"रामायणम्/अयोध्याकाण्डम्/सर्गः ७६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ७५|सर्गः ७५]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ७७|सर्गः ७७]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥'''
तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् ।<BR>
उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-१॥<BR><BR>
 
तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् ।
अलम् शोकेन भद्रम् ते राज पुत्र महा यशः ।<BR>
उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-१॥
प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-२॥<BR><BR>
 
अलम् शोकेन भद्रम् ते राज पुत्र महा यशः ।
वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः ।<BR>
प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-२॥
प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-३॥<BR><BR>
 
वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः ।
उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् ।<BR>
प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-३॥
आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-४॥<BR>
सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते ।<BR>
ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-५॥<BR><BR>
 
उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् ।
किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते ।<BR>
आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-४॥
विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-६॥<BR><BR>
सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते ।
ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-५॥
 
किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते ।
क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् ।<BR>
विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-६॥
हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-७॥<BR><BR>
 
क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् ।
योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे ।<BR>
हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-७॥
त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-८॥<BR><BR>
 
योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे ।
विधवा पृथिवी राजम्स् त्वया हीना न राजते ।<BR>
त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-८॥
हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-९॥<BR><BR>
 
विधवा पृथिवी राजम्स् त्वया हीना न राजते ।
एवम् विलपमानम् तम् भरतम् दीन मानसम् ।<BR>
हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-९॥
अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-१०॥<BR><BR>
 
एवम् विलपमानम् तम् भरतम् दीन मानसम् ।
प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः ।<BR>
अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-१०॥
तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-११॥<BR><BR>
 
प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः ।
तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् ।<BR>
तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-११॥
ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-१२॥<BR><BR>
 
तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् ।
ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः ।<BR>
ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-१२॥
ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-१३॥<BR><BR>
 
ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः ।
शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् ।<BR>
ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-१३॥
बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-१४॥<BR><BR>
 
शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् ।
हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च ।<BR>
बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-१४॥
प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-१५॥<BR><BR>
 
हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च ।
चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा ।<BR>
प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-१५॥
देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-१६॥<BR>
गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् ।<BR>
ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-१७॥<BR><BR>
 
चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा ।
तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः ।<BR>
देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-१६॥
जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-१८॥<BR><BR>
गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् ।
ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-१७॥
 
तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः ।
शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः ।<BR>
जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-१८॥
नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-१९॥<BR><BR>
 
शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः ।
प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् ।<BR>
नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-१९॥
स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-२०॥<BR><BR>
 
प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् ।
क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे ।<BR>
स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-२०॥
आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-२१॥<BR><BR>
 
क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे ।
ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः ।<BR>
आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-२१॥
यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-२२॥<BR><BR>
 
ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः ।
कृत उदकम् ते भरतेन सार्धम् ।<BR>
यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-२२॥
नृप अन्गना मन्त्रि पुरोहिताः च ।<BR>
पुरम् प्रविश्य अश्रु परीत नेत्रा ।<BR>
भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-२३॥<BR><BR>
 
कृत उदकम् ते भरतेन सार्धम् ।
नृप अन्गना मन्त्रि पुरोहिताः च ।
पुरम् प्रविश्य अश्रु परीत नेत्रा ।
भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-२३॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥'''