"रामायणम्/अयोध्याकाण्डम्/सर्गः ५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥'''<BR><BR>
 
कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह ।<BR>
रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-१॥<BR><BR>
 
भरद्वाजाभिगमनम् प्रयागे च सहासनम् ।<BR>
आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-२॥<BR><BR>
 
अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् ।<BR>
अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-३॥<BR><BR>
 
स वनानि सुगन्धीनि सरितः च सराम्सि च ।<BR>
पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-४॥<BR><BR>
 
ततः साय अह्न समये तृतीये अहनि सारथिः ।<BR>
अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-५॥<BR><BR>
 
स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः ।<BR>
सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-६॥<BR><BR>
 
कच्चिन् न सगजा साश्वा सजना सजन अधिपा ।<BR>
राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-७॥<BR><BR>
 
इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः ।<BR>
नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-८॥<BR><BR>
 
सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः ।<BR>
क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-९॥<BR><BR>
 
तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् ।<BR>
अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-१०॥<BR><BR>
 
ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः ।<BR>
अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-११॥<BR><BR>
 
शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् ।<BR>
हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-१२॥<BR><BR>
 
दान यज्ञ विवाहेषु समाजेषु महत्सु च ।<BR>
न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-१३॥<BR><BR>
 
किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् ।<BR>
इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-१४॥<BR><BR>
 
वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् ।<BR>
राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-१५॥<BR><BR>
 
स राज मार्ग मध्येन सुमन्त्रः पिहित आननः ।<BR>
यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-१६॥<BR><BR>
 
सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च ।<BR>
कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-१७॥<BR><BR>
 
हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।<BR>
हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-१८॥<BR><BR>
 
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।<BR>
अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-१९॥<BR><BR>
 
ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः ।<BR>
राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-२०॥<BR><BR>
 
सह रामेण निर्यातः विना रामम् इह आगतः ।<BR>
सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-२१॥<BR><BR>
 
यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् ।<BR>
आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-२२॥<BR><BR>
 
सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् ।<BR>
प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-२३॥<BR><BR>
 
स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् ।<BR>
पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-२४॥<BR><BR>
 
अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च ।<BR>
सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-२५॥<BR><BR>
 
स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः ।<BR>
मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-२६॥<BR><BR>
 
ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ ।<BR>
उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-२७॥<BR><BR>
 
सुमित्रया तु सहिता कौसल्या पतितम् पतिम् ।<BR>
उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-२८॥<BR><BR>
 
इमम् तस्य महा भाग दूतम् दुष्कर कारिणः ।<BR>
वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-२९॥<BR><BR>
 
अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव ।<BR>
उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-३०॥<BR><BR>
 
देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् ।<BR>
न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-३१॥<BR><BR>
 
सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा ।<BR>
धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-३२॥<BR><BR>
 
एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि ।<BR>
पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-३३॥<BR><BR>
 
ततः तम् अन्तः पुर नादम् उत्थितम् ।<BR>
समीक्ष्य वृद्धाः तरुणाः च मानवाः ।<BR>
स्त्रियः च सर्वा रुरुदुः समन्ततः ।<BR>
पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-३४॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥'''<BR><BR>