"रामायणम्/अयोध्याकाण्डम्/सर्गः ५६" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अयोध्याकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ५५|सर्गः ५५]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ५७|सर्गः ५७]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥'''<BR><BR>
 
अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् ।<BR>
प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥२-५६-१॥<BR><BR>
 
सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् ।<BR>
सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२-५६-२॥<BR><BR>
 
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।<BR>
जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२-५६-३॥<BR><BR>
 
ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् ।<BR>
पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥२-५६-४॥<BR><BR>
 
ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।<BR>
सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥२-५६-५॥<BR><BR>
 
आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् ।<BR>
स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥२-५६-६॥<BR><BR>
 
पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् ।<BR>
फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२-५६-७॥<BR><BR>
 
पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण ।<BR>
मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥२-५६-८॥<BR><BR>
 
एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति ।<BR>
रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥२-५६-९॥<BR><BR>
 
मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् ।<BR>
चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥२-५६-१०॥<BR><BR>
 
समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।<BR>
पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-११॥<BR><BR>
 
ततः तौ पाद चारेण गच्चन्तौ सह सीतया ।<BR>
रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-१२॥<BR><BR>
 
तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् ।<BR>
बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-१३॥<BR><BR>
 
मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् ।<BR>
बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-१४॥<BR><BR>
 
मनयश्च महात्मानो वसन्त्य शिलोच्चये ।<BR>
अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-१५॥<BR><BR>
 
इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः ।<BR>
अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-१६॥<BR><BR>
 
तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् ।<BR>
आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-१७॥<BR><BR>
 
ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः ।<BR>
सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-१८॥<BR><BR>
 
लक्ष्मण आनय दारूणि दृढानि च वराणि च ।<BR>
कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-१९॥<BR><BR>
 
तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् ।<BR>
आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-२०॥<BR><BR>
 
ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् ।<BR>
शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-२१॥<BR><BR>
 
ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् ।<BR>
कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-२२॥<BR><BR>
 
मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षण<BR>कर्तव्यःशुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-२३॥<BR><BR>
 
भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा ।<BR>
चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-२४॥<BR><BR>
 
इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् ।<BR>
त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-२५॥<BR><BR>
 
स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् ।<BR>
अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-२६॥<BR><BR>
 
तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् ।<BR>
लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-२७॥<BR><BR>
 
अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा ।<BR>
देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-२८॥<BR><BR>
 
रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः ।<BR>
सम्ग्रहेणाकरोत्सर्वान् मन्त्रन् सत्रावसानिकान् ॥२-५६-२९॥<BR><BR>
 
इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः ।<BR>
बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-३०॥<BR><BR>
 
वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च ।<BR>
वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-३१॥<BR>
जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि ।<BR>
पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-३२॥<BR><BR>
 
वेदिस्थलविधानानि चैत्यान्यायतनानि च ।<BR>
आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-३३॥<BR><BR>
 
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि ।<BR>
अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-३४॥<BR>
तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।<BR>
तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-३५॥<BR><BR>
 
ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् ।<BR>
यथा प्रदेशम् सुकृताम् निवाताम् ।<BR>
वासाय सर्वे विविशुः समेताः ।<BR>
सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-३६॥<BR><BR>
 
अनेक नाना मृग पक्षि सम्कुले ।<BR>
विचित्र पुष्प स्तबलैः द्रुमैः युते ।<BR>
वन उत्तमे व्याल मृग अनुनादिते ।<BR>
तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-३७॥<BR><BR>
 
सुरम्यम् आसाद्य तु चित्र कूटम् ।<BR>
नदीम् च ताम् माल्यवतीम् सुतीर्थाम् ।<BR>
ननन्द हृष्टः मृग पक्षि जुष्टाम् ।<BR>
जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-३८॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]