"रामायणम्/अयोध्याकाण्डम्/सर्गः ७७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
| section = अयोध्याकाण्डम्
| previous = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ७६|सर्गः ७६]]
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः ७८|सर्गः ७८]]
| notes =
}}
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥'''
ततः दश अहे अतिगते कृत शौचो नृप आत्मजः ।<BR>
द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥<BR><BR>
 
ततः दश अहे अतिगते कृत शौचो नृप आत्मजः ।
ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् ।<BR>
द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥
वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥<BR><BR>
 
ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् ।
बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा ।<BR>
वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥
दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥<BR>
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् ।<BR><BR>
 
बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा ।
ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥<BR>
दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥
विललाप महा बाहुर् भरतः शोक मूर्चितः ।<BR>
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् ।
शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥<BR>
चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः ।<BR><BR>
 
ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥
तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥<BR>
विललाप महा बाहुर् भरतः शोक मूर्चितः ।
तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया ।<BR><BR>
शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥
चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः ।
 
तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥
यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥<BR>
तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया ।
ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप ।<BR><BR>
 
यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥
दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥<BR>
ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप ।
पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह ।<BR><BR>
 
दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥
स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥<BR>
पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह ।
उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः ।<BR><BR>
 
स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥
अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥<BR>
उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः ।
अन्त काले निपतितम् ययातिम् ऋषयो यथा ।<BR><BR>
 
अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥
शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥<BR>
अन्त काले निपतितम् ययातिम् ऋषयो यथा ।
विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् ।<BR><BR>
 
शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥
उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥<BR>
विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् ।
स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा ।<BR><BR>
 
उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥
मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥<BR>
स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा ।
वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः ।<BR><BR>
 
मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥
सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥<BR>
वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः ।
क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् ।<BR><BR>
 
सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥
ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥<BR>
क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् ।
प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति ।<BR><BR>
 
ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥
अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥<BR>
प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति ।
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ।<BR><BR>
 
अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥
पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥<BR>
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ।
किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् ।<BR><BR>
 
पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥
हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥<BR>
अयोध्याम्किम् मे प्रवेक्ष्यामिजीवित सामर्थ्यम् प्रवेक्ष्यामि तपोहुत वनम्अशनम्<BR><BR>
 
हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥
तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥<BR>
अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् ।
भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः ।<BR><BR>
 
तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥
ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥<BR>
भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः ।
धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ ।<BR><BR>
 
ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥
ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥<BR>
धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ ।
वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह ।<BR><BR>
 
ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥
त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-२२॥<BR>
वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह ।
सावशेषास्थिनिचये किमिह त्वम् विलम्बसे ।<BR><BR>
 
त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-२२॥
त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥<BR>
सावशेषास्थिनिचये किमिह त्वम् विलम्बसे ।
तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति ।<BR><BR>
 
त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥
सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥<BR>
तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति ।
श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ ।<BR><BR>
 
सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥
उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥<BR>
श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ ।
वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव ।<BR><BR>
 
उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥
अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥<BR>
वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव ।
अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ।<BR><BR>
 
अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥
अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ।
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥'''