"रामायणम्/अयोध्याकाण्डम्/सर्गः २८" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २७|सर्गः २७]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २९|सर्गः २९]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
सएवम् ब्रुवतीम् सीताम् धर्मज्ञो धर्म वत्सलः ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥'''<BR><BR>
निवर्तन अर्थे धर्म आत्मा वाक्यम् एतत् उवाच ह ॥२-२८-१॥
 
सान्त्वयित्वा पुनस्ताम् तु बाष्पदूषितलोचनाम् ।
सएवम् ब्रुवतीम् सीताम् धर्मज्ञो धर्म वत्सलः ।<BR>
निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥२-२८-२॥
निवर्तन अर्थे धर्म आत्मा वाक्यम् एतत् उवाच ह ॥२-२८-१॥<BR><BR>
 
सीते महा कुलीना असि धर्मे च निरता सदा ।
सान्त्वयित्वा पुनस्ताम् तु बाष्पदूषितलोचनाम् ।<BR>
इह आचर स्वधर्मम् त्वम् मा यथा मनसः सुखम् ॥२-२८-३॥
निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥२-२८-२॥<BR><BR>
 
सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले ।
सीते महा कुलीना असि धर्मे च निरता सदा ।<BR>
वने दोषा हि बहवो वदतः तान् निबोध मे ॥२-२८-४॥
इह आचर स्वधर्मम् त्वम् मा यथा मनसः सुखम् ॥२-२८-३॥<BR><BR>
 
सीते विमुच्यताम् एषा वन वास कृता मतिः ।
सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले ।<BR>
बहु दोषम् हि कान्तारम् वनम् इति अभिधीयते ॥२-२८-५॥
वने दोषा हि बहवो वदतः तान् निबोध मे ॥२-२८-४॥<BR><BR>
 
हित बुद्ध्या खलु वचो मया एतत् अभिधीयते ।
सीते विमुच्यताम् एषा वन वास कृता मतिः ।<BR>
सदा सुखम् न जानामि दुह्खम् एव सदा वनम् ॥२-२८-६॥
बहु दोषम् हि कान्तारम् वनम् इति अभिधीयते ॥२-२८-५॥<BR><BR>
 
गिरि निर्झर सम्भूता गिरि कन्दर वासिनाम् ।
हित बुद्ध्या खलु वचो मया एतत् अभिधीयते ।<BR>
सदासिम्हानाम् सुखम्निनदा दुह्खाः जानामिश्रोतुम् दुह्खम् एव सदाअतः वनम् ॥२-२८-६॥<BR><BR>७॥
 
क्रीडमानाश्च विस्रब्धा मत्ताह् शून्ये महामृगाः ।
गिरि निर्झर सम्भूता गिरि कन्दर वासिनाम् ।<BR>
दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥२-२८-८॥
सिम्हानाम् निनदा दुह्खाः श्रोतुम् दुह्खम् अतः वनम् ॥२-२८-७॥<BR><BR>
 
सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ।
क्रीडमानाश्च विस्रब्धा मत्ताह् शून्ये महामृगाः ।<BR>
दृष्ट्वामत्तैरपि समभिवर्तन्तेगजैर्नित्यमतो सीते दुःखमतोदुःखतरम् वनम् ॥२-२८-८॥<BR><BR>९॥
 
लताकण्टकसम्पूर्णाः कृकवाकूपनादिताः ।
सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ।<BR>
मत्तैरपिनिरपाश्च गजैर्नित्यमतोसुदुर्गाश्च दुःखतरम्मार्गा दुःखमतो वनम् ॥२-२८-९॥<BR><BR>१०॥
 
सुप्यते पर्ण शय्यासु स्वयम् भग्नासु भू तले ।
लताकण्टकसम्पूर्णाः कृकवाकूपनादिताः ।<BR>
रात्रिषु श्रम खिन्नेन तस्मात् दुह्खतरम् वनम् ॥२-२८-११॥
निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥२-२८-१०॥<BR><BR>
 
अहोरात्रम् च सन्तोषः कर्तव्यो नियतात्मना ।
सुप्यते पर्ण शय्यासु स्वयम् भग्नासु भू तले ।<BR>
फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥२-२८-१२॥
रात्रिषु श्रम खिन्नेन तस्मात् दुह्खतरम् वनम् ॥२-२८-११॥<BR><BR>
 
उपवासः च कर्तव्या यथा प्राणेन मैथिलि ।
अहोरात्रम् च सन्तोषः कर्तव्यो नियतात्मना ।<BR>
जटा भारः च कर्तव्यो वल्कल अम्बर धारिणा ॥२-२८-१३॥
फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥२-२८-१२॥<BR><BR>
 
देवतानाम् पितृइणाम् चकर्तव्यम् विधिपूर्वकम् ।
उपवासः च कर्तव्या यथा प्राणेन मैथिलि ।<BR>
प्राप्तानामतिथीनाम् च नित्यशः प्रतिपूजनम् ॥२-२८-१४॥
जटा भारः च कर्तव्यो वल्कल अम्बर धारिणा ॥२-२८-१३॥<BR><BR>
 
कार्यस्त्रीरभिषेकश्च काले काले च नित्यशः ।
देवतानाम् पितृइणाम् चकर्तव्यम् विधिपूर्वकम् ।<BR>
चरता नियमेनैव तस्माद्दुःखतरम् वनम् ॥२-२८-१५॥
प्राप्तानामतिथीनाम् च नित्यशः प्रतिपूजनम् ॥२-२८-१४॥<BR><BR>
 
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।
कार्यस्त्रीरभिषेकश्च काले काले च नित्यशः ।<BR>
चरताआर्षेण नियमेनैवविधिना तस्माद्दुःखतरम्वेद्याम् बाले दुःखमतो वनम् ॥२-२८-१५॥<BR><BR>१६॥
 
उपहारश्चयथालब्धेन कर्तव्यः कुसुमैःसन्तोष्स्तेन स्वयमाहृतैःमैथिलि<BR>
आर्षेणयताहारैर्वनचरैः विधिना वेद्याम् बालेसीते दुःखमतो वनम् ॥२-२८-१६॥<BR><BR>१७॥
 
अतीव वातः तिमिरम् बुभुक्षा च अत्र नित्यशः ।
यथालब्धेन कर्तव्यः सन्तोष्स्तेन मैथिलि ।<BR>
भयानि च महान्ति अत्र ततः दुह्खतरम् वनम् ॥२-२८-१८॥
यताहारैर्वनचरैः सीते दुःखमतो वनम् ॥२-२८-१७॥<BR><BR>
 
सरी सृपाः च बहवो बहु रूपाः च भामिनि ।
अतीव वातः तिमिरम् बुभुक्षा च अत्र नित्यशः ।<BR>
चरन्ति पृथिवीम् दर्पात् अतः दुखतरम् वनम् ॥२-२८-१९॥
भयानि च महान्ति अत्र ततः दुह्खतरम् वनम् ॥२-२८-१८॥<BR><BR>
 
नदी निलयनाः सर्पा नदी कुटिल गामिनः ।
सरी सृपाः च बहवो बहु रूपाः च भामिनि ।<BR>
चरन्तितिष्ठन्ति पृथिवीम्आवृत्य दर्पात्पन्थानम् अतः दुखतरम्दुह्खतरम् वनम् ॥२-२८-१९॥<BR><BR>२०॥
 
पतम्गा वृश्चिकाः कीटा दम्शाः च मशकैः सह ।
नदी निलयनाः सर्पा नदी कुटिल गामिनः ।<BR>
बाधन्ते नित्यम् अबले सर्वम् दुह्खम् अतः वनम् ॥२-२८-२१॥
तिष्ठन्ति आवृत्य पन्थानम् अतः दुह्खतरम् वनम् ॥२-२८-२०॥<BR><BR>
 
द्रुमाः कण्टकिनः चैव कुश काशाः च भामिनि ।
पतम्गा वृश्चिकाः कीटा दम्शाः च मशकैः सह ।<BR>
वने व्याकुल शाखा अग्राः तेन दुह्खतरम् वनम् ॥२-२८-२२॥
बाधन्ते नित्यम् अबले सर्वम् दुह्खम् अतः वनम् ॥२-२८-२१॥<BR><BR>
 
कायक्लेशाश्च बहवो भयानि विविधानि च ।
द्रुमाः कण्टकिनः चैव कुश काशाः च भामिनि ।<BR>
अरण्यवासे वसतो क्धुःखमेव ततो वनम् ॥२-२८-२३॥
वने व्याकुल शाखा अग्राः तेन दुह्खतरम् वनम् ॥२-२८-२२॥<BR><BR>
 
क्रोधलोभे विमोक्तव्यौ कर्तव्या तपसे मतिः ।
कायक्लेशाश्च बहवो भयानि विविधानि च ।<BR>
न भेतव्यम् च भेतव्ये नित्यम् दुःखमतो वनम् ॥२-२८-२४॥
अरण्यवासे वसतो क्धुःखमेव ततो वनम् ॥२-२८-२३॥<BR><BR>
 
तत् अलम् ते वनम् गत्वा क्षमम् न हि वनम् तव ।
क्रोधलोभे विमोक्तव्यौ कर्तव्या तपसे मतिः ।<BR>
विमृशन्न् इह पश्यामि बहु दोषतरम् वनम् ॥२-२८-२५॥
न भेतव्यम् च भेतव्ये नित्यम् दुःखमतो वनम् ॥२-२८-२४॥<BR><BR>
 
वनम् तु नेतुम् न कृता मतिस् तदा ।
तत् अलम् ते वनम् गत्वा क्षमम् न हि वनम् तव ।<BR>
बभूव रामेण यदा महात्मना ।
विमृशन्न् इह पश्यामि बहु दोषतरम् वनम् ॥२-२८-२५॥<BR><BR>
न तस्य सीता वचनम् चकार तत् ।
ततः अब्रवीद् रामम् इदम् सुदुह्खिता ॥२-२८-२६॥
 
वनम् तु नेतुम् न कृता मतिस् तदा ।<BR>
इति अयोध्य कान्दे रामयने ष्टाविम्शः सर्गः ॥
बभूव रामेण यदा महात्मना ।<BR>
न तस्य सीता वचनम् चकार तत् ।<BR>
ततः अब्रवीद् रामम् इदम् सुदुह्खिता ॥२-२८-२६॥<BR><BR>
 
॥<BR>
इति अयोध्य कान्दे रामयने ष्टाविम्शः सर्गः ॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]