"रामायणम्/अयोध्याकाण्डम्/सर्गः ६३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६२|सर्गः ६२]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६४|सर्गः ६४]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥'''
प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः ।<BR>
अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-१॥<BR><BR>
 
प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः ।
राम लक्ष्मणयोः चैव विवासात् वासव उपमम् ।<BR>
अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-१॥
आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-२॥<BR><BR>
 
राम लक्ष्मणयोः चैव विवासात् वासव उपमम् ।
सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः ।<BR>
आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-२॥
विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-३॥<BR><BR>
 
सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः ।
स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् ।<BR>
विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-३॥
अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-४॥<BR><BR>
 
स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् ।
स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः ।<BR>
अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-४॥
कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-५॥<BR><BR>
 
स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः ।
यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् ।<BR>
कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-५॥
तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-६॥<BR><BR>
 
यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् ।
गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् ।<BR>
तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-६॥
दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-७॥<BR><BR>
 
गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् ।
कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति ।<BR>
दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-७॥
पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-८॥<BR><BR>
 
कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति ।
अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति ।<BR>
पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-८॥
स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-९॥<BR><BR>
 
अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति ।
सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् ।<BR>
स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-९॥
रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-१०॥<BR><BR>
 
सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् ।
लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता ।<BR>
रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-१०॥
कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-११॥<BR><BR>
 
लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता ।
तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् ।<BR>
कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-११॥
सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-१२॥<BR><BR>
 
तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् ।
यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् ।<BR>
सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-१२॥
एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-१३॥<BR><BR>
 
यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् ।
देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् ।<BR>
एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-१३॥
ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-१४॥<BR><BR>
 
देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् ।
उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः ।<BR>
ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-१४॥
परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-१५॥<BR><BR>
 
उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः ।
उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः ।<BR>
परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-१५॥
ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-१६॥<BR><BR>
 
उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः ।
क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः ।<BR>
ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-१६॥
वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-१७॥<BR><BR>
 
क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः ।
पतितेन अम्भसा चन्नः पतमानेन च असकृत् ।<BR>
वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-१७॥
आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-१८॥<BR><BR>
 
पतितेन अम्भसा चन्नः पतमानेन च असकृत् ।
पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि ।<BR>
आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-१८॥
सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-१९॥<BR><BR>
 
आकुलारुणतोयानिपाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि ।<BR>
सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-१९॥
उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-२०॥<BR><BR>
 
आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि ।
तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी ।<BR>
उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-२०॥
व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-२१॥<BR><BR>
 
तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी ।
निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् ।<BR>
व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-२१॥
अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-२२॥<BR>
तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः ।<BR><BR>
 
निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् ।
तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-२३॥<BR>
अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-२२॥
अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् ।<BR><BR>
तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः ।
 
तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-२३॥
अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-२४॥<BR>
अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् ।
अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः ।<BR><BR>
 
अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-२४॥
ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-२५॥<BR>
अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः ।
शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।<BR><BR>
 
अमुन्चम्ततः निशितम्अहम् बाणम्शरम् अहम्उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-२६॥<BR>२५॥
शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।
तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः ।<BR>
हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-२७॥<BR><BR>
 
अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२-६३-२६॥
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।<BR>
तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः ।
कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-२८॥<BR><BR>
हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-२७॥
 
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।
प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः ।<BR>
कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-२८॥
इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-२९॥<BR><BR>
 
प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः ।
ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः ।<BR>
इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-२९॥
कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-३०॥<BR><BR>
 
ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः ।
जटा भार धरस्य एव वल्कल अजिन वाससः ।<BR>
कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-३०॥
को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-३१॥<BR><BR>
 
जटा भार धरस्य एव वल्कल अजिन वाससः ।
एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् ।<BR>
को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-३१॥
न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-३२॥<BR><BR>
 
एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् ।
नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः ।<BR>
न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-३२॥
मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-३३॥<BR><BR>
 
नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः ।
तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया ।<BR>
मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-३३॥
मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-३४॥<BR><BR>
 
तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया ।
वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः ।<BR>
मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-३४॥
केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-३५॥<BR><BR>
 
वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः ।
तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः ।<BR>
केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-३५॥
कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-३६॥<BR><BR>
 
तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः ।
तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु ।<BR>
कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-३६॥
सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-३७॥<BR><BR>
 
तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु ।
तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः ।<BR>
सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-३७॥
अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-३८॥<BR>
अवकीर्णजटाभारम् प्रविद्धकलशोदकम् ।<BR>
पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-३९॥<BR><BR>
 
तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः ।
स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् ।<BR>
अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-३८॥
इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-४०॥<BR><BR>
अवकीर्णजटाभारम् प्रविद्धकलशोदकम् ।
पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-३९॥
 
स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् ।
किम् तव अपकृतम् राजन् वने निवसता मया ।<BR>
इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-४०॥
जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-४१॥<BR><BR>
 
किम् तव अपकृतम् राजन् वने निवसता मया ।
एकेन खलु बाणेन मर्मणि अभिहते मयि ।<BR>
जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-४१॥
द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-४२॥<BR><BR>
 
एकेन खलु बाणेन मर्मणि अभिहते मयि ।
तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ ।<BR>
द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-४२॥
चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-४३॥<BR><BR>
 
तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ ।
न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा ।<BR>
चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-४३॥
पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-४४॥<BR><BR>
 
न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा ।
जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः ।<BR>
पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-४४॥
चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-४५॥<BR><BR>
 
जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः ।
पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव ।<BR>
चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-४५॥
न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-४६॥<BR><BR>
 
पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव ।
इयम् एक पदी राजन् यतः मे पितुर् आश्रमः ।<BR>
न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-४६॥
तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-४७॥<BR><BR>
 
विशल्यम्इयम् कुरुएक माम्पदी राजन् मर्मयतः मे निशितःपितुर् शरःआश्रमः<BR>
तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-४७॥
रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-४८॥<BR><BR>
 
विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः ।
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।<BR>
रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-४८॥
इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-४९॥<BR><BR>
 
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।
दुःखितस्य च दीनस्य मम शोकातुरस्य च ।<BR>
इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-४९॥
लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-५०॥<BR><BR>
 
दुःखितस्य च दीनस्य मम शोकातुरस्य च ।
ताम्यमानः स माम् दुःखादुवाच परमार्तवत् ।<BR>
लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-५०॥
सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-५१॥<BR><BR>
 
ताम्यमानः स माम् दुःखादुवाच परमार्तवत् ।
सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् ।<BR>
सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-५१॥
ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-५२॥<BR><BR>
 
सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् ।
न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा ।<BR>
ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-५२॥
शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-५३॥<BR><BR>
 
न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा ।
इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः ।<BR>
शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-५३॥
विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-५४॥<BR>
तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् ।<BR>
तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-५५॥<BR><BR>
 
इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः ।
जल आर्द्र गात्रम् तु विलप्य कृच्चान् ।<BR>
विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-५४॥
मर्म व्रणम् सम्ततम् उच्चसन्तम् ।<BR>
ततःतस्य सरय्वाम्तु आनम्यमानस्य तम् बाणम् अहम् शयानम्उद्धरम्<BR>
तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-५५॥
समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-५६॥<BR><BR>
 
जल आर्द्र गात्रम् तु विलप्य कृच्चान् ।
मर्म व्रणम् सम्ततम् उच्चसन्तम् ।
ततः सरय्वाम् तम् अहम् शयानम् ।
समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-५६॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥'''