"ऋग्वेदः सूक्तं १.४९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
उषो भद्रेभिरा गहि दिवश्चिद रोचनादधि |
वहन्त्वरुणप्सव उप तवा सोमिनो गर्हम ॥
सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम |
तेना सुश्रवसं जनं परावाद्य दुहितर्दिवः ॥
वयश्चित ते पतत्रिणो दविपच्चतुष्पदर्जुनि |
उषः परारन्न्र्तून्रनु दिवो अन्तेभ्यस परि ॥
वयुछन्ती हि रश्मिभिर्विश्वमाभासि रोचनम |
तां तवामुषर्वसूयवो गीर्भिः कण्वा अहूषत ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४९" इत्यस्माद् प्रतिप्राप्तम्