"ऋग्वेदः सूक्तं १.३५" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
हवयाम्य अग्निम परथमं सवस्तये हवयामि मित्रावरुणाव इहावसे |
हवयामि रात्रीं जगतो निवेशनीं हवयामि देवं सवितारम ऊतये ||
 
आ कर्ष्णेन रजसा वर्तमानो निवेशयन्न अम्र्तम मर्त्यं च |
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन ||
 
याति देवः परवता यात्य उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम |
आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः ||
 
अभीव्र्तं कर्शनैर विश्वरूपं हिरण्यशम्यं यजतो बर्हन्तम |
आस्थाद रथं सविता चित्रभानुः कर्ष्णा रजांसि तविषीं दधानः ||
 
वि जनाञ्छ्यावाः शितिपादो अख्यन रथं हिरण्यप्ररौगं वहन्तः |
शश्वद विशः सवितुर दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ||
 
तिस्रो दयावः सवितुर दवा उपस्थां एका यमस्य भुवने विराषाट |
आणिं न रथ्यम अम्र्ताधि तस्थुर इह बरवीतु य उ तच चिकेतत ||
 
वि सुपर्णो अन्तरिक्षाण्य अख्यद गभीरवेपा असुरः सुनीथः |
कवेदानीं सूर्यः कश चिकेत कतमां दयां रश्मिर अस्या ततान ||
 
अष्टौ वय अख्यत ककुभः पर्थिव्यास तरी धन्व योजना सप्त सिन्धून |
हिरण्याक्षः सविता देव आगाद दधद रत्ना दाशुषे वार्याणि ||
 
हिरण्यपाणिः सविता विचर्षणिर उभे दयावाप्र्थिवी अन्तर ईयते |
अपामीवाम बाधते वेति सूर्यम अभि कर्ष्णेन रजसा दयाम रणोति ||
 
हिरण्यहस्तो असुरः सुनीथः सुम्र्ळीकः सववान यात्वर्वां |
अपसेधन रक्षसो यातुधानानस्थाद देवः परतिदोषं गर्णानः ||
 
ये ते पन्थाः सवितः पूर्व्यासो.अरेणवः सुक्र्ता अन्तरिक्षे |
तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च बरूहि देव ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३५" इत्यस्माद् प्रतिप्राप्तम्