"ऋग्वेदः सूक्तं १.८९" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ नो भद्राः करतवोक्रतवो कष्यन्तुयन्तु विश्वतो.अदब्धासोविश्वतोऽदब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिद वर्धेसदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवे-दिवे ॥दिवेदिवे ॥१॥
देवानां भद्रा सुमतिर्र्जूयतांसुमतिरृजूयतां देवानां रातिरभि नोनिनो वर्ततामनि वर्तताम्
देवानां सख्यमुप सेदिमा वयं देवा न आयुः परप्र तिरन्तु जीवसे ॥२॥
तान पूर्वयातान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधमदक्षमस्रिधम्
अर्यमणं वरुणं सोममश्विना सरस्वतीनःसरस्वती नः सुभगा मयस करत ॥मयस्करत् ॥३॥
तन नोतन्नो वातो मयोभु वातु भेषजं तनतन्माता माता पर्थिवीपृथिवी तत्पिता दयौःद्यौः
तद गरावाणःतद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शर्णुतंशृणुतं धिष्ण्या युवम ॥युवम् ॥४॥
तमीशानं जगतस्तस्थुषस पतिंजगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयमवयम्
पूषा नो यथा वेदसामसद वर्धेवेदसामसद्वृधे रक्षिता पायुरदब्धः सवस्तये ॥स्वस्तये ॥५॥
सवस्तिस्वस्ति न इन्द्रो वर्द्धश्रवाःवृद्धश्रवाः सवस्तिस्वस्ति नः पुषापूषा विश्ववेदाः ।
सवस्तिस्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः सवस्तिस्वस्ति नो बर्हस्पतिर्दधातु ॥बृहस्पतिर्दधातु ॥६॥
पर्षदश्वापृषदश्वा मरुतः पर्श्निमातरःपृश्निमातरः शुभंयावानो विदथेषुजग्मयःविदथेषु जग्मयः
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥७॥
भद्रं कर्णेभिः शर्णुयामशृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥८॥
सथिरैरङगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः ॥
शतमिन नुशतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनामतनूनाम्
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥९॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वमअदितिर्जातमदितिर्जनित्वम् ॥१०॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८९" इत्यस्माद् प्रतिप्राप्तम्