"ऋग्वेदः सूक्तं १.९२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते |
निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः ॥
उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत |
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः |
इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते ॥
अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम |
जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः ॥
परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम |
सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत ॥
अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति |
शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः ॥
भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः |
परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान ॥
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम |
सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम ॥
विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति |
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः ॥
पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना |
शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥
वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति |
परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥
पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत |
अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना ॥
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति |
येन तोकंच तनयं च धामहे ॥
उषो अद्येह गोमत्यश्वावति विभावरि |
रेवदस्मे वयुछ सून्र्तावति ॥
युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः |
अथा नोविश्वा सौभगान्या वह ॥
अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत |
अर्वाग रथं समनसा नि यछतम ॥
यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः |
आ नूर्जं वहतमश्विना युवम ॥
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी |
उषर्बुधो वहन्तु सोमपीतये ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९२" इत्यस्माद् प्रतिप्राप्तम्