"लघुसिद्धान्तकौमुदी/तनादिप्रकरणम्" इत्यस्य संस्करणे भेदः

तनादिप्रकरणम्
 
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}
 
<BR>
अथ तनादयः<BR>
<BR>
<B>'''तनु</B>''' विस्तारे॥ १॥<BR>
<BR>
<B>'''तनादिकृञ्भ्य उः॥ लसक_६७६ = पा_६,१.७९॥</B>'''<BR>
शपो ऽपवादः। तनोति, तनुते। ततान, तेने। तनितासि, तनितासे। तनोतु। तनुताम्। अतनोत्, अतनुत। तनुयात्, तन्वीत। तन्यात्, तनिषीष्ट। अतानीत्, अतनीत्॥<BR>
<BR>
<B>'''तनादिभ्यस्तथासोः॥ लसक_६७७ = पा_२,४.७९॥</B>'''<BR>
तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥ <B>'''षणु</B>''' दाने॥ २॥ सनोति, सनुते॥<BR>
 
<BR>
<B>'''ये विभाषा॥ लसक_६७८ = पा_६,४.४३॥</B>'''<BR>
जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥<BR>
<BR>
<B>'''जनसनखनां सञ्झलोः॥ लसक_६७९ = पा_६,४.४२॥</B>'''<BR>
एषामाकारे ऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥ <B>'''क्षणु </B>'''हिंसायाम्॥ ३॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ <B>'''क्षिणु </B>'''च॥ ४॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ <B>'''तृणु</B>''' अदने॥ ५॥ तृणोति, तर्णोति॑ तृणुते, तर्णुते॥ <B>'''डुकृञ्</B>''' करणे॥ ६॥ करोति॥<BR>
<BR>
<B>'''अत उत्सार्वधातुके॥ लसक_६८० = पा_६,४.११०॥</B>'''<BR>
उप्रत्ययान्तस्य कृञो ऽकारस्य उः स्यात् सार्वधातुके क्ङिति। कुरुतः॥<BR>
<BR>
<B>'''न भकुर्छुराम्॥ लसक_६८१ = पा_८,२.७९॥</B>'''<BR>
भस्य कुर्छुरोरुपधाया न दीर्घः। कुर्वन्ति॥<BR>
<BR>
<B>'''नित्यं करोतेः॥ लसक_६८२ = पा_६,४.१०८॥</B>'''<BR>
करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥<BR>
<BR>
<B>'''ये च॥ लसक_६८३ = पा_६,४.१०९॥</B>'''<BR>
कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥<BR>
<BR>
<B>'''सम्परिभ्यां करोतौ भूषणे॥ लसक_६८४ = पा_६,१.१३७॥</B>'''<BR>
<BR>
<B>'''समवाये च॥ लसक_६८५ = पा_६,१.१३८॥</B>'''<BR>
सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे। संस्करोति। अलङ्करोतीत्यर्थः। संस्कुर्वन्ति। सङ्घीभवन्तीत्यर्थः। सम्पूर्वस्य क्वचिदभूषणे ऽपि सुट्। संस्कृतं भक्षा इति ज्ञापकात्॥<BR>
<BR>
<B>'''उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च॥ लसक_६८६ = पा_६,१.१३९॥</B>'''<BR>
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः। प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः। वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम्। उपस्कृता कन्या। उपस्कृता ब्राह्मणाः। एधोदकस्योपस्करोति। उपस्कृतं भुङ्क्ते। उपस्कृतं ब्रूते॥ <B>'''वनु</B>''' याचने॥ ७॥ वनुते। ववने॥ <B>'''मनु</B>''' अवबोधने॥ ८॥ मनुते। मेने। मनिष्यते। मनुताम्। अमनुत। मन्वीत। मनिषीष्ट। अमत, अमनिष्ट। अमनिष्यत॥<BR>
<BR>
इति तनादयः॥ ८॥<BR>
 
[[वर्गः:लघुसिद्धान्तकौमुदी]]