"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१७:०४, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा | अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम || स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम | विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. || तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम | ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ... || स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित | विशां गोपा जनिता रोदस्योर्देवा ... || नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची | दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ... || रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः | अम्र्तत्वं रक्षमाणास एनं देवा ... || नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम | सतश्च गोपां भवतश्च भूरेर्देवा ... || दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत | दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः || एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि || तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९६&oldid=4779" इत्यस्माद् प्रतिप्राप्तम्