"अग्निपुराणम्/अध्यायः २५९" इत्यस्य संस्करणे भेदः

No edit summary
→‎ऋग्‌विधानम्: अग्निपुराणम् using AWB
पङ्क्तिः ४३:
 
ऋग्भिः षोड़शभिः कुर्य्यादिन्द्रस्येति दिने दिने ।
हिहण्यस्तूपमित्येतज्जपन् शत्रून् प्रबाधते ।। २५९.१४ ।।
 
क्षेमी भवति चाध्वानो ये ते पन्था जपन् नरः ।
पङ्क्तिः २६१:
 
रात्रिसुक्तं जपन्रात्रौ रात्रिं क्षेमी नयेन्नरः ।
कल्पयन्तीति च चजपन्नित्यं कृत्त्वारिनाशनं ।। २५९.८७ ।।
 
आयुष्यञ्चैव वर्च्चस्यं सूक्तं दाक्षायणं महत् ।
पङ्क्तिः २९९:
दधि भैक्ष्यं फलं मृलमृग्विधानमुदाहृतं ।। २५९.९९ ।।
 
इत्यादिमहापुराणे आग्नेये ऋग्विधानं नाम उनषष्ट्यधिकद्विशततमोऽध्यायः ।।
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२५९" इत्यस्माद् प्रतिप्राप्तम्