"अग्निपुराणम्/अध्यायः ८३" इत्यस्य संस्करणे भेदः

No edit summary
→‎निर्वाणादीक्षाकथनम्: अग्निपुराणम् using AWB
पङ्क्तिः ४५:
 
ओं हां हं हां आत्मने नमः ।
व्यापकं भावयेदेनं तनुत्रेणावगुण्ठयेत् ।
 
आहुतित्रितयं दद्यात् हृदा सन्निधिहेतवे ।। १५ ।।
विद्यादेहञ्च विन्यस्य शान्त्यतीतावलोकनं।
 
तस्यामितरतत्त्वाद्यं मन्त्रभूतं विचिन्तयेत् ।। १६ ।।
पङ्क्तिः १४६:
विधाय स्थण्डिलेशाय सर्व्वकर्म्मसमर्पणं ।। ४६ ।।
 
पूजाविसर्जनञ्चास्य चण्डेशस्य च पूजनं।
 
निर्म्माल्यमपनीयाथ शेषमग्नौ यजेच्चरोः ।। ४७ ।।
कलशं लोकपालंश्च पूजयित्वा विसृज्य च।
 
विसृजेद्‌गणमग्निञ्च रक्षितं यदि वाह्यतः ।। ४८ ।।
वाह्यतो लोकपालानां दत्वा सङ्क्षेपतो बलिं।
 
भस्मना शुद्धलोयैर्वा स्नात्वा यागालयं विशेत् ।। ४९ ।।
पङ्क्तिः १५८:
 
हृदा सद्भस्मश्य्यायां यतीन् दक्षिणमस्तकान् ।। ५० ।।
शिखाबद्धशिखानस्त्रसप्तमाणवकान्वितान्।
 
विज्ञाय स्नापयेच्छिष्यांस्ततो यायात् पुनर्वहिः ।। ५१ ।।
पङ्क्तिः १६९:
इति सङ्क्षेपतः प्रोक्तो विधिर्दीक्षाधिवासने ।। ५३ ।।
 
इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायामधिवासनं नाम त्र्यशीतितमोऽध्यायः ॥
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_८३" इत्यस्माद् प्रतिप्राप्तम्