"नारदपुराणम्- पूर्वार्धः/अध्यायः ७५" इत्यस्य संस्करणे भेदः

<poem> सनत्कुमार उवाच ।। अथ दीपविधिं वक्ष्ये सरहस्... नवीन पृष्ठं निर्मीत अस्ती
 
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः ३८:
 
अलाभे सर्ववस्तूनां पंचधान्यं वरं स्मृतम् ।।
अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ चः पुष्कलम् ।। ७५-१३ ।।
 
पुष्कलानां चतुर्णां च ह्याढकः परिकीर्तितः ।।
पङ्क्तिः ३१७:
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दीपविधिनिरूपणं नाम पञ्चसप्ततितमोऽध्यायः ।। ७५ ।।
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]