"ऋग्वेदः सूक्तं १.७०" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः ॥१॥
आ दैव्यानि वरताव्रता चिकित्वाना मानुषस्य जनस्य जन्म ॥२॥
गर्भो यो अपां गर्भो वनानां गर्भश्च सथातांस्थातां गर्भश्चरथाम ।गर्भश्चरथाम् ॥३॥
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अम्र्तःअमृतः सवाधीः ॥स्वाधीः ॥४॥
स हि कषपावानग्नीक्षपावाँ अग्नी रयीणां दाशद योदाशद्यो अस्मा अरं सूक्तैः ॥५॥
एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्चमर्ताँश्च विद्वान ॥विद्वान् ॥६॥
वर्धान यंवर्धान्यं पूर्वीः कषपोक्षपो विरूपा सथातुश्च रथं रतप्रवीतमस्थातुश्च रथमृतप्रवीतम् ॥७॥
अराधि होता सवर्निषत्तःस्वर्निषत्तः कर्ण्वन विश्वान्यपांसिकृण्वन्विश्वान्यपांसि सत्या ॥८॥
गोषु परशस्तिंप्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं सवर्णः ।स्वर्णः ॥९॥
वि तवात्वा नरः पुरुत्रा सपर्यन पितुर्नसपर्यन्पितुर्न जिव्रेर्वि वेदोभरन्तवेदो भरन्त ॥१०॥
साधुर्न गर्ध्नुरस्तेवगृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ॥११॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.७०" इत्यस्माद् प्रतिप्राप्तम्