"ऋग्वेदः सूक्तं १.४३" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
कद रुद्राय परचेतसे मीळ्हुष्टमाय तव्यसे |
वोचेम शन्तमं हर्दे ||
यथा नो अदितिः करत पश्वे नर्भ्यो यथा गवे |
यथा तोकाय रुद्रियम ||
यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति |
यथा विश्वे सजोषसः ||
गाथपतिं मेधपतिं रुद्रं जलाषभेषजम |
तच्छंयोः सुम्नमीमहे ||
यः शुक्र इव सूर्यो हिरण्यमिव रोचते |
शरेष्ठो देवानां वसुः ||
शं नः करत्यर्वते सुगं मेषाय मेष्ये |
नर्भ्यो नारिभ्यो गवे ||
अस्मे सोम शरियमधि नि धेहि शतस्य नर्णाम |
महि शरवस्तुविन्र्म्णम ||
मा नः सोमपरिबाधो मारातयो जुहुरन्त |
आ न इन्दो वाजे भज ||
यास्ते परजा अम्र्तस्य परस्मिन धामन्न्र्तस्य |
मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४३" इत्यस्माद् प्रतिप्राप्तम्