"ऋग्वेदः सूक्तं १.३२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्रस्य नु वीर्याणि परप्र वोचं यानि चकार परथमानिप्रथमानि वज्री ।
अहन्नहिमन्वपस्ततर्द परप्र वक्षणा अभिनत पर्वतानामअभिनत्पर्वतानाम् ॥१॥
अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥२॥
वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य ।
आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥३॥
यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः ।
आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥४॥
अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।
स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥५॥
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् ।
नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥६॥
अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान ।
वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः ॥७॥
नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः । याश्चिद वर्त्रो महिना पर्यतिष्ठत तासामहिः पत्सुतःशीर्बभूव ॥
याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव ॥८॥
नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार ।
उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः ॥९॥
अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् ।
अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितंशरीरम । वर्त्रस्यवृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥१०॥
दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः ।
अपां बिलमपिहितं यदासीद्वृत्रं जघन्वाँ अप तद्ववार ॥११॥
अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः ।
अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् ॥१२॥
नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च ।
इन्द्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥१३॥
अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् ।
नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥१४॥
इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥१५॥
 
अहन्नहिं पर्वते शिश्रियाणं तवष्टास्मै वज्रं सवर्यं ततक्ष । वाश्रा इव धेनवः सयन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥
 
वर्षायमाणो.अव्र्णीत सोमं तरिकद्रुकेष्वपिबत सुतस्य । आसायकं मघवादत्त वज्रमहन्नेनं परथमजामहीनाम ॥
 
यदिन्द्राहन परथमजामहीनामान मायिनाममिनाः परोत मायाः । आत सूर्यं जनयन दयामुषासं तादीत्नाशत्रुं न किला विवित्से ॥
 
अहन वर्त्रं वर्त्रतरं वयंसमिन्द्रो वज्रेण महता वधेन । सकन्धांसीव कुलिशेना विव्र्क्णाहिः शयत उपप्र्क पर्थिव्याः ॥
 
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधं रजीषम । नातारीदस्य सम्र्तिं वधानां सं रुजानाः पिपिषैन्द्रशत्रुः ॥
 
अपादहस्तो अप्र्तन्यदिन्द्रमास्य वज्रमधि सानौ जघान । वर्ष्णो वध्रिः परतिमानं बुभूषन पुरुत्रा वर्त्रो अशयद वयस्तः ॥
 
नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः । याश्चिद वर्त्रो महिना पर्यतिष्ठत तासामहिः पत्सुतःशीर्बभूव ॥
 
नीचावया अभवद वर्त्रपुत्रेन्द्रो अस्या अव वधर्जभार । उत्तरा सूरधरः पुत्र आसीद दानुः शये सहवत्सा न धेनुः ॥
 
अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितंशरीरम । वर्त्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥
 
दासपत्नीरहिगोपा अतिष्ठन निरुद्धा आपः पणिनेव गावः । अपां बिलमपिहितं यदासीद वर्त्रं जघन्वानपतद ववार ॥
 
अश्व्यो वारो अभवस्तदिन्द्र सर्के यत तवा परत्यहन देव एकः । अजयो गा अजयः शूर सोममवास्र्जः सर्तवे सप्त सिन्धून ॥
 
नास्मै विद्युन न तन्यतुः सिषेध न यां मिहमकिरद धरादुनिं च । इन्द्रश्च यद युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥
 
अहेर्यातारं कमपश्य इन्द्र हर्दि यत ते जघ्नुषो भीरगछत । नव च यन नवतिं च सरवन्तीः शयेनो न भीतोतरो रजांसि ॥
 
इन्द्रो यातो.अवसितस्य राजा शमस्य च शर्ङगिणो वज्रबाहुः । सेदु राजा कषयति चर्षणीनामरान न नेमिः परि ता बभूव ॥
 
* [[ऋग्वेदः]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३२" इत्यस्माद् प्रतिप्राप्तम्