"ऋग्वेदः सूक्तं १.४१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
यं रक्षन्ति परचेतसो वरुणो मित्रो अर्यमा |
नू चित स दभ्यते जनः ॥
यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः |
अरिष्टः सर्व एधते ॥
वि दुर्गा वि दविषः पुरो घनन्ति राजान एषाम |
नयन्ति दुरिता तिरः ॥
सुगः पन्था अन्र्क्षर आदित्यास रतं यते |
नात्रावखादो अस्ति वः ॥
यं यज्ञं नयथा नर आदित्या रजुना पथा |
पर वः स धीतये नशत ॥
स रत्नं मर्त्यो वसु विश्वं तोकमुत तमना |
अछा गछत्यस्त्र्तः ॥
कथा राधाम सखायः सतोमं मित्रस्यार्यम्णः |
महि पसरो वरुणस्य ॥
मा वो घनन्तं मा शपन्तं परति वोचे देवयन्तम |
सुम्नैरिद व आ विवासे ॥
चतुरश्चिद ददमानाद बिभीयादा निधातोः |
न दुरुक्ताय सप्र्हयेत ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४१" इत्यस्माद् प्रतिप्राप्तम्