
तत्त्वया प्रियवादिन्या सेवार्थम् कथितम् भवेत् ॥२-१२-१७॥<BR><BR>
 
अपिते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ।
तच्छ्रुत्वा शोकसम्तप्ता सम्तापयसि माम् भृशम् ।<BR>
किमिदम् चिन्तितम् पापे त्वया परमदारुणम् ॥२-१२-१५॥
आविष्टासि गृहम् शून्यम् सा त्वम् परवशम् गता ॥२-१२-१८॥<BR><BR>
 
अथ जीज्ञाससे माम् त्वम् भरतस्य प्रियाप्रिये ।
इक्ष्वाकूणाम् कुले देवि सम्प्राप्तः सुमहानयम् ।<BR>
अस्तुयत्तत्त्वयाअपूर्वम् व्याहृतम्राघवम्प्रति ॥२-१२-१६॥
अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥२-१२-१९॥<BR><BR>
 
स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे ।
न हि किम्चिदयुक्तम् वा विप्रियम् वा पुरा मम ।<BR>
तत्त्वया प्रियवादिन्या सेवार्थम् कथितम् भवेत् ॥२-१२-१७॥
अकरोस्त्वम् विशालाक्षि तेन न श्रद्दधाम्यहम् ॥२-१२-२०॥<BR><BR>
 
तच्छ्रुत्वा शोकसम्तप्ता सम्तापयसि माम् भृशम् ।
ननु ते राघवस्तुल्यो भरतेन महात्मना ।<BR>
बहुशोआविष्टासि हिगृहम् स्मशून्यम् बालेसा त्वम् कथयसेपरवशम् ममगता ॥२-१२-२१॥<BR><BR>१८॥
 
इक्ष्वाकूणाम् कुले देवि सम्प्राप्तः सुमहानयम् ।
तस्य धर्मात्मनो देवि वनवासम् यशस्विनः ।<BR>
अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥२-१२-१९॥
कथम् रोचयसे भीरु नव वर्षाणि पञ्च च ॥२-१२-२२॥<BR><BR>
 
न हि किम्चिदयुक्तम् वा विप्रियम् वा पुरा मम ।
अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः ।<BR>
अकरोस्त्वम् विशालाक्षि तेन न श्रद्दधाम्यहम् ॥२-१२-२०॥
कथम् रोचयसे वासमरण्ये भृशदारुणे ॥२-१२-२३॥<BR><BR>
 
ननु ते राघवस्तुल्यो भरतेन महात्मना ।
रोचयस्यभिरामस्य रामस्य शुभलोचने ।<BR>
बहुशो हि स्म बाले त्वम् कथयसे मम ॥२-१२-२१॥
तवशुश्रूषमाणस्य किम्मर्थम् विप्रवासनम् ॥२-१२-२४॥<BR><BR>
 
तस्य धर्मात्मनो देवि वनवासम् यशस्विनः ।
रामो हि भरताद्भूयस्तव शुश्रूष्ते सदा ।<BR>
कथम् रोचयसे भीरु नव वर्षाणि पञ्च च ॥२-१२-२२॥
विशेषम् त्वयि तस्मात्तु भरतस्य न लक्षये ॥२-१२-२५॥<BR><BR>
 
अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः ।
शुश्रूषाम् गौरवम् चैव प्रमाणम् वचनक्रियाम् ।<BR>
कथम् रोचयसे वासमरण्ये भृशदारुणे ॥२-१२-२३॥
कस्ते भूयस्तरम् कुर्यादन्यत्र मनुजर्षभात् ॥२-१२-२६॥<BR>
बहूनाम् स्त्रीसहस्राणाम् बहूनाम् चोपजीविनाम् ।<BR><BR>
 
रोचयस्यभिरामस्य रामस्य शुभलोचने ।
परिवादोऽपवादो वा राघवे नोपपद्यते ॥२-१२-२७॥<BR>
तवशुश्रूषमाणस्य किम्मर्थम् विप्रवासनम् ॥२-१२-२४॥
सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा ।<BR>
गृह्णाति मनुजव्याग्रः प्रियैर्विषयवासिनः ॥२-१२-२८॥<BR><BR>
 
रामो हि भरताद्भूयस्तव शुश्रूष्ते सदा ।
सत्येन लोकान् जयति दीनान् दानेन राघवः ।<BR>
विशेषम् त्वयि तस्मात्तु भरतस्य न लक्षये ॥२-१२-२५॥
गुरून् शुश्रूषया वीरो धनुशा युधि शात्रवान् ॥२-१२-२९॥<BR><BR>
 
शुश्रूषाम् गौरवम् चैव प्रमाणम् वचनक्रियाम् ।
सत्यम् दानम् तपस्त्यगो वित्रता शौचमार्जवम् ।<BR>
कस्ते भूयस्तरम् कुर्यादन्यत्र मनुजर्षभात् ॥२-१२-२६॥
विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥२-१२-३०॥<BR><BR>
 
बहूनाम् स्त्रीसहस्राणाम् बहूनाम् चोपजीविनाम् ।
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् ।<BR>
परिवादोऽपवादो वा राघवे नोपपद्यते ॥२-१२-२७॥
पापमाशम्ससे रामे महर्षिसमतेजसि ॥२-१२-३१॥<BR><BR>
 
सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा ।
न स्मराम्यप्रियम् वाक्यम् लोकस्य प्रियवादिनः ।<BR>
गृह्णाति मनुजव्याग्रः प्रियैर्विषयवासिनः ॥२-१२-२८॥
स कथम् त्वत्कृते रामम् वक्ष्यामि प्रियमप्रियम् ॥२-१२-३२॥<BR><BR>
 
सत्येन लोकान् जयति दीनान् दानेन राघवः ।
क्षमा यस्मिन् दमस्त्यागः सत्यम् धर्मः कृतज्ञता ।<BR>
गुरून् शुश्रूषया वीरो धनुशा युधि शात्रवान् ॥२-१२-२९॥
अप्यहिम्सा च भूतानाम् तमृते का गतिर्मम ॥२-१२-३३॥<BR><BR>
 
सत्यम् दानम् तपस्त्यगो वित्रता शौचमार्जवम् ।
मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः ।<BR>
विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥२-१२-३०॥
दीनम् लालप्यमानस्य कारुण्यम् कर्तुमर्हसि ॥२-१२-३४॥<BR><BR>
 
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् ।
पृथिव्याम् सागरान्तायाम् यत्किञ्चैदधिगम्यते ।<BR>
पापमाशम्ससे रामे महर्षिसमतेजसि ॥२-१२-३१॥
तत्सर्वम् तव दास्यामि मा च त्वाम् मन्युराविशेत् ॥२-१२-३५॥<BR><BR>
 
न स्मराम्यप्रियम् वाक्यम् लोकस्य प्रियवादिनः ।
अञ्जलिम् कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।<BR>
स कथम् त्वत्कृते रामम् वक्ष्यामि प्रियमप्रियम् ॥२-१२-३२॥
शरणम् भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥२-१२-३६॥<BR><BR>
 
क्षमा यस्मिन् दमस्त्यागः सत्यम् धर्मः कृतज्ञता ।
इति दुःखाभिसन्तप्तम् विलपन्तमचेतनम् ।<BR>
अप्यहिम्सा च भूतानाम् तमृते का गतिर्मम ॥२-१२-३३॥
घूर्णमानम् महाराजम् शोकेन समभिप्लुतम् ॥२-१२-३७॥<BR>
पारम् शोकार्णवस्याशु प्रार्थयन्तम् पुनः पुनः ।<BR>
प्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरम् वचः ॥२-१२-३८॥<BR><BR>
 
मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः ।
यदि दत्वा वरौ राजन् पुनः प्रत्यनुतप्यसे ।<BR>
दीनम् लालप्यमानस्य कारुण्यम् कर्तुमर्हसि ॥२-१२-३४॥
धार्मिकत्वम् कथम् वीर पृथिव्याम् कथयिष्यसि ॥२-१२-३९॥<BR><BR>
 
पृथिव्याम् सागरान्तायाम् यत्किञ्चैदधिगम्यते ।
यदा समेता बहवस्त्वया राजर्षयस्सह ।<BR>
तत्सर्वम् तव दास्यामि मा च त्वाम् मन्युराविशेत् ॥२-१२-३५॥
कथयिष्यन्ति धर्मज्ञ तत्र किम् प्रतिवक्ष्यसि ॥२-१२-४०॥<BR><BR>
 
अञ्जलिम् कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।
यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ।<BR>
शरणम् भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥२-१२-३६॥
तस्याः कृतम् मया मिथ्या कैकेय्या इति वक्ष्यसि ॥२-१२-४१॥<BR><BR>
 
इति दुःखाभिसन्तप्तम् विलपन्तमचेतनम् ।
किल्बिषम् नरेन्ध्राणाम् करिष्यसि नराधिप ।<BR>
घूर्णमानम् महाराजम् शोकेन समभिप्लुतम् ॥२-१२-३७॥
यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥२-१२-४२॥<BR><BR>
 
पारम् शोकार्णवस्याशु प्रार्थयन्तम् पुनः पुनः ।
शैब्यः श्येनकपोतीये स्वमाम्सं पक्षिते ददौ ।<BR>
प्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरम् वचः ॥२-१२-३८॥
अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम् ॥२-१२-४३॥<BR><BR>
 
यदि दत्वा वरौ राजन् पुनः प्रत्यनुतप्यसे ।
सागरः समयम् कृत्वान वेलामतिवर्तते ।<BR>
धार्मिकत्वम् कथम् वीर पृथिव्याम् कथयिष्यसि ॥२-१२-३९॥
समयम् माऽनृतम् कार्षीः पुर्ववृत्तमनुस्मरन् ॥२-१२-४४॥<BR><BR>
 
यदा समेता बहवस्त्वया राजर्षयस्सह ।
स त्वम् धर्मम् परित्यज्य रामम् राज्येऽभिषिच्यच ।<BR>
कथयिष्यन्ति धर्मज्ञ तत्र किम् प्रतिवक्ष्यसि ॥२-१२-४०॥
सह कौलस्यया नित्यम् रन्तुमिच्छसि दुर्मते ॥२-१२-४५॥<BR><BR>
 
यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ।
भवत्वधर्मो धर्मो वा सत्यम् वा यदि वानृतम् ।<BR>
तस्याः कृतम् मया मिथ्या कैकेय्या इति वक्ष्यसि ॥२-१२-४१॥
यत्त्वया सम्श्रुतम् मह्यम् तस्य नास्ति व्यतिक्रमः ॥२-१२-४६॥<BR><BR>
 
किल्बिषम् नरेन्ध्राणाम् करिष्यसि नराधिप ।
अहम् हि विषमद्यैव पीत्वा बहु तवाग्रतः ।<BR>
यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥२-१२-४२॥
पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥२-१२-४७॥<BR><BR>
 
शैब्यः श्येनकपोतीये स्वमाम्सं पक्षिते ददौ ।
एकाहमपि पश्येयम् यद्यहम् राममातरम् ।<BR>
अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम् ॥२-१२-४३॥
अञ्जलिम् प्रतिगृह्णन्तीम् श्रेयो ननु मृतिर्मम ॥२-१२-४८॥<BR><BR>
 
सागरः समयम् कृत्वान वेलामतिवर्तते ।
भरतेनात्मना चाहम् शपे ते मनुजाधिप ।<BR>
समयम् माऽनृतम् कार्षीः पुर्ववृत्तमनुस्मरन् ॥२-१२-४४॥
यथा नान्येन तुष्येयमृते रामविवासनात् ॥२-१२-४९॥<BR><BR>
 
स त्वम् धर्मम् परित्यज्य रामम् राज्येऽभिषिच्यच ।
एतावदुक्त्वा वचनम् कैकेयी विरराम ह ।<BR>
सह कौलस्यया नित्यम् रन्तुमिच्छसि दुर्मते ॥२-१२-४५॥
विलपन्तम् च राजानम् न प्रतिव्याजहार सा ॥२-१२-५०॥<BR><BR>
 
भवत्वधर्मो धर्मो वा सत्यम् वा यदि वानृतम् ।
श्रुत्वा तु राजा कैकेय्या वृतम् परमशोभनम् ।<BR>
यत्त्वया सम्श्रुतम् मह्यम् तस्य नास्ति व्यतिक्रमः ॥२-१२-४६॥
रामस्य च वने वासमैश्वर्यम् भरतस्य च ॥२-१२-५१॥<BR>
नाभ्यभाषत कैकेय्यिम् मुहूर्तम् व्याकुलेन्द्रियः ।<BR><BR>
 
अहम् हि विषमद्यैव पीत्वा बहु तवाग्रतः ।
प्रैक्षतानिमिषो देवीम् प्रियामप्रियवादिनीम् ॥२-१२-५२॥<BR>
पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥२-१२-४७॥
ताम् हि वज्रसमाम् वाचमाकर्ण्य हृदया प्रियाम् ।<BR>
दुःखशोकमयीम् घोराम् राजा न सुखितोऽभवत् ॥२-१२-५३॥<BR><BR>
 
एकाहमपि पश्येयम् यद्यहम् राममातरम् ।
स देव्या व्यवसायम् च घोरम् च शपथम् कृतम् ।<BR>
अञ्जलिम् प्रतिगृह्णन्तीम् श्रेयो ननु मृतिर्मम ॥२-१२-४८॥
ध्यात्वा रामेति निश्श्वस्य छिन्नस्तरुरिवापतत् ॥२-१२-५४॥<BR><BR>
 
भरतेनात्मना चाहम् शपे ते मनुजाधिप ।
नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः ।<BR>
यथा नान्येन तुष्येयमृते रामविवासनात् ॥२-१२-४९॥
हृततेजा यथा सर्पो बभूव जगतीपतिः ॥२-१२-५५॥<BR><BR>
 
एतावदुक्त्वा वचनम् कैकेयी विरराम ह ।
दीनया तु गिरा राजा इति होवाच कैकयिम् ।<BR>
विलपन्तम् च राजानम् न प्रतिव्याजहार सा ॥२-१२-५०॥
अनर्थमिममर्थाभम् केन त्वमुपदर्शिता ॥२-१२-५६॥<BR>
भूतोपहतचित्तेव ब्रुवन्ती माम् न लज्जसे ।<BR><BR>
 
श्रुत्वा तु राजा कैकेय्या वृतम् परमशोभनम् ।
शीलव्यसनमेतत्ते नाभिजानाम्यहम् पुरा ।<BR>
रामस्य च वने वासमैश्वर्यम् भरतस्य च ॥२-१२-५१॥
ब३<BR>लायास्तत्त्विदानीम् ते लक्षये विपरीतवत् ॥२-१२-५७॥<BR><BR>
 
नाभ्यभाषत कैकेय्यिम् मुहूर्तम् व्याकुलेन्द्रियः ।
कुतो वा ते भयम् जातम् या त्वमेवम्विदम् वरम् ।<BR>
प्रैक्षतानिमिषो देवीम् प्रियामप्रियवादिनीम् ॥२-१२-५२॥
राष्ट्रे भरतमासीनम् वृणीषे राघवम् वने ॥२-१२-५८॥<BR><BR>
 
ताम् हि वज्रसमाम् वाचमाकर्ण्य हृदया प्रियाम् ।
विरमैतेन भावेन त्वमेतेनानृतेन वा ॥२-१२-५९॥<BR>
दुःखशोकमयीम् घोराम् राजा न सुखितोऽभवत् ॥२-१२-५३॥
यदि भर्तुः प्रियम् कार्यम् लोकस्य भरतस्य च ।<BR><BR>
 
स देव्या व्यवसायम् च घोरम् च शपथम् कृतम् ।
वृशम्से पापसम्कल्पे क्षुद्रे दुष्कृतकारिणि ॥२-१२-६०॥<BR>
ध्यात्वा रामेति निश्श्वस्य छिन्नस्तरुरिवापतत् ॥२-१२-५४॥
किम् नु कुःखमLईकम् वा मयि रामे च पश्यसि ।<BR><BR>
 
नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः ।
न कथम्चि दृते रामाद्भरतो राज्यमावसेत् ॥२-१२-६१॥<BR>
हृततेजा यथा सर्पो बभूव जगतीपतिः ॥२-१२-५५॥
रामादपि हि तम् मन्ये धर्मतो बलवत्तरम् ।<BR><BR>
 
दीनया तु गिरा राजा इति होवाच कैकयिम् ।
कथम् द्रक्ष्यामि रामस्य वनम् गच्छेति भाषिते ॥२-१२-६२॥<BR>
अनर्थमिममर्थाभम् केन त्वमुपदर्शिता ॥२-१२-५६॥
मुखवर्णम् विवर्णम् तम् यथैवेन्दुमुपप्लुतम् ।<BR><BR>
 
भूतोपहतचित्तेव ब्रुवन्ती माम् न लज्जसे ।
ताम् हि मे सुकृताम् बुद्धिम् सुहृद्भिः सह निश्चिताम् ॥२-१२-६३॥<BR>
शीलव्यसनमेतत्ते नाभिजानाम्यहम् पुरा ।
कथम् द्रक्ष्याम्यपावृत्ताम् परैरिव हताम् चमूम् ।<BR>
ब३लायास्तत्त्विदानीम् ते लक्षये विपरीतवत् ॥२-१२-५७॥
किम् माम् वक्ष्यन्ति राजानो नानादिग्भ्यः समागताह् ॥२-१२-६४॥<BR>
बालो बताय मैक्ष्वाकश्चिरम् राज्यमकारयत् ।<BR><BR>
 
कुतो वा ते भयम् जातम् या त्वमेवम्विदम् वरम् ।
यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताह् ॥२-१२-६५॥<BR>
राष्ट्रे भरतमासीनम् वृणीषे राघवम् वने ॥२-१२-५८॥
परिप्रक्ष्यन्ति काकुत्थ्सम् वक्ष्यामि किम्महाम् तदा ।<BR><BR>
 
विरमैतेन भावेन त्वमेतेनानृतेन वा ॥२-१२-५९॥
कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया ॥२-१२-६६॥<BR>
यदि सत्यम् ब्रवीम्येतत्तदसत्यम् भविष्यति ।<BR><BR>
 
यदि भर्तुः प्रियम् कार्यम् लोकस्य भरतस्य च ।
किम् माम् वक्ष्यति कौसल्या राघवे वनमास्थिते ॥२-१२-६७॥<BR>
वृशम्से पापसम्कल्पे क्षुद्रे दुष्कृतकारिणि ॥२-१२-६०॥
किम् चैनाम् प्रतिवक्ष्यामि कृत्वा चाप्रियमीदृशम् ।<BR><BR>
 
किम् नु कुःखमLईकम् वा मयि रामे च पश्यसि ।
यदा यदा ही कौसल्या दासीवच्च सखीव च ॥२-१२-६८॥<BR>
न कथम्चि दृते रामाद्भरतो राज्यमावसेत् ॥२-१२-६१॥
भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।<BR>
सततम् प्रियकामा मे प्रियपुत्रा प्रियम्वदा ॥२-१२-६९॥<BR>
न मया सत्कृता देवि सत्कारार्हा कृते तव ।<BR><BR>
 
रामादपि हि तम् मन्ये धर्मतो बलवत्तरम् ।
इदानीम् तत्तपति माम् यन्मया सुकृतम् त्वयि ॥२-१२-७०॥<BR>
कथम् द्रक्ष्यामि रामस्य वनम् गच्छेति भाषिते ॥२-१२-६२॥
अवथ्यव्यञ्जनोनोपेतम् भुक्तमन्नमिवातुरम् ।<BR><BR>
 
मुखवर्णम् विवर्णम् तम् यथैवेन्दुमुपप्लुतम् ।
विप्रकारम् च रामस्य सम्प्रयाणम् वनस्य च ॥२-१२-७१॥<BR>
ताम् हि मे सुकृताम् बुद्धिम् सुहृद्भिः सह निश्चिताम् ॥२-१२-६३॥
सुमित्रा प्रेक्ष्यवै भीता कथम् मे विश्वसिष्यति ।<BR><BR>
 
कथम् द्रक्ष्याम्यपावृत्ताम् परैरिव हताम् चमूम् ।
कृपणम् बत वैदेही श्रोष्यति द्वयमप्रियम् ॥२-१२-७२॥<BR>
किम् माम् वक्ष्यन्ति राजानो नानादिग्भ्यः समागताह् ॥२-१२-६४॥
माम् च पञ्चत्वमापन्नम् रामम् च वनमाश्रितम् ।<BR><BR>
 
बालो बताय मैक्ष्वाकश्चिरम् राज्यमकारयत् ।
वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥२-१२-७३॥<BR>
यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताह् ॥२-१२-६५॥
हीना हिमवतः पार्श्वए किन्नरेणेन किन्नरा ।<BR><BR>
 
परिप्रक्ष्यन्ति काकुत्थ्सम् वक्ष्यामि किम्महाम् तदा ।
न हि राममहम् दृष्ट्व प्रवसन्तम् महावने ॥२-१२-७४॥<BR>
कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया ॥२-१२-६६॥
चिरम् जीवितुमाशम्से रुदतीम् चापि मैथिलीम् ।<BR><BR>
 
यदि सत्यम् ब्रवीम्येतत्तदसत्यम् भविष्यति ।
सा नूनम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-७५॥<BR>
किम् माम् वक्ष्यति कौसल्या राघवे वनमास्थिते ॥२-१२-६७॥
न हि प्रवाजिते रामे देवि जीवितुमुत्सहे ।<BR><BR>
 
किम् चैनाम् प्रतिवक्ष्यामि कृत्वा चाप्रियमीदृशम् ।
सतीम् त्वामहमत्यन्तम् व्यवस्याम्यसतीम् सतीम् ॥२-१२-७६॥<BR>
यदा यदा ही कौसल्या दासीवच्च सखीव च ॥२-१२-६८॥
रूपिणीम् विषसम्युक्ताम् पीत्वेव मदिराम् नरह् ।<BR><BR>
 
भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।
अनृतैर्बहु माम् सान्वैःसा न्त्वयन्ती स्म स्मभाषसे ॥२-१२-७७॥<BR>
सततम् प्रियकामा मे प्रियपुत्रा प्रियम्वदा ॥२-१२-६९॥
गीतशब्देन सम्रुध्य लुब्धो मृगमिवावधीः ।<BR><BR>
 
न मया सत्कृता देवि सत्कारार्हा कृते तव ।
अनार्य इति मामार्याः पुत्रविक्रायिकम् ध्रुवम् ॥२-१२-७८॥<BR>
इदानीम् तत्तपति माम् यन्मया सुकृतम् त्वयि ॥२-१२-७०॥
धिक्करिष्यन्ति रथ्यासु सुरापम् ब्राह्मणम् यथा ।<BR><BR>
 
अवथ्यव्यञ्जनोनोपेतम् भुक्तमन्नमिवातुरम् ।
अहो दुःखमहो कृच्छ्रम् यत्र वाचः क्षमे तव ॥२-१२-७९॥<BR>
विप्रकारम् च रामस्य सम्प्रयाणम् वनस्य च ॥२-१२-७१॥
दुःखमेवम्विधम् प्राप्तम् पुराकृतमिवाशुभम् ।<BR><BR>
 
सुमित्रा प्रेक्ष्यवै भीता कथम् मे विश्वसिष्यति ।
चिरम् खलु मया पापे त्वम् पापेनाभिरक्षिता ॥२-१२-८०॥<BR>
कृपणम् बत वैदेही श्रोष्यति द्वयमप्रियम् ॥२-१२-७२॥
अज्ञानादुपसम्पन्ना रज्जुरुद्बम्धिनी यथा ।<BR><BR>
 
माम् च पञ्चत्वमापन्नम् रामम् च वनमाश्रितम् ।
रममाणस्त्वया सार्धम् मृत्युम् त्वा नाभिलक्षये ॥२-१२-८१॥<BR>
वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥२-१२-७३॥
बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ।<BR><BR>
 
हीना हिमवतः पार्श्वए किन्नरेणेन किन्नरा ।
मया ह्यपितृकः पुत्रःस महात्मा दुरात्मना ॥२-१२-८२॥<BR>
न हि राममहम् दृष्ट्व प्रवसन्तम् महावने ॥२-१२-७४॥
यः स्त्रीकृते प्रियम् पुत्रम् वनम् प्रस्थापयिष्यति ।<BR><BR>
 
चिरम् जीवितुमाशम्से रुदतीम् चापि मैथिलीम् ।
व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चपकर्शितः ॥२-१२-८३॥<BR>
सा नूनम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-७५॥
भोगकाले महत्कृच्छ्रम् पुनरेव प्रपत्स्यते ।<BR><BR>
 
न हि प्रवाजिते रामे देवि जीवितुमुत्सहे ।
नालम् द्वितीयम् वचनम् पुत्रो माम् प्रति भाषितुम् ॥२-१२-८४॥<BR>
सतीम् त्वामहमत्यन्तम् व्यवस्याम्यसतीम् सतीम् ॥२-१२-७६॥
स वनम् प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ।<BR><BR>
 
रूपिणीम् विषसम्युक्ताम् पीत्वेव मदिराम् नरह् ।
यदि मे राघवः कुर्याद्वनम् गच्चेति चोदितः ॥२-१२-८५॥<BR>
अनृतैर्बहु माम् सान्वैःसा न्त्वयन्ती स्म स्मभाषसे ॥२-१२-७७॥
प्रतिकूलम् प्रियम् मे स्यान्न तु वत्सः करिष्यति ।<BR><BR>
 
गीतशब्देन सम्रुध्य लुब्धो मृगमिवावधीः ।
शुद्धिभावो हि भावम् मे न तु ज्ञास्यति राघवः ॥२-१२-८६॥<BR>
अनार्य इति मामार्याः पुत्रविक्रायिकम् ध्रुवम् ॥२-१२-७८॥
स वनम् प्रव्रजे त्युक्तोबाढ वित्येव वक्ष्यति ।<BR><BR>
 
धिक्करिष्यन्ति रथ्यासु सुरापम् ब्राह्मणम् यथा ।
राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८७॥<BR>
अहो दुःखमहो कृच्छ्रम् यत्र वाचः क्षमे तव ॥२-१२-७९॥
मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।<BR><BR>
 
दुःखमेवम्विधम् प्राप्तम् पुराकृतमिवाशुभम् ।
राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८८॥<BR>
चिरम् खलु मया पापे त्वम् पापेनाभिरक्षिता ॥२-१२-८०॥
मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।<BR><BR>
 
अज्ञानादुपसम्पन्ना रज्जुरुद्बम्धिनी यथा ।
मृते मयि गते रामे वनम् मनुजपुङ्गवे ॥२-१२-८९॥<BR>
रममाणस्त्वया सार्धम् मृत्युम् त्वा नाभिलक्षये ॥२-१२-८१॥
इष्टे मम जने शेषे किम् पापम् प्रतिवत्स्यसे ।<BR><BR>
 
बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ।
कौसल्या माम् च रामम् च पुत्रौ च यदि हास्यति ॥२-१२-९०॥<BR>
मया ह्यपितृकः पुत्रःस महात्मा दुरात्मना ॥२-१२-८२॥
दुःखान्यसहती देवी मामेवानुमरिष्यति ।<BR><BR>
 
यः स्त्रीकृते प्रियम् पुत्रम् वनम् प्रस्थापयिष्यति ।
कौसल्याम् च सुमित्राम् च माम् च पुत्रैस्त्रिभिः सह ॥२-१२-९१॥<BR>
व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चपकर्शितः ॥२-१२-८३॥
प्रक्षिव्य नरके सा त्वम् कैकेयि सुखिता भव ।<BR><BR>
 
भोगकाले महत्कृच्छ्रम् पुनरेव प्रपत्स्यते ।
मया रामेण च त्यक्तम् शाश्वतम् सत्कृतम् गुणैः ॥२-१२-९२॥<BR>
नालम् द्वितीयम् वचनम् पुत्रो माम् प्रति भाषितुम् ॥२-१२-८४॥
इक्ष्वाकुकुलमक्षोभ्यमाकुलम् पालयिष्यसि ।<BR><BR>
 
स वनम् प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ।
प्रियम् चेद्भरतस्यैतद्रामप्रव्राजनम् भवेत् ॥२-१२-९३॥<BR>
यदि मे राघवः कुर्याद्वनम् गच्चेति चोदितः ॥२-१२-८५॥
मा स्म मे भरतः कार्षीत् प्रेतकृत्यम् गतायुषः ।<BR><BR>
 
प्रतिकूलम् प्रियम् मे स्यान्न तु वत्सः करिष्यति ।
हन्तानार्ये ममामित्रे सकामा भव कैकयि ॥२-१२-९४॥<BR>
शुद्धिभावो हि भावम् मे न तु ज्ञास्यति राघवः ॥२-१२-८६॥
मृते मयि गते रामे वनम् पुरुषपुङ्गवे ।<BR>
सेदानीम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-९५॥<BR><BR>
 
स वनम् प्रव्रजे त्युक्तोबाढ वित्येव वक्ष्यति ।
त्वम् राजपुत्रीवादेन न्यवसो मम वेश्मनि ।<BR>
राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८७॥
अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥२-१२-९६॥<BR>
सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ।<BR><BR>
 
मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।
कथम् रथैर्विभुर्गत्वा गजाश्वैएश्च मुहूर्महुः ॥२-१२-९७॥<BR>
राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८८॥
पद्भ्याम् रामो महारण्ये वत्सो मे विचरिष्यति ।<BR><BR>
 
मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।
यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ॥२-१२-९८॥<BR>
मृते मयि गते रामे वनम् मनुजपुङ्गवे ॥२-१२-८९॥
अहम्पुर्वाः पचन्ति स्म प्रशस्तम् पानभोजनम् ।<BR>
स कथन्नु कषायाणि तिक्तानि कटुकानि च ॥२-१२-९९॥<BR>
भक्षयन्वन्यमाहारम् सुतो मे वर्तयिष्यति ।<BR><BR>
 
इष्टे मम जने शेषे किम् पापम् प्रतिवत्स्यसे ।
महार्हवस्त्रसम्वीतो भूत्वा चिरसुखोषितः ॥२-१२-१००॥<BR>
कौसल्या माम् च रामम् च पुत्रौ च यदि हास्यति ॥२-१२-९०॥
काशायपरिधानस्तु कथम् भूमौ निवत्स्यति ।<BR><BR>
 
दुःखान्यसहती देवी मामेवानुमरिष्यति ।
कस्यैतद्धारुणम् वाक्यमेवम् विधमचिन्तितम् ॥२-१२-१०१॥<BR>
कौसल्याम् च सुमित्राम् च माम् च पुत्रैस्त्रिभिः सह ॥२-१२-९१॥
रामस्यारण्यगवनम् भरतस्यैव मातरम् ।<BR><BR>
 
प्रक्षिव्य नरके सा त्वम् कैकेयि सुखिता भव ।
धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा ॥२-१२-१०२॥<BR>
मया रामेण च त्यक्तम् शाश्वतम् सत्कृतम् गुणैः ॥२-१२-९२॥
न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ।<BR><BR>
 
इक्ष्वाकुकुलमक्षोभ्यमाकुलम् पालयिष्यसि ।
अनर्थभावेऽ र्थपरे नृशम्से ।<BR>
प्रियम् चेद्भरतस्यैतद्रामप्रव्राजनम् भवेत् ॥२-१२-९३॥
ममानुतापाय निविष्टभावे ।<BR>
किमप्रियम् पश्यसि मन्निमित्तम् ।<BR>
हितानुकारिण्यथवापि रामे ॥२-१२-१०३॥<BR><BR>
 
मा स्म मे भरतः कार्षीत् प्रेतकृत्यम् गतायुषः ।
परित्यजेयुः पितरो हि पुत्रान् ।<BR>
हन्तानार्ये ममामित्रे सकामा भव कैकयि ॥२-१२-९४॥
भार्याः वतीम्श्चापि कृतानुरागाः ।<BR>
कृत्स्नम् हि सर्वम् कुपितम् जगत्स्या ।<BR>
द्दृष्ट्वे रानन् व्तसबे बुनग्बन् ॥२-१२-१०४॥<BR><BR>
 
मृते मयि गते रामे वनम् पुरुषपुङ्गवे ।
अहम् पुनर्देवकुमाररूप ।<BR>
सेदानीम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-९५॥
मलकृतम् तम् सुतमाव्रजन्तम् ।<BR>
नन्दामि पश्यन्नपि दर्शनेन ।<BR>
भवामि दृष्ट्वा च पुनर्युवेव ॥२-१२-१०५॥<BR><BR>
 
त्वम् राजपुत्रीवादेन न्यवसो मम वेश्मनि ।
विनापि सूर्येण भवेत्प्रवृत्ति ।<BR>
अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥२-१२-९६॥
रवर्ष्ता वज्रधरेण वापि ।<BR>
रामम् तु गच्छन्तमितः समीक्ष्य ।<BR>
जीवेन्न कश्चित्त्विति चेतना मे ॥२-१२-१०६॥<BR><BR>
 
सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ।
विनाशकामामहिताममित्रा ।<BR>
कथम् रथैर्विभुर्गत्वा गजाश्वैएश्च मुहूर्महुः ॥२-१२-९७॥
मावासयम् मृत्युमिवात्मनस्त्वम् ।<BR>
चिरम् बताङ्केन धृतासि सर्पी ।<BR>
महाविष तेन हतोऽस्मि मोहात् ॥२-१२-१०७॥<BR><BR>
 
पद्भ्याम् रामो महारण्ये वत्सो मे विचरिष्यति ।
मया च रामेण सलक्ष्मणेन ।<BR>
यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ॥२-१२-९८॥
प्रशास्तु हीनो भरतस्त्वया सह ।<BR>
पुरम् च राष्ट्रम् च निहत्य बान्धवान् ।<BR>
ममाहितानाम् च भवाभिहर्षिणी ॥२-१२-१०८॥<BR><BR>
 
अहम्पुर्वाः पचन्ति स्म प्रशस्तम् पानभोजनम् ।
नृशम्सवृत्ते व्यसनप्रहारिणि ।<BR>
स कथन्नु कषायाणि तिक्तानि कटुकानि च ॥२-१२-९९॥
प्रसह्य वाक्यम् यदिहाद्य भाषसे ।<BR>
न नाम ते केन मुखात्पतन्त्यधो ।<BR>
विशीर्यमाणा दशना स्सहस्रधा ॥२-१२-१०९॥<BR><BR>
 
भक्षयन्वन्यमाहारम् सुतो मे वर्तयिष्यति ।
न किम्चिदाहाहितमप्रियम् वचो ।<BR>
महार्हवस्त्रसम्वीतो भूत्वा चिरसुखोषितः ॥२-१२-१००॥
न वेत्ति रामः परुशाणि Bहाषितुम् ।<BR>
कथन्नु रामे ह्यभिरामवादिनि ।<BR>
ब्रवीषि दोषान् गुणनित्यसम्मते ॥२-१२-११०॥<BR><BR>
 
काशायपरिधानस्तु कथम् भूमौ निवत्स्यति ।
प्रताम्य वा प्रज्वल वा प्रणश्य वा ।<BR>
कस्यैतद्धारुणम् वाक्यमेवम् विधमचिन्तितम् ॥२-१२-१०१॥
सहस्रशो वा स्फुटिता महीम् व्रज ।<BR>
न ते करिष्यमि वचः सुदारुणम् ।<BR>
ममाहितम् केकयराजपाम्सनि ॥२-१२-१११॥<BR><BR>
 
रामस्यारण्यगवनम् भरतस्यैव मातरम् ।
क्षुरोपमाम् नित्यमसत्प्रियम्वदाम् ।<BR>
धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा ॥२-१२-१०२॥
प्रदुष्टभावाम् स्वकुलोपघातिनीम् ।<BR>
न जीवितुम् त्वाम् विषहेऽमनोरमाम् ।<BR>
दिधक्षमाणाम् हृदयम् सबन्धनम् ॥२-१२-११२॥<BR><BR>
 
न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ।
न जीवितम् मेऽस्ति पुनः कुतः सुखम् ।<BR>
विनात्मजेनात्मवतः कुतो रतिः ।<BR>
ममाहितम् देवि न क् कर्तुमर्हसि ।<BR>
स्पृशामि पादावपि ते प्रसीद मे ॥२-१२-११३॥<BR><BR>
 
अनर्थभावेऽ र्थपरे नृशम्से ।
स भूमिपलो विलपन्ननाथवत् ।<BR>
ममानुतापाय निविष्टभावे ।
स्त्रीया गृहीतो हृदयेऽतिमात्रया ।<BR>
किमप्रियम् पश्यसि मन्निमित्तम् ।
पपात देव्याश्चरणौ प्रसारिता ।<BR>
हितानुकारिण्यथवापि रामे ॥२-१२-१०३॥
पुभावसम्प्राप्य यथातुरस्तथा ॥२-१२-११४॥<BR><BR>
 
परित्यजेयुः पितरो हि पुत्रान् ।
॥<BR>
भार्याः वतीम्श्चापि कृतानुरागाः ।
इति अयोध्यकन्दे द्वदसः सर्गः ॥<BR><BR>
कृत्स्नम् हि सर्वम् कुपितम् जगत्स्या ।
द्दृष्ट्वे रानन् व्तसबे बुनग्बन् ॥२-१२-१०४॥
 
अहम् पुनर्देवकुमाररूप ।
मलकृतम् तम् सुतमाव्रजन्तम् ।
नन्दामि पश्यन्नपि दर्शनेन ।
भवामि दृष्ट्वा च पुनर्युवेव ॥२-१२-१०५॥
 
विनापि सूर्येण भवेत्प्रवृत्ति ।
रवर्ष्ता वज्रधरेण वापि ।
रामम् तु गच्छन्तमितः समीक्ष्य ।
जीवेन्न कश्चित्त्विति चेतना मे ॥२-१२-१०६॥
 
विनाशकामामहिताममित्रा ।
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वादशः सर्गः ॥२-१२॥'''<BR><BR>
मावासयम् मृत्युमिवात्मनस्त्वम् ।
==संबंधित कड़ियाँ==
चिरम् बताङ्केन धृतासि सर्पी ।
*[[रामायण]]
महाविष तेन हतोऽस्मि मोहात् ॥२-१२-१०७॥
**[[रामायण बालकाण्ड]]
 
**[[रामायण अयोध्याकाण्ड]]
मया च रामेण सलक्ष्मणेन ।
**[[रामायण अरण्यकाण्ड]]
प्रशास्तु हीनो भरतस्त्वया सह ।
**[[रामायण किष्किन्धाकाण्ड]]
पुरम् च राष्ट्रम् च निहत्य बान्धवान् ।
**[[रामायण सुन्दरकाण्ड]]
ममाहितानाम् च भवाभिहर्षिणी ॥२-१२-१०८॥
**[[रामायण युद्धकाण्ड]]
 
**[[रामायण उत्तरकाण्ड]]
नृशम्सवृत्ते व्यसनप्रहारिणि ।
==बाहरी कडियाँ==
प्रसह्य वाक्यम् यदिहाद्य भाषसे ।
[[वर्गः:काव्य]]
न नाम ते केन मुखात्पतन्त्यधो ।
[[वर्गः:Hinduism]]
विशीर्यमाणा दशना स्सहस्रधा ॥२-१२-१०९॥
 
न किम्चिदाहाहितमप्रियम् वचो ।
न वेत्ति रामः परुशाणि Bहाषितुम् ।
कथन्नु रामे ह्यभिरामवादिनि ।
ब्रवीषि दोषान् गुणनित्यसम्मते ॥२-१२-११०॥
 
प्रताम्य वा प्रज्वल वा प्रणश्य वा ।
सहस्रशो वा स्फुटिता महीम् व्रज ।
न ते करिष्यमि वचः सुदारुणम् ।
ममाहितम् केकयराजपाम्सनि ॥२-१२-१११॥
 
क्षुरोपमाम् नित्यमसत्प्रियम्वदाम् ।
प्रदुष्टभावाम् स्वकुलोपघातिनीम् ।
न जीवितुम् त्वाम् विषहेऽमनोरमाम् ।
दिधक्षमाणाम् हृदयम् सबन्धनम् ॥२-१२-११२॥
 
न जीवितम् मेऽस्ति पुनः कुतः सुखम् ।
विनात्मजेनात्मवतः कुतो रतिः ।
ममाहितम् देवि न क् कर्तुमर्हसि ।
स्पृशामि पादावपि ते प्रसीद मे ॥२-१२-११३॥
 
स भूमिपलो विलपन्ननाथवत् ।
स्त्रीया गृहीतो हृदयेऽतिमात्रया ।
पपात देव्याश्चरणौ प्रसारिता ।
पुभावसम्प्राप्य यथातुरस्तथा ॥२-१२-११४॥
 
इति अयोध्यकन्दे द्वदसः सर्गः ॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वादशः सर्गः ॥२-१२॥'''