"रामायणम्/अरण्यकाण्डम्/सर्गः ४०" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३९|सर्गः ३९]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४१|सर्गः ४१]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चत्वारिंशः सर्गः ॥३-४०॥'''<BR><BR>
 
मारीचस्य तु तत् वाक्यम् क्षमम् युक्तम् च रावणः ।<BR>
उक्तो न प्रतिजग्राह मर्तु काम इव औषधम् ॥३-४०-१॥<BR><BR>
 
तम् पथ्य हित वक्तारम् मारीचम् राक्षसाधिपः ।<BR>
अब्रवीत् परुषम् वाक्यम् अयुक्तम् काल चोदितः ॥३-४०-२॥<BR><BR>
 
यत् किल एतत् अयुक्तार्थम् मारीच मयि कथ्यते ।<BR>
वाक्यम् निष्फलम् अत्यर्थम् बीजम् उप्तम् इव ऊषरे ॥३-४०-३॥<BR><BR>
 
त्वत् वाक्यैः न तु माम् शक्यम् - भेतुम् - भेत्तुम् रामस्य संयुगे ।<BR>
पाप शीलस्य मूर्खस्य मानुषस्य विशेषतः ॥३-४०-४॥<BR><BR>
 
यः त्यक्त्वा सुहृदो राज्यम् मातरम् पितरम् तथा ।<BR>
स्त्री वाक्यम् प्राकृतम् श्रुत्वा वनम् एक पदे गतः ॥३-४०-५॥<BR><BR>
 
अवश्यम् तु मया तस्य संयुगे खर घातिनः ।<BR>
प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ॥३-४०-६॥<BR><BR>
 
एवम् मे निश्चिता बुद्धिः हृदि मारीच विद्यते ।<BR>
न व्यावर्तयितुम् शक्या स इन्द्रैः अपि सुर असुरैः ॥३-४०-७॥<BR><BR>
 
दोषम् गुणम् वा संपृष्टः त्वम् एवम् वक्तुम् अर्हसि ।<BR>
अपायम् वा अपि उपायम् वा कार्यस्य अस्य विनिश्चये ॥३-४०-८॥<BR><BR>
 
संपृष्टेन तु वक्तव्यम् सचिवेन विपश्चिता ।<BR>
उद्यत अंजलिना राज्ञे य इच्छेत् भूतिम् आत्मनः ॥३-४०-९॥<BR><BR>
 
वाक्यम् अप्रतिकूलम् तु मृदु पूर्वम् शुभम् हितम् ।<BR>
उपचारेण युक्तम् च वक्तव्यो वसुधा अधिपः ॥३-४०-१०॥<BR><BR>
 
स अवमर्दम् तु यत् वाक्यम् अथवा मारीच हितम् उच्यते ।<BR>
न अभिनंदति तत् राजा मानार्थी मान वर्जितम् ॥३-४०-११॥<BR><BR>
 
पंच रूपाणि राजानो धारयन्ति अमित ओजसः ।<BR>
अग्नेः इन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥३-४०-१२॥<BR><BR>
 
औष्ण्यम् तथा विक्रमम् च सौम्यम् दण्डम् प्रसन्नताम् ।<BR>
धारयन्ति महाताम्नो राजानः क्षणदाचर ॥३-४०-१३॥<BR>
तस्मात् सर्वासु अवस्थासु मान्याः पूज्याः च पार्थिवाः ।<BR><BR>
 
त्वम् तु धर्मम् अविज्ञाय केवलम् मोहम् आश्रितः ॥३-४०-१४॥<BR>
अभ्यागतम् माम् दौरात्म्यात् परुषम् वदसि ईदृशम् ।<BR><BR>
 
गुण दोषौ न पृच्छामि क्षमम् च आत्मनि राक्षस ॥३-४०-१५॥<BR>
मया उक्तम् अपि च एतावत् त्वाम् प्रति अमितविक्रम ।<BR><BR>
 
अस्मिन् तु स भवान् कृत्ये साहाय्यम् कर्तुम् अर्हसि ॥३-४०-१६॥<BR>
श्रुणु तत् कर्म साहाय्ये यत् कार्यम् वचनात् मम ।<BR><BR>
 
सौवर्णः त्वम् मृगो भूत्वा चित्रो रजत बिन्दुभिः ॥३-४०-१७॥<BR>
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।<BR>
प्रलोभयित्वा वैदेहीम् यथा इष्टम् गन्तुम् अर्हसि ॥३-४०-१८॥<BR><BR>
 
त्वाम् हि माया मयम् दृष्ट्वा कांचनम् जात विस्मया ।<BR>
आनय एनम् इति क्षिप्रम् रामम् वक्ष्यति मैथिली ॥३-४०-१९॥<BR><BR>
 
अपक्रान्ते च काकुत्स्थे दूरम् च यात्वा अपि उदाहर ।<BR>
हा सीते लक्ष्मणे इति एवम् राम वाक्य अनुरूपकम् ॥३-४०-२०॥<BR><BR>
 
तत् श्रुत्वा राम पदवीम् सीताया च प्रचोदितः ।<BR>
अनुगच्छति संभ्रांतम् सौमित्रिः अपि सौहृदात् ॥३-४०-२१॥<BR><BR>
 
अपक्रान्ते च काकुत्स्थे लक्ष्मण च यथा सुखम् ।<BR>
आहरिष्यामि वैदेहीम् सहस्राक्षः शचीम् इव ॥३-४०-२२॥<BR><BR>
 
एवम् कृत्वा तु इदम् कार्यम् यथा इष्टम् गच्छ राक्षस ।<BR>
राज्यस्य अर्धम् प्रदास्यामि मारीच तव सुव्रत ॥३-४०-२३॥<BR><BR>
 
गच्छ सौम्य शिवम् मार्गम् कार्यस्य अस्य विवृद्धये ।<BR>
अहम् तु अनुगमिष्यामि स रथो दण्डका वनम् ॥३-४०-२४॥<BR><BR>
 
प्राप्य सीताम् अयुद्धेन वंचयित्वा तु राघवम् ।<BR>
लंकाम् प्रति गमिष्यामि कृत कार्यः सह त्वया ॥३-४०-२५॥<BR><BR>
 
नो चेत् करोषि मारीच हन्मि त्वाम् अहम् अद्य वै ।<BR>
एतत् कार्यम् अवश्यम् मे बलाद् अपि करिष्यसि ।<BR>
राज्ञो हि प्रतिकूलस्थो न जातु सुखम् एधते ॥३-४०-२६॥<BR><BR>
 
आसाद्या तम् जीवित सम्शयः ते<BR>मृत्युर्तेमृत्युर् ध्रुवो हि अद्य मया विरुध्यतः ।<BR>
एतत् यथावत् परिगृह्य बुद्ध्या<BR>यत्बुद्ध्यायत् अत्र पथ्यम् कुरु तत् तथा त्वम् ॥३-४०-२७॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चत्वारिंशः सर्गः ॥३-४०॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]