"रामायणम्/अयोध्याकाण्डम्/सर्गः ६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६५|सर्गः ६५]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ६७|सर्गः ६७]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥'''
तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् ।<BR>
हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥<BR>
कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता ।<BR>
उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥<BR><BR>
 
तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् ।
सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् ।<BR>
हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥
त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥<BR><BR>
कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता ।
उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥
 
सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् ।
विहाय माम् गतः रामः भर्ता च स्वर् गतः मम ।<BR>
त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥
विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥<BR><BR>
 
विहाय माम् गतः रामः भर्ता च स्वर् गतः मम ।
भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः ।<BR>
विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥
इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥<BR><BR>
 
भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः ।
न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् ।<BR>
इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥
कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥<BR><BR>
 
न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् ।
अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् ।<BR>
कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥
सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥<BR><BR>
 
अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् ।
स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः ।<BR>
सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥
रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥<BR><BR>
 
स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः ।
विदेह राजस्य सुता तहा सीता तपस्विनी ।<BR>
रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥
दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥<BR><BR>
 
विदेह राजस्य सुता तहा सीता तपस्विनी ।
नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् ।<BR>
दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥
निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥<BR><BR>
 
नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् ।
वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् ।<BR>
निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥
सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥<BR><BR>
 
वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् ।
साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता ।<BR>
सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥
इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥<BR><BR>
 
साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता ।
ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् ।<BR>
इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥
व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥<BR><BR>
 
ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् ।
तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् ।<BR>
व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥
राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥<BR><BR>
 
तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् ।
न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः ।<BR>
राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥
सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥<BR><BR>
 
न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः ।
तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् ।<BR>
सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥
हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥<BR><BR>
 
तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् ।
बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः ।<BR>
रुदन्त्यःहा शोकमृतः सम्तप्ताःअयम् कृपणम्इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१७॥<BR><BR>१६॥
 
बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः ।
हा महाराज रामेण सततम् प्रियवादिना ।<BR>
रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥
विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥<BR><BR>
 
हा महाराज रामेण सततम् प्रियवादिना ।
कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।<BR>
विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥
कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥<BR><BR>
 
कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।
स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् ।<BR>
कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥
वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥<BR><BR>
 
स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् ।
त्वया तेन च वीरेण विना व्यसनमोहिताः ।<BR>
वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥
कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥<BR><BR>
 
त्वया तेन च वीरेण विना व्यसनमोहिताः ।
यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।<BR>
कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥
सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥<BR><BR>
 
यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।
ता बाष्पेण च सम्वीताः शोकेन विपुलेन च ।<BR>
सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥
व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥<BR><BR>
 
ता बाष्पेण च सम्वीताः शोकेन विपुलेन च ।
निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता ।<BR>
व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥
पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥<BR><BR>
 
निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता ।
बाष्प पर्याकुल जना हाहा भूत कुल अन्गना ।<BR>
पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥
शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥<BR><BR>
 
बाष्प पर्याकुल जना हाहा भूत कुल अन्गना ।
गत प्रभा द्यौर् इव भास्करम् विना ।<BR>
शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥
व्यपेत नक्षत्र गणा इव शर्वरी ।<BR>
निवृत्तचारः सहसा गतो रविः ।<BR>
प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥<BR><BR>
 
गत प्रभा द्यौर् इव भास्करम् विना ।
ऋते तु पुत्राद्दहनम् महीपते ।<BR>
व्यपेत नक्षत्र गणा इव शर्वरी ।
र्नरोचयन्ते सुहृदः समागताः ।<BR>
निवृत्तचारः सहसा गतो रविः ।
इतीव तस्मिन् शयने न्यवेशय ।<BR>
प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥
न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥<BR><BR>
 
ऋते तु पुत्राद्दहनम् महीपते ।
गतप्रभा द्यौरिव भास्करम् विना ।<BR>
र्नरोचयन्ते सुहृदः समागताः ।
व्यपेतनक्षत्रगणेव शर्वरी ।<BR>
इतीव तस्मिन् शयने न्यवेशय ।
पुरी बभासे रहिता मह आत्मना ।<BR>
न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥
न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥<BR><BR>
 
गतप्रभा द्यौरिव भास्करम् विना ।
नराः च नार्यः च समेत्य सम्घशो ।<BR>
व्यपेतनक्षत्रगणेव शर्वरी ।
विगर्हमाणा भरतस्य मातरम् ।<BR>
पुरी बभासे रहिता मह आत्मना ।
तदा नगर्याम् नर देव सम्क्षये ।<BR>
न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥
बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥<BR><BR>
 
नराः च नार्यः च समेत्य सम्घशो ।
विगर्हमाणा भरतस्य मातरम् ।
तदा नगर्याम् नर देव सम्क्षये ।
बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥'''