"लघुसिद्धान्तकौमुदी/समासान्तप्रकरणम्" इत्यस्य संस्करणे भेदः

समासान्ताः
 
(लघु) लघुसिद्धान्तकौमुदी using AWB
पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}
 
<BR>
अथ समासान्ताः<BR>
<BR>
<B>'''ऋक्पूरब्धूःपथामानक्षे॥ लसक_९९६ = पा_५,४.७४॥</B>'''<BR>
अ अनक्षे इतिच्छेदः। ऋगाद्यन्तस्य समासस्य अप्रत्ययो ऽन्तावयवो ऽक्षे या धूस्तदन्तस्य तु न। अर्धर्चः। विष्णुपुरम्। विमलापं सरः। राजधुरा। अक्षे तु अक्षधूः। दृढधूरक्षः। सखिपथः। रम्यपथो देशः॥<BR>
<BR>
<B>'''अक्ष्णो ऽदर्शनात्॥ लसक_९९७ = पा_५,४.७६॥</B>'''<BR>
अचक्षुःपर्यायादक्ष्णो ऽच् स्यात्समासान्तः। "गवामक्षीव गवाक्षः&८२१७॑॥<BR>
<BR>
<B>'''उपसर्गादध्वनः॥ लसक_९९८ = पा_५,४.८५॥</B>'''<BR>
प्रगतो ऽध्वानं प्राध्वो रथः॥<BR>
<BR>
<B>'''न पूजनात्॥ लसक_९९९ = पा_५,४.६९॥</B>'''<BR>
पूजनार्थात्परेभ्यः समासान्ता न स्युः। सुराजा। अतिराजा॥<BR>
<BR>
इति समासान्ताः॥<BR>
 
[[वर्गः:लघुसिद्धान्तकौमुदी]]