"रामायणम्/अयोध्याकाण्डम्/सर्गः ७१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ७०|सर्गः ७०]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ७२|सर्गः ७२]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥'''
स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।<BR>
ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥<BR>
ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।<BR>
शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥<BR><BR>
 
स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।
एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।<BR>
ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥
शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥<BR>
ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।
सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।<BR>
शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥
अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥<BR><BR>
 
एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।
सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।<BR>
शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥
उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥<BR><BR>
सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।
अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥
 
सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।
वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।<BR>
उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥
यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥<BR><BR>
 
वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।<BR>
यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥
तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥<BR><BR>
 
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।
राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।<BR>
तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥
भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥<BR><BR>
 
राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।
भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।<BR>
भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥
उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥<BR><BR>
 
भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।
स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् ।<BR>
उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥
सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥<BR><BR>
 
स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् ।
तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।<BR>
सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥
वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥<BR><BR>
 
तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।
तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।<BR>
वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥
उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥<BR><BR>
 
तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।
सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।<BR>
उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥
अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥<BR><BR>
 
सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।
वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।<BR>
अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥
अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥<BR>
हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।<BR>
ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥<BR><BR>
 
वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।
एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।<BR>
अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥
कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥<BR>
हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।
भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।<BR><BR>
ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥
 
एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।
वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥<BR>
कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥
अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह ।<BR><BR>
भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।
 
वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥
ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥<BR>
अयोध्याम् अग्रतःमनुना दृष्ट्वाराज्ञा रथेनिर्मिताम् सारथिम् अब्रवीत्ददर्श ह<BR><BR>
 
ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥
एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥<BR>
अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् ।
अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।<BR>
यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥<BR>
भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।<BR><BR>
 
एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥
अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥<BR>
अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।
समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।<BR><BR>
यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥
भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।
 
अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥
उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥<BR>
समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।
समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।<BR><BR>
 
उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥
तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥<BR>
समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।
अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।<BR><BR>
 
तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥
न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥<BR>
अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।
निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।<BR><BR>
 
न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥
उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥<BR>
निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।
जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।<BR><BR>
 
उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥
तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥<BR>
जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।
स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।<BR><BR>
 
तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥
नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥<BR>
स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।
सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।<BR><BR>
 
नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥
चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥<BR>
सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।
प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।<BR><BR>
 
चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥
भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥<BR>
प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।
किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।<BR><BR>
 
भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥
अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥<BR>
किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।
निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।<BR><BR>
 
अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥
सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥<BR>
निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।
तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।<BR><BR>
 
सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥
विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥<BR>
तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।
भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।<BR><BR>
 
विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥
द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥<BR>
भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।
द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।<BR><BR>
 
द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥
स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥<BR>
द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।
सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।<BR><BR>
 
स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥
किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥<BR>
सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।
अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।<BR><BR>
 
किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥
श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥<BR>
अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।
आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।<BR><BR>
 
श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥
सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥<BR>
आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।
असम्यतकवाटानि श्रीविहीनानि सर्वशः ।<BR>
बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥<BR>
अनाशितकुटुम्बानि प्रभाहीनजनानि च ।<BR>
अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥<BR><BR>
 
सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥
अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।<BR>
असम्यतकवाटानि श्रीविहीनानि सर्वशः ।
देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥<BR><BR>
बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥
अनाशितकुटुम्बानि प्रभाहीनजनानि च ।
अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥
 
अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।
देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।<BR>
देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥
माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥<BR><BR>
 
देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।<BR>
माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥
ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥<BR><BR>
 
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।
देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥<BR>
ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥
मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।<BR>
सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥<BR><BR>
 
देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥
इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः ।<BR>
मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।
तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥<BR><BR>
सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥
 
इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः ।
ताम् शून्य शृन्ग अटक वेश्म रथ्याम् ।<BR>
तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥
रजो अरुण द्वार कपाट यन्त्राम् ।<BR>
दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।<BR>
दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥<BR><BR>
 
ताम् शून्य शृन्ग अटक वेश्म रथ्याम् ।
बहूनि पश्यन् मनसो अप्रियाणि ।<BR>
रजो अरुण द्वार कपाट यन्त्राम् ।
यानि अन्न्यदा न अस्य पुरे बभूवुः ।<BR>
दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।
अवाक् शिरा दीन मना नहृष्टः ।<BR>
दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥
पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥<BR><BR>
 
बहूनि पश्यन् मनसो अप्रियाणि ।
यानि अन्न्यदा न अस्य पुरे बभूवुः ।
अवाक् शिरा दीन मना नहृष्टः ।
पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥'''