"ऋग्वेदः सूक्तं १.३८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
कद ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः |
दधिध्वे वर्क्तबर्हिषः ॥
कव नूनं कद वो अर्थं गन्ता दिवो न पर्थिव्याः |
कव वो गावो न रण्यन्ति ॥
कव वः सुम्ना नव्यांसि मरुतः कव सुविता |
कव विश्वानि सौभगा ॥
यद यूयम पर्श्निमातरो मर्तासः सयातन |
सतोता वो अम्र्तः सयात ॥
मा वो मर्गो न यवसे जरिता भूद अजोष्यः |
पथा यमस्य गाद उप ॥
मो षु णः परा-परा निर्र्तिर दुर्हणा वधीत |
पदीष्ट तर्ष्णया सह ॥
सत्यं तवेषा अमवन्तो धन्वञ चिद आ रुद्रियासः |
मिहं कर्ण्वन्त्य अवाताम ॥
वाश्रेव विद्युन मिमाति वत्सं न माता सिषक्ति |
यद एषां वर्ष्टिर असर्जि ॥
दिवा चित तमः कर्ण्वन्ति पर्जन्येनोदवाहेन |
यत पर्थिवीं वयुन्दन्ति ॥
अध सवनान मरुतां विश्वम आ सद्म पार्थिवम |
अरेजन्त पर मानुषाः ॥
मरुतो वीळुपाणिभिश चित्रा रोधस्वतीर अनु |
यातेम अखिद्रयामभिः ॥
सथिरा वः सन्तु नेमयो रथा अश्वास एषाम |
सुसंस्क्र्ता अभीशवः ॥
अछा वदा तना गिरा जरायै बरह्मणस पतिम |
अग्निम मित्रं न दर्शतम ॥
मिमीहि शलोकम आस्यपर्जन्य इव ततनः |
गाय गायत्रम उक्थ्यम ॥
वन्दस्व मारुतं गणं तवेषम पनस्युम अर्किणम |
अस्मे वर्द्धा असन्न इह ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३८" इत्यस्माद् प्रतिप्राप्तम्