"ऋग्वेदः सूक्तं १.६०" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योर्थम |
दविजन्मानं रयिमिव परशस्तं रातिं भरद भर्गवेमातरिश्वा ||
अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः |
दिवश्चित पूर्वो नयसादि होताप्र्छ्यो विश्पतिर्विक्षुवेधाः ||
तं नव्यसी हर्द आ जायमानमस्मत सुकीर्तिर्मधुजिह्वमश्याः |
यं रत्विजो वर्जने मानुषासः परयस्वन्त आयवो जीजनन्त ||
उशिक पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु |
दमूना गर्हपतिर्दम आ अग्निर्भुवद रयिपती रयीणाम ||
तं तवा वयं पतिमग्ने रयीणां पर शंसामो मतिभिर्गोतमासः |
आशुं न वाजम्भरं मर्जयन्तः परातर्मक्षू धियावसुर्जगम्यात ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.६०" इत्यस्माद् प्रतिप्राप्तम्