"ऋग्वेदः सूक्तं १.५५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
दानाय मनः सोमपावन्नस्तु तेऽर्वाञ्चा हरी वन्दनश्रुदा कृधि ।
यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥७॥
अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वैसहस्तन्वि श्रुतो दधे ।
आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः ॥८॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५५" इत्यस्माद् प्रतिप्राप्तम्