"बृहज्जातकम्/अध्यायः २" इत्यस्य संस्करणे भेदः

fix
बृहज्जातकम् using AWB
पङ्क्तिः १३:
जीवो ज्ञानसुखे सितज्ञ्च मदनो दु:खं दिनेशात्मज: ।।
राजानौ रविशीतमगू क्षितिसुतो नेता कुमारो बुध:
सूरिर्दानवपूजितश्च सचिवौ प्रेष्य: सहस्त्रांशुज: ।। २.१ ।।
 
हेलि: सूर्यश्चन्द्रमा: शीतर?श्मिर्हेम्ना विज्जो विज्ज्ञो बोधनश्चेन्दुपुत्र: ।।
पङ्क्तिः ३४:
 
मधुपिङ्खलदृक्चतुरस्त्रतनु: पित्तप्रकृति: सविताल्पकच: ।।
तनुवृत्ततर्बहुवातकफ: प्राज्ञश्च शशी मृदुवाक् शुभदृक् ।। २.८ ।।
 
कूरदक्तरुणमूर्तिरुदार: पैत्तिक: सुचपल: कृशमध्य: ।।
पङ्क्तिः ८०:
 
</poem>
 
[[वर्गः:बृहज्जातकम्]]
"https://sa.wikisource.org/wiki/बृहज्जातकम्/अध्यायः_२" इत्यस्माद् प्रतिप्राप्तम्