"ऋग्वेदः सूक्तं १.४७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
अयं वां मधुमत्तमः सुतः सोम रताव्र्धा |
तमश्विना पिबतं तिरोह्न्यं धत्तं रत्नानि दाशुशे ॥
तरिवन्धुरेण तरिव्र्ता सुपेशसा रथेना यातमश्विना |
कण्वासो वां बरह्म कर्ण्वन्त्यध्वरे तेषां सु शर्णुतं हवम ॥
अश्विना मधुमत्तमं पातं सोमं रताव्र्धा |
अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गछतम ॥
तरिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम |
कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥
याभिः कण्वमभिष्टिभिः परावतं युवमश्विना |
ताभिः षवस्मानवतं शुभस पती पातं सोमं रताव्र्धा ॥
सुदासे दस्रा वसु बिभ्रता रथे पर्क्षो वहतमश्विना |
रयिं समुद्रादुत वा दिवस पर्यस्मे धत्तं पुरुस्प्र्हम ॥
यन नासत्या परावति यद वा सथो अधि तुर्वशे |
अतो रथेन सुव्र्ता न आ गतं साकं सूर्यस्य रश्मिभिः ॥
अर्वाञ्चा वां सप्तयो.अध्वरश्रियो वहन्तु सवनेदुप |
इषं पर्ञ्चन्ता सुक्र्ते सुदानव आ बर्हिः सीदतं नरा ॥
तेन नासत्या गतं रथेन सूर्यत्वचा |
येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥
उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि हवयामहे |
शश्वत कण्वानां सदसि परिये हि कं सोमं पपथुरश्विना ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४७" इत्यस्माद् प्रतिप्राप्तम्