"नारदपुराणम्- पूर्वार्धः/अध्यायः ६७" इत्यस्य संस्करणे भेदः

No edit summary
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः ४४:
 
सम्पूज्य तेन तत्रार्चेद्द्वादशार्ककलाः क्रमात् ।।
ततः शुद्धजलैर्मूलं विलोममातृकां पठन् ।। ६७-१५ ।।
 
शङ्खमापूरयेत्तस्मिन्पूजयेन्मनुनामुना ।।
पङ्क्तिः १५४:
 
परमानंदबोधाब्धिनिमग्ननिजमूर्तये ।।
सांगोपांगमिदं स्नानं कल्पयाम्यहमीश ते ।।
 
सहस्रं वा शतं वापि यथाशक्त्यादरेण च ।। ६७-५२ ।।
पङ्क्तिः ४२०:
न सांगशयिकं तस्य दुर्मतेर्जायते फलम् ।। ६७-१४० ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवपूजानिरूपणं नाम सप्तषष्टित्तमोऽध्यायः ।।
 
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]