"रामायणम्/अयोध्याकाण्डम्/सर्गः ३५" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ३४|सर्गः ३४]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ३६|सर्गः ३६]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
ततो निर्धूय सहसा शिरो निःश्वस्व चासकृत् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-३५॥'''<BR><BR>
पाणौ पाणिम् विनिष्पिष्य दन्तान् कटकटाय्य च ॥२-३५-१॥
लोचने कोपसम्रक्ते वर्णम् पूर्वोचितम् जहत् ।
कोपाभिभूतः सहसा सम्तापमशुभम् गतः ॥२-३५-२॥
मनः समीक्षमाणश्च सूतो दशरथस्य सः ।
कम्पयन्निव कैकेय्या हृदयम् वाक्छरैश्शितैः ॥२-३५-३॥
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः ।
कैकेय्या सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥२-३५-४॥
 
यश्यास्तव पतिस्त्यक्तोराजा दशरथः स्वयम् ।
ततो निर्धूय सहसा शिरो निःश्वस्व चासकृत् ।<BR>
भर्ता सर्वस्य जगतः स्थावरस्य चरश्य च ॥२-३५-५॥
पाणौ पाणिम् विनिष्पिष्य दन्तान् कटकटाय्य च ॥२-३५-१॥<BR>
न ह्यकार्यतमम् किम्चित् तव देवीह विद्यते ।
लोचने कोपसम्रक्ते वर्णम् पूर्वोचितम् जहत् ।<BR>
कोपाभिभूतः सहसा सम्तापमशुभम् गतः ॥२-३५-२॥<BR>
मनः समीक्षमाणश्च सूतो दशरथस्य सः ।<BR>
कम्पयन्निव कैकेय्या हृदयम् वाक्छरैश्शितैः ॥२-३५-३॥<BR>
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः ।<BR>
कैकेय्या सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥२-३५-४॥<BR><BR>
 
पतिघ्नीम् त्वामहम् मन्ये कुलघ्नीमपि चान्ततः ॥२-३५-६॥
यश्यास्तव पतिस्त्यक्तोराजा दशरथः स्वयम् ।<BR>
यन्म हेम्द्रमिवाजय्यम् दुष्प्रकम्प्यमिवाचलम् ।
भर्ता सर्वस्य जगतः स्थावरस्य चरश्य च ॥२-३५-५॥<BR>
महोदधिमिवाक्षोभ्यम् सन्तापयसि कर्मभिः ॥२-३५-७॥
न ह्यकार्यतमम् किम्चित् तव देवीह विद्यते ।<BR><BR>
 
मावमम्स्था दशरथम् भर्तारम् वरदम् पतिम् ।
पतिघ्नीम् त्वामहम् मन्ये कुलघ्नीमपि चान्ततः ॥२-३५-६॥<BR>
भर्तुरिच्छा हि नारीणाम्पुत्रकोट्या विशिष्यते ॥२-३५-८॥
यन्म हेम्द्रमिवाजय्यम् दुष्प्रकम्प्यमिवाचलम् ।<BR>
महोदधिमिवाक्षोभ्यम् सन्तापयसि कर्मभिः ॥२-३५-७॥<BR><BR>
 
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ।
मावमम्स्था दशरथम् भर्तारम् वरदम् पतिम् ।<BR>
इक्ष्वाकुकुलनाथेऽस्मिम्स्तल्लोपयितुमिच्छसि ॥२-३५-९॥
भर्तुरिच्छा हि नारीणाम्पुत्रकोट्या विशिष्यते ॥२-३५-८॥<BR><BR>
 
राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् ।
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ।<BR>
वयम् तत्र गमिष्यामो रामो यत्र गमिष्यति ॥२-३५-१०॥
इक्ष्वाकुकुलनाथेऽस्मिम्स्तल्लोपयितुमिच्छसि ॥२-३५-९॥<BR><BR>
 
न हि ते विषये कश्चिद्ब्राह्मणो वस्तुमर्हति ।
राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् ।<BR>
तादृशम् त्वममर्यादमद्य कर्म चिकीर्षसि ॥२-३५-११॥
वयम् तत्र गमिष्यामो रामो यत्र गमिष्यति ॥२-३५-१०॥<BR><BR>
 
नूनम् सर्वे गमिष्यामो मार्गम् रामनिषेवितम् ।
न हि ते विषये कश्चिद्ब्राह्मणो वस्तुमर्हति ।<BR>
त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा ॥२-३५-१२॥
तादृशम् त्वममर्यादमद्य कर्म चिकीर्षसि ॥२-३५-११॥<BR><BR>
का प्रीती राज्यलाभेन तव देवि भविष्यति ।
तादृशम् त्वममर्यादम् कर्म कर्तुम् चिकीर्षसि ॥२-३५-१३॥
 
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् ।
नूनम् सर्वे गमिष्यामो मार्गम् रामनिषेवितम् ।<BR>
आचरन्त्या न विदृता सद्यो भवति मेदिनी ॥२-३५-१४॥
त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा ॥२-३५-१२॥<BR>
का प्रीती राज्यलाभेन तव देवि भविष्यति ।<BR>
तादृशम् त्वममर्यादम् कर्म कर्तुम् चिकीर्षसि ॥२-३५-१३॥<BR><BR>
 
महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शना ।
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् ।<BR>
धिग्वाग्दण्डणा न हिम्सन्ति रामप्रव्राजने स्थिताम् ॥२-३५-१५॥
आचरन्त्या न विदृता सद्यो भवति मेदिनी ॥२-३५-१४॥<BR><BR>
 
आम्रम् चित्वा कुठारेन निम्बम् परिचरेत्तु यः ।
महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शना ।<BR>
यश्चेनम् पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥२-३५-१६॥
धिग्वाग्दण्डणा न हिम्सन्ति रामप्रव्राजने स्थिताम् ॥२-३५-१५॥<BR><BR>
 
अभिजात्यम् हि ते मन्ये यथा मातुस्तथैव च ।
आम्रम् चित्वा कुठारेन निम्बम् परिचरेत्तु यः ।<BR>
न हि निम्बात्स्रवेत्क्षौद्रम् लोके निगदितम् वचः ॥२-३५-१७॥
यश्चेनम् पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥२-३५-१६॥<BR><BR>
 
तव मातुरसद्ग्राहम् विद्मः पूर्वम् यथाश्रुतम् ।
अभिजात्यम् हि ते मन्ये यथा मातुस्तथैव च ।<BR>
पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् ॥२-३५-१८॥
न हि निम्बात्स्रवेत्क्षौद्रम् लोके निगदितम् वचः ॥२-३५-१७॥<BR><BR>
सर्वभूतरुतम् तस्मात्सम्जज्ञे वसुधाधिपः ।
तेन तिर्यग्गतानाम् च भूतानाम् विदितम् वचः ॥२-३५-१९॥
 
ततो जृम्भस्य शयने विरुताद्भूरिवर्चसा ।
तव मातुरसद्ग्राहम् विद्मः पूर्वम् यथाश्रुतम् ।<BR>
पितुस्ते वरदःविदितो कश्चिद्ददौभावः वरमनुत्तमम्स तत्र बहुधाऽहसत् ॥२-३५-१८॥<BR>२०॥
सर्वभूतरुतम् तस्मात्सम्जज्ञे वसुधाधिपः ।<BR>
तेन तिर्यग्गतानाम् च भूतानाम् विदितम् वचः ॥२-३५-१९॥<BR><BR>
 
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती ।
ततो जृम्भस्य शयने विरुताद्भूरिवर्चसा ।<BR>
हासम् ते नृपते सौम्य जिज्ञासामीति भाब्रवीत् ॥२-३५-२१॥
पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥२-३५-२०॥<BR><BR>
 
नृपश्चोवाच ताम् देवीम् देवि शम्सामि ते यदि ।
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती ।<BR>
ततो मे मरणम् सद्यो भविष्यति न सम्शयः ॥२-३५-२२॥
हासम् ते नृपते सौम्य जिज्ञासामीति भाब्रवीत् ॥२-३५-२१॥<BR><BR>
 
माता ते पितरम् देवि ततह् केकयमब्रवीत् ।
नृपश्चोवाच ताम् देवीम् देवि शम्सामि ते यदि ।<BR>
ततोशम्स मे मरणम्जीव सद्योवा भविष्यतिमा वासम्शयःमामपहसिष्यसि ॥२-३५-२२॥<BR><BR>२३॥
 
प्रियया च तथोक्तः सन् केकयः पृथीवीपतिः ।
माता ते पितरम् देवि ततह् केकयमब्रवीत् ।<BR>
तस्मै तम् वरदायार्थम् कथयामास तत्त्वतः ॥२-३५-२४॥
शम्स मे जीव वा मा वा न मामपहसिष्यसि ॥२-३५-२३॥<BR><BR>
 
ततः स वरदह् साधु राजानम् प्रत्यभाषत ।
प्रियया च तथोक्तः सन् केकयः पृथीवीपतिः ।<BR>
म्रियताम् ध्वम्सताम् वेयम् मा कृथास्त्वम् महीपते ॥२-३५-२५॥
तस्मै तम् वरदायार्थम् कथयामास तत्त्वतः ॥२-३५-२४॥<BR><BR>
 
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः ।
ततः स वरदह् साधु राजानम् प्रत्यभाषत ।<BR>
मातरम् ते निरस्याशु विजहार कुबेरवत् ॥२-३५-२६॥
म्रियताम् ध्वम्सताम् वेयम् मा कृथास्त्वम् महीपते ॥२-३५-२५॥<BR><BR>
 
तथा त्वमपि राजानम् दुर्जनाचरिते पथि ।
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः ।<BR>
असद्ग्राहमिमम् मोहात्कुरुषे पापदर्शिनि ॥२-३५-२७॥
मातरम् ते निरस्याशु विजहार कुबेरवत् ॥२-३५-२६॥<BR><BR>
 
सत्यश्चाद्य प्रवादोऽयम् लौकिकः प्रतिभाति मा ।
तथा त्वमपि राजानम् दुर्जनाचरिते पथि ।<BR>
पित्R^ऊन् समनुजायन्ते नरा मातरमङ्गनाः ॥२-३५-२८॥
असद्ग्राहमिमम् मोहात्कुरुषे पापदर्शिनि ॥२-३५-२७॥<BR><BR>
 
नैवम् भव Gऋहाणेदम् यदाह वसुधाधिपः ।
सत्यश्चाद्य प्रवादोऽयम् लौकिकः प्रतिभाति मा ।<BR>
भर्तुरिच्चामुपास्वेह जनस्यास्य गतिर्भव ॥२-३५-२९॥
पित्R^ऊन् समनुजायन्ते नरा मातरमङ्गनाः ॥२-३५-२८॥<BR><BR>
 
मा त्वम् प्रोत्साहिता पापैर्देवराजसमप्रभम् ।
नैवम् भव Gऋहाणेदम् यदाह वसुधाधिपः ।<BR>
भर्तारम् लोकभर्तारमसद्धर्ममुपादधाः ॥२-३५-३०॥
भर्तुरिच्चामुपास्वेह जनस्यास्य गतिर्भव ॥२-३५-२९॥<BR><BR>
 
न हि मिथ्या प्रतिज्ञातम् करिष्यति तवानघः ।
मा त्वम् प्रोत्साहिता पापैर्देवराजसमप्रभम् ।<BR>
श्रीमान्दशरथो राजा देवि राजीवलोचनः ॥२-३५-३१॥
भर्तारम् लोकभर्तारमसद्धर्ममुपादधाः ॥२-३५-३०॥<BR><BR>
 
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता ।
न हि मिथ्या प्रतिज्ञातम् करिष्यति तवानघः ।<BR>
रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥२-३५-३२॥
श्रीमान्दशरथो राजा देवि राजीवलोचनः ॥२-३५-३१॥<BR><BR>
 
परिवादो हि ते देवि महान्लोके चरिष्यति ।
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता ।<BR>
यदि रामो वनम् याति विहाय पितरम् नृपम् ॥२-३५-३३॥
रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥२-३५-३२॥<BR><BR>
 
स राज्यम् राघवः पातु भवत्वम् विगतज्वरा ।
परिवादो हि ते देवि महान्लोके चरिष्यति ।<BR>
न हि ते राघवादन्यः क्षमः पुरवरे वसेत् ॥२-३५-३४॥
यदि रामो वनम् याति विहाय पितरम् नृपम् ॥२-३५-३३॥<BR><BR>
 
रामे हि यौवराज्यस्थे राजा दशरथो वनम् ।
स राज्यम् राघवः पातु भवत्वम् विगतज्वरा ।<BR>
प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥२-३५-३५॥
न हि ते राघवादन्यः क्षमः पुरवरे वसेत् ॥२-३५-३४॥<BR><BR>
 
इति सान्वैश्च तीक्ष्णै कैकेयीम् राजसम्सदि ।
रामे हि यौवराज्यस्थे राजा दशरथो वनम् ।<BR>
सुवन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥२-३५-३६॥
प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥२-३५-३५॥<BR><BR>
 
नैवसाक्षुभ्यते देवी न च स्म परिदूयते ।
इति सान्वैश्च तीक्ष्णै कैकेयीम् राजसम्सदि ।<BR>
न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥२-३५-३७॥
सुवन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥२-३५-३६॥<BR><BR>
 
नैवसाक्षुभ्यते देवी न च स्म परिदूयते ।<BR>
न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥२-३५-३७॥<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-३५॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-३५॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]