"मत्स्यपुराणम्/अध्यायः ५९" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) मत्स्यपुराणम् using AWB
पङ्क्तिः १:
{{मत्स्यपुराणम्}}
 
<poem>
पादपोद्यापनविधिवर्णनम्।
Line ३६ ⟶ ३८:
 
पयस्विनीं वृक्षमध्यादुत्सृजेत् गामुदङ्‌मुखीम्।। ५९.१० ।।
ततोऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः।
 
ऋग्यजुः साममन्त्रैश्च वारुणैरभितस्तथा।।
Line ४५ ⟶ ४७:
 
हेमसूत्रैः सकटकैरङ्गुलीयपवित्रकैः।
वासोभिः शयनीयैश्च तथोपस्करपादुकैः।।
 
क्षीरेण भोजनं दद्याद्यावद्दिन चतुष्टयम्।। ५९.१३ ।।
होमश्च सर्षपैः कार्यो यवैः कृष्णतिलैस्तथा।
 
पलाशसमिधः शस्ता श्चतुर्थेऽह्नि तथोत्सवः।
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_५९" इत्यस्माद् प्रतिप्राप्तम्