"ऋग्वेदः सूक्तं १.४७" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अयं वां मधुमत्तमः सुतः सोम रताव्र्धाऋतावृधा
तमश्विना पिबतं तिरोह्न्यंतिरोअह्न्यं धत्तं रत्नानि दाशुशे ॥दाशुषे ॥१॥
तरिवन्धुरेणत्रिवन्धुरेण तरिव्र्तात्रिवृता सुपेशसा रथेना यातमश्विना ।
कण्वासो वां बरह्मब्रह्म कर्ण्वन्त्यध्वरेकृण्वन्त्यध्वरे तेषां सु शर्णुतंशृणुतं हवम ॥हवम् ॥२॥
अश्विना मधुमत्तमं पातं सोमं रताव्र्धासोममृतावृधा
अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गछतम ॥गच्छतम् ॥३॥
तरिषधस्थेत्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतममिमिक्षतम्
कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥४॥
याभिः कण्वमभिष्टिभिः परावतंप्रावतं युवमश्विना ।
ताभिः षवस्मानवतंष्वस्माँ शुभसअवतं पतीशुभस्पती पातं सोमं रताव्र्धा ॥सोममृतावृधा ॥५॥
सुदासे दस्रा वसु बिभ्रता रथे पर्क्षोपृक्षो वहतमश्विना ।
रयिं समुद्रादुत वा दिवस पर्यस्मेदिवस्पर्यस्मे धत्तं पुरुस्प्र्हम ॥पुरुस्पृहम् ॥६॥
यन नासत्यायन्नासत्या परावति यदयद्वा वा सथोस्थो अधि तुर्वशे ।
अतो रथेन सुव्र्तासुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥७॥
अर्वाञ्चा वां सप्तयो.अध्वरश्रियोसप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ।
इषं पर्ञ्चन्तापृञ्चन्ता सुक्र्तेसुकृते सुदानव आ बर्हिः सीदतं नरा ॥८॥
तेन नासत्या गतं रथेन सूर्यत्वचा ।
येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥९॥
उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि हवयामहेह्वयामहे
शश्वत कण्वानांशश्वत्कण्वानां सदसि परियेप्रिये हि कं सोमं पपथुरश्विना ॥१०॥
 
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४७" इत्यस्माद् प्रतिप्राप्तम्